Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM

शेषधर्मप्रकरणम् 12
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
नानाध्रमप्रशंसा

युधिष्ठिर  उवाच

श्रियः पते नम्स्तेऽस्तु  सर्वलोकस्य कारण  l
त्वत्पादाम्बुजनिष्ठस्य सर्वसंपत्प्रदायक  ल्ल्  12-1
अष्टदशपुराणेषु  यो धर्मः प्रोच्यते बुधैः  l
तत्सर्वं भगवान्वेत्ति स्वयं धर्मेश्वरो यतः  ल्ल्  12-2
सूक्ष्मधर्ममनेकार्थम् बहुलोकप्रदं ध्रुवम्  l
सुलभं सर्वजन्तूनां  मादृशामपि कामदम्  ल्ल्  12-3
पुण्यदं पुण्यशीलानां  स्वर्गदं स्वर्गगामिनां  l
मोक्षदं मोक्षकामानां पुत्रदं पुत्रकामिनां  ल्ल्  12-4
पापघ्नं पापजन्तूनां स्वल्पाद्धर्मादपीश्वर  l
सर्वयज्ञफलं तात सर्वतीर्थफलप्रदम्  ल्ल्  12-5
शिवमायुष्करं देव कीर्तनीयं त्वदाश्रयम्  l
ज्ञानदं भक्तिदं नाथ  त्वत्प्रियं परमेष्ठिनः  ल्ल्  12-6
प्रियं शक्रस्य  धर्मस्य वरुणस्य तथा प्रियम्  l
दनदस्य च सर्वस्य तथा वै चन्द्रसूर्ययोः  ल्ल्  12-7
नक्षत्राणां च सर्वेषां गन्धर्वाप्सरसामपि  l
देवतानामृषीणां  च ब्राह्मणानां प्रियं च यत्  ल्ल्  12-8
पुण्यदेशं  पुण्यकालं पुण्ययोगं तथा क्षयम्  l
एतान्सर्वान्महाभाग विस्तराद्वक्तुमर्हसि  ल्ल्  12-9
अस्माकं त्वद्वचः पथ्यं पवित्रं पापनाशनम्  l
श्रोतुकामा अमी विप्रा यज्वानो ऋषयस्तथा  l
भ्रातरो मे महाभाग पाञ्चाली पापवर्जिता  ल्ल्  12-10
नताः स्म सर्वे  जगतां निवास
पाण्डोः सुतानां प्रियकृत्सुरेश  l
त्वत्पादमूलम् तु वयं हि सर्वे  
गताः स्म पाहीति तमित्यवोचत्  ल्ल्  12-11

वैशंपायन उवाच

भक्तिं विज्ञाय भृत्यानां पाण्डूनां  हितकृद्धरिः  l
उवाच मधुरं वाक्यं प्रीणयन्सर्वमानसः  ल्ल्  12-12

श्रीभगवानुवाच

साधु साधु महाभाग मतिस्ते विमलोज्ज्वला  l
धर्मे ते वर्तते बुद्धिस्तस्मात्त्वं लोकविश्रुतः  ल्ल्  12-13
शृणु पार्थ महाभाग  सर्वशास्त्रविशारद  l
वक्ष्यामि तव संप्रीत्यै  धर्मसारसमुच्चयम्  l  
नारदाय पुरा गीतं  नैमिषारण्यवासिने  ल्ल्  12-14
मरुत्वन्तम् दिवि स्थाप्य  बदरीवनवासिना  l
विस्तराद्गतितुं नालं मया वर्षशतैरपि  ल्ल्  12-15
तस्मात्समासतो वक्ष्ये शृणु नान्यमनाः प्रभो  l
यस्य श्रवणमात्रेण  सर्वपापैः प्रमुच्यते  ल्ल्  12-16
धर्मः श्रुतो वा दृष्टो वा  कृतो वा कारितोऽपि  वा  l
अनुमोदितो वा राजेन्द्र  नयतीन्द्रपुरं mahat  ll  12-17
धर्मा बहुविधाः प्रोक्ताः  पुण्यलोकप्रदायकाः  l
तेषां मध्ये यदेकैकं कृतवान्नाकमश्नुते  ल्ल्  12-18
तनूनां मम सर्वासां ब्राह्मणो हि विशिष्यते  l
तत्राप्यध्यात्मविदुषे  दत्तं भवति चाक्षयम्  ल्ल्  12-19
कलत्रिणं वा शास्त्रज्ञं  श्रोत्रियं वा गुणान्वितम्  l
यो दत्त्वा स्थापयेद्वृत्तिं तस्य पुण्यफलं शृणु  ल्ल्  12-20
मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः  l
मम लोकमवाप्नोति यत्र गत्वा न शोचति  ल्ल्  12-21
गण्यन्ते पांसवो भूमेर्गण्यन्ते वर्षबिन्दवः  l
न गण्यते विधात्रापि  ब्रह्मसंस्थापने फलम्  ल्ल्  12-22
समस्तदेवतारूपो  ब्राह्मण परिकीर्तितः  l
जीवनं ददतस्तस्य कः पुण्यं गदितुं  क्षमः  ल्ल्  12-23
देवपूजासु सक्ताय पुराणश्रवणे तथा  l
देयं प्रयत्नतो  राजन्पुराणपठकाय च  ल्ल्  12-24
यो  विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान्  l
स स्नातः सर्वतीर्थेषु तप्तं तेनाखिलं तपः  ल्ल्  12-25
यो ददस्वेति विप्राणां जीवनं प्रोच्यते नरः  l
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः  ल्ल्  12-26
भूमिदानसमं दानं सर्वलोकेषु नो नृप  l
परं निर्वाणमाप्नोति  भूमिदो नात्र संशयः  ल्ल्  12-27
भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत्  l
भूमिदानं तु यो दद्यात् सर्वपापैः  प्रमुच्यते  ल्ल्  12-28
द्विजस्य वृत्तिहीनस्य सदाचाररतस्य च  l
जीवनार्थं  महिं दत्त्वा तस्य पुण्यफलं शृणु  ल्ल्  12-29
गञ्गातीरेऽश्वमेधानां शतानि विदिवन्नरः  l
कृत्वा यत्फलमाप्नोति भूमिदस्तु तदश्नुते  ल्ल्  12-30
भूमिदानं महादानमतिदानं  प्रकीर्तितम्  l
सर्वपापप्रशमनमपवर्गफलप्रदम्  ल्ल्  12-31
तस्मात्त्वमपि राजेन्द्र भूदानं कुरु सर्वदा  l
पुराणवेदशास्त्राणां वक्तॄणां त्वं ददस्व ह  ल्ल्  12-32
तटाकं कारयेद्यस्तु स्वयमेव करोति वा  l
तस्यैव वंशजाः सर्वे ब्रह्मलोकं व्रजन्ति द्दि  ल्ल्  12-33
कर्तुं तटाकं यो मर्त्यः  प्रारम्भं  कुरुते यदि  l
सोऽपि तत्फलमाप्नोति तदुपाय प्रदश्च यः  ल्ल्  12-34
मृदं तु भारमात्रम् यस्तत्तटाकाद्वहिः क्षिपेत्  l
त्रिविष्टपमवाप्नोति  यावदाचन्द्रतारकम्  ल्ल्  12-35
तटाकार्धफलं राजन्कासारे  परिकीर्तितम्  l
कूपं पादफलं ज्ञेयं  कुल्यायां तच्छतोत्तरम्  ल्ल्  12-36
देवालयं तटाकं वा ग्रामं वा पालयेत्तु यः  l
तेषां शतगुणां ज्ञेयं कर्तृभ्योऽपि महीयते  ल्ल्  12-37
देवतायतनं  यस्तु कुरुते कारयत्यपि  l
स चन्द्रधवलैर्यानैर्मम लोके सुखी भवेत्  ल्ल्  12-38
शिवस्य वा हरेर्वापि यः करोति ममालयम्  l
ब्रह्मलोकादिकान्भुक्त्वा तदन्ते  मामुपैति सः  ल्ल्  12-39
दृषद्भिः  कारयेद्यस्तु  धनाढ्यो देवतागृहम्  l
मृदा दरिद्रः कुरुते  समपुण्यं प्रकीर्तितम्  ल्ल्  12-40
आरामं कारयेद्यस्तु बहुजन्तूपकारकम्  l
स चन्द्रधवलैर्यानैर्मम लोकं  हि गच्छति  ल्ल्  12-41
स्थापयेद्वृक्षमेकं वा  दरिद्रो लोकसाधनम्  l
स याति ब्रह्मणो लोकं यमेन परिपूजितः  ल्ल्  12-42
गावो वा ब्राह्मणो  वापि पथिको वा नृपोत्तम  l
क्षणार्धमपि तच्छायां तिष्टन्नाकं  नयत्यमुम्  ल्ल्  12-43
पुरोपकण्ठे पथि च  वृक्षारामप्रवर्तकः  l
तत्र यावन्ति पर्णानि बीजानि कुसुमानि च  l
तावत्कालम् वसन्नाके  शतकोटिकुलान्वितः  ल्ल्  12-45
तुलसीरोपणं ये तु कुर्वन्ति मनुजोत्तमाः  l
सर्वान्वंशान्समुद्धृत्य यमेन परिपूजिताः  l
तप्तहाटकवर्नैश्च यामैर्यान्ति  ममालयम्  ल्ल्  12-46
ऊर्ध्वपुण्ड्रकरो यस्तु तुलसीमूलमृत्कणैः  l
तत्रैव नेत्रं  तत्रासीन्मूर्ध्नीन्दोर्भिभृयात्कलाम्  ल्ल्  12-47
तृणानि तुलसीमूलाद्यावदुत्पाटितानि वै  l
तावती ब्रह्महत्या वै  च्छिनन्त्येव  न संशयः  ल्ल्  12-48
तुलसीं सेचयेद्यस्तु चुलुकोदकमात्रकम्  l
पितरस्तृप्तिमेष्यन्ति ब्रह्मलोकं व्रजन्ति हि  ल्ल्  12-49
ददाति ब्राह्मणानां यस्तुलसीदलकोमलम्  l
यमेन पूजितो याति  मम लोकं च शाश्वतम्  ल्ल्  12-50
तुलसीकाष्ठमणिना  निर्मितेन प्रयत्नतः  l
गायत्र्यादिजपं कुर्यात्तस्य नास्ति महद्भयम्  ल्ल्  12-51
सदा संधारयेद्यस्तु तुलसीमणिमालिकाम्  l
भूतप्रेतपिशाचैस्तु न दृष्टो वर्तते सुखि  ल्ल्  12-52
कण्ठे भुजद्वये यस्तु धारयेत्तुलसीमणीम्  l
यमदूता महात्मानो नमस्यन्ति हि तं द्विजं  ल्ल्  12-53
कण्टकावरणं वापि प्राकारं वापि भूपते  l
तुलस्याः कुरुते यस्तु  मम लोकं स गच्छति  ल्ल्  12-54
योऽर्चयेद्धरिपादाब्जं तुलसीकोमलैर्दलैः  l
न तस्य पुनराव्रित्तिर्ब्रह्मलोकात्कदाचन  ल्ल्  12-55
तुलसीकाननं यत्र यत्र पद्मवनानि च  l
वसन्ति वैष्णवा यत्र तत्र संनिहितो हरिः  ल्ल्  12-56
तुलसीमञ्जरीभिस्तु पितॄनर्चन्ति ये नराः  l
प्रहृष्ट पितरः सर्वे मम लोकं व्रजन्ति हि  ल्ल्  12-57
गङ्गां तु तुलसीं चैव सर्वकालेषु संस्मरेत्  l
दुःस्वप्ने दुर्निमित्ते च दुष्टभावे क्षुतेः खले  ल्ल्  12-58
तस्मात्त्वं पितृकार्येषु पितॄनर्चय मां स्मरन्  l  
पितरस्ते प्रदास्यन्ति यत्ते मनसि रोचते  ल्ल्  12-59
ब्रह्मा देवास्तथा सिद्धा यक्षगन्धर्वकिंनराः  l
पितरो लोकपालाश्च पार्थैता  मम मूर्तयः  ल्ल्  12-60
अमृतांशुः कठोरांशुराकाशो भूमिरेव च  l
आपः पर्वतजालानि विद्धि पार्थ ममांशवः  ल्ल् 12-61
महानद्यो महाभाग वायुरग्निश्च सागरः  l
अव्यक्तं व्यक्तरूपं च विद्धि मां पाण्डुनन्दन  ल्ल्  12-61
अर्च्यो  वन्द्यस्तथा द्येयो जप्यः स्तुत्यः परा गतिः  l
मामेवं विद्धि भूपाल मयि सर्वं प्रतिष्ठितम्  ल्ल्  12-62
ममार्चनपरो नित्यं मामेव समुपैष्यसि  l
तव देहाभिमानस्य कर्ताहं सर्वदानघ  ल्ल्  12-63
किं तु वक्ष्यामहम् पार्थ यत्ते मनसि वर्तते  l
तदाचक्ष्व विचार्य त्वमत्र मुञ्चसि  साध्वसम्  ल्ल्  12-64
वैशंपायन उवाच
इत्युक्तो देवदेवेन धर्मपुत्रो महामतिः  l
मतिं चक्रे पुनर्धर्माञ्श्रोतुं देवे जनार्धने  ल्ल्  12-65
इदं भगवता  प्रोक्तं देवदेवेन चक्रिणा  l
यः शृणोति सदा भक्त्या पातकेभ्यः sa muchyate  ll  12-66



December 4, 2008