Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् 12 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com नानाध्रमप्रशंसा युधिष्ठिर उवाच श्रियः पते नम्स्तेऽस्तु सर्वलोकस्य कारण l त्वत्पादाम्बुजनिष्ठस्य सर्वसंपत्प्रदायक ल्ल् 12-1 अष्टदशपुराणेषु यो धर्मः प्रोच्यते बुधैः l तत्सर्वं भगवान्वेत्ति स्वयं धर्मेश्वरो यतः ल्ल् 12-2 सूक्ष्मधर्ममनेकार्थम् बहुलोकप्रदं ध्रुवम् l सुलभं सर्वजन्तूनां मादृशामपि कामदम् ल्ल् 12-3 पुण्यदं पुण्यशीलानां स्वर्गदं स्वर्गगामिनां l मोक्षदं मोक्षकामानां पुत्रदं पुत्रकामिनां ल्ल् 12-4 पापघ्नं पापजन्तूनां स्वल्पाद्धर्मादपीश्वर l सर्वयज्ञफलं तात सर्वतीर्थफलप्रदम् ल्ल् 12-5 शिवमायुष्करं देव कीर्तनीयं त्वदाश्रयम् l ज्ञानदं भक्तिदं नाथ त्वत्प्रियं परमेष्ठिनः ल्ल् 12-6 प्रियं शक्रस्य धर्मस्य वरुणस्य तथा प्रियम् l दनदस्य च सर्वस्य तथा वै चन्द्रसूर्ययोः ल्ल् 12-7 नक्षत्राणां च सर्वेषां गन्धर्वाप्सरसामपि l देवतानामृषीणां च ब्राह्मणानां प्रियं च यत् ल्ल् 12-8 पुण्यदेशं पुण्यकालं पुण्ययोगं तथा क्षयम् l एतान्सर्वान्महाभाग विस्तराद्वक्तुमर्हसि ल्ल् 12-9 अस्माकं त्वद्वचः पथ्यं पवित्रं पापनाशनम् l श्रोतुकामा अमी विप्रा यज्वानो ऋषयस्तथा l भ्रातरो मे महाभाग पाञ्चाली पापवर्जिता ल्ल् 12-10 नताः स्म सर्वे जगतां निवास पाण्डोः सुतानां प्रियकृत्सुरेश l त्वत्पादमूलम् तु वयं हि सर्वे गताः स्म पाहीति तमित्यवोचत् ल्ल् 12-11 वैशंपायन उवाच भक्तिं विज्ञाय भृत्यानां पाण्डूनां हितकृद्धरिः l उवाच मधुरं वाक्यं प्रीणयन्सर्वमानसः ल्ल् 12-12 श्रीभगवानुवाच साधु साधु महाभाग मतिस्ते विमलोज्ज्वला l धर्मे ते वर्तते बुद्धिस्तस्मात्त्वं लोकविश्रुतः ल्ल् 12-13 शृणु पार्थ महाभाग सर्वशास्त्रविशारद l वक्ष्यामि तव संप्रीत्यै धर्मसारसमुच्चयम् l नारदाय पुरा गीतं नैमिषारण्यवासिने ल्ल् 12-14 मरुत्वन्तम् दिवि स्थाप्य बदरीवनवासिना l विस्तराद्गतितुं नालं मया वर्षशतैरपि ल्ल् 12-15 तस्मात्समासतो वक्ष्ये शृणु नान्यमनाः प्रभो l यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ल्ल् 12-16 धर्मः श्रुतो वा दृष्टो वा कृतो वा कारितोऽपि वा l अनुमोदितो वा राजेन्द्र नयतीन्द्रपुरं महत् ल्ल् 12-17 धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः l तेषां मध्ये यदेकैकं कृतवान्नाकमश्नुते ल्ल् 12-18 तनूनां मम सर्वासां ब्राह्मणो हि विशिष्यते l तत्राप्यध्यात्मविदुषे दत्तं भवति चाक्षयम् ल्ल् 12-19 कलत्रिणं वा शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् l यो दत्त्वा स्थापयेद्वृत्तिं तस्य पुण्यफलं शृणु ल्ल् 12-20 मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः l मम लोकमवाप्नोति यत्र गत्वा न शोचति ल्ल् 12-21 गण्यन्ते पांसवो भूमेर्गण्यन्ते वर्षबिन्दवः l न गण्यते विधात्रापि ब्रह्मसंस्थापने फलम् ल्ल् 12-22 समस्तदेवतारूपो ब्राह्मण परिकीर्तितः l जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः ल्ल् 12-23 देवपूजासु सक्ताय पुराणश्रवणे तथा l देयं प्रयत्नतो राजन्पुराणपठकाय च ल्ल् 12-24 यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् l स स्नातः सर्वतीर्थेषु तप्तं तेनाखिलं तपः ल्ल् 12-25 यो ददस्वेति विप्राणां जीवनं प्रोच्यते नरः l सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ल्ल् 12-26 भूमिदानसमं दानं सर्वलोकेषु नो नृप l परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ल्ल् 12-27 भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् l भूमिदानं तु यो दद्यात् सर्वपापैः प्रमुच्यते ल्ल् 12-28 द्विजस्य वृत्तिहीनस्य सदाचाररतस्य च l जीवनार्थं महिं दत्त्वा तस्य पुण्यफलं शृणु ल्ल् 12-29 गञ्गातीरेऽश्वमेधानां शतानि विदिवन्नरः l कृत्वा यत्फलमाप्नोति भूमिदस्तु तदश्नुते ल्ल् 12-30 भूमिदानं महादानमतिदानं प्रकीर्तितम् l सर्वपापप्रशमनमपवर्गफलप्रदम् ल्ल् 12-31 तस्मात्त्वमपि राजेन्द्र भूदानं कुरु सर्वदा l पुराणवेदशास्त्राणां वक्तॄणां त्वं ददस्व ह ल्ल् 12-32 तटाकं कारयेद्यस्तु स्वयमेव करोति वा l तस्यैव वंशजाः सर्वे ब्रह्मलोकं व्रजन्ति द्दि ल्ल् 12-33 कर्तुं तटाकं यो मर्त्यः प्रारम्भं कुरुते यदि l सोऽपि तत्फलमाप्नोति तदुपाय प्रदश्च यः ल्ल् 12-34 मृदं तु भारमात्रम् यस्तत्तटाकाद्वहिः क्षिपेत् l त्रिविष्टपमवाप्नोति यावदाचन्द्रतारकम् ल्ल् 12-35 तटाकार्धफलं राजन्कासारे परिकीर्तितम् l कूपं पादफलं ज्ञेयं कुल्यायां तच्छतोत्तरम् ल्ल् 12-36 देवालयं तटाकं वा ग्रामं वा पालयेत्तु यः l तेषां शतगुणां ज्ञेयं कर्तृभ्योऽपि महीयते ल्ल् 12-37 देवतायतनं यस्तु कुरुते कारयत्यपि l स चन्द्रधवलैर्यानैर्मम लोके सुखी भवेत् ल्ल् 12-38 शिवस्य वा हरेर्वापि यः करोति ममालयम् l ब्रह्मलोकादिकान्भुक्त्वा तदन्ते मामुपैति सः ल्ल् 12-39 दृषद्भिः कारयेद्यस्तु धनाढ्यो देवतागृहम् l मृदा दरिद्रः कुरुते समपुण्यं प्रकीर्तितम् ल्ल् 12-40 आरामं कारयेद्यस्तु बहुजन्तूपकारकम् l स चन्द्रधवलैर्यानैर्मम लोकं हि गच्छति ल्ल् 12-41 स्थापयेद्वृक्षमेकं वा दरिद्रो लोकसाधनम् l स याति ब्रह्मणो लोकं यमेन परिपूजितः ल्ल् 12-42 गावो वा ब्राह्मणो वापि पथिको वा नृपोत्तम l क्षणार्धमपि तच्छायां तिष्टन्नाकं नयत्यमुम् ल्ल् 12-43 पुरोपकण्ठे पथि च वृक्षारामप्रवर्तकः l तत्र यावन्ति पर्णानि बीजानि कुसुमानि च l तावत्कालम् वसन्नाके शतकोटिकुलान्वितः ल्ल् 12-45 तुलसीरोपणं ये तु कुर्वन्ति मनुजोत्तमाः l सर्वान्वंशान्समुद्धृत्य यमेन परिपूजिताः l तप्तहाटकवर्नैश्च यामैर्यान्ति ममालयम् ल्ल् 12-46 ऊर्ध्वपुण्ड्रकरो यस्तु तुलसीमूलमृत्कणैः l तत्रैव नेत्रं तत्रासीन्मूर्ध्नीन्दोर्भिभृयात्कलाम् ल्ल् 12-47 तृणानि तुलसीमूलाद्यावदुत्पाटितानि वै l तावती ब्रह्महत्या वै च्छिनन्त्येव न संशयः ल्ल् 12-48 तुलसीं सेचयेद्यस्तु चुलुकोदकमात्रकम् l पितरस्तृप्तिमेष्यन्ति ब्रह्मलोकं व्रजन्ति हि ल्ल् 12-49 ददाति ब्राह्मणानां यस्तुलसीदलकोमलम् l यमेन पूजितो याति मम लोकं च शाश्वतम् ल्ल् 12-50 तुलसीकाष्ठमणिना निर्मितेन प्रयत्नतः l गायत्र्यादिजपं कुर्यात्तस्य नास्ति महद्भयम् ल्ल् 12-51 सदा संधारयेद्यस्तु तुलसीमणिमालिकाम् l भूतप्रेतपिशाचैस्तु न दृष्टो वर्तते सुखि ल्ल् 12-52 कण्ठे भुजद्वये यस्तु धारयेत्तुलसीमणीम् l यमदूता महात्मानो नमस्यन्ति हि तं द्विजं ल्ल् 12-53 कण्टकावरणं वापि प्राकारं वापि भूपते l तुलस्याः कुरुते यस्तु मम लोकं स गच्छति ल्ल् 12-54 योऽर्चयेद्धरिपादाब्जं तुलसीकोमलैर्दलैः l न तस्य पुनराव्रित्तिर्ब्रह्मलोकात्कदाचन ल्ल् 12-55 तुलसीकाननं यत्र यत्र पद्मवनानि च l वसन्ति वैष्णवा यत्र तत्र संनिहितो हरिः ल्ल् 12-56 तुलसीमञ्जरीभिस्तु पितॄनर्चन्ति ये नराः l प्रहृष्ट पितरः सर्वे मम लोकं व्रजन्ति हि ल्ल् 12-57 गङ्गां तु तुलसीं चैव सर्वकालेषु संस्मरेत् l दुःस्वप्ने दुर्निमित्ते च दुष्टभावे क्षुतेः खले ल्ल् 12-58 तस्मात्त्वं पितृकार्येषु पितॄनर्चय मां स्मरन् l पितरस्ते प्रदास्यन्ति यत्ते मनसि रोचते ल्ल् 12-59 ब्रह्मा देवास्तथा सिद्धा यक्षगन्धर्वकिंनराः l पितरो लोकपालाश्च पार्थैता मम मूर्तयः ल्ल् 12-60 अमृतांशुः कठोरांशुराकाशो भूमिरेव च l आपः पर्वतजालानि विद्धि पार्थ ममांशवः ल्ल् 12-61 महानद्यो महाभाग वायुरग्निश्च सागरः l अव्यक्तं व्यक्तरूपं च विद्धि मां पाण्डुनन्दन ल्ल् 12-61 अर्च्यो वन्द्यस्तथा द्येयो जप्यः स्तुत्यः परा गतिः l मामेवं विद्धि भूपाल मयि सर्वं प्रतिष्ठितम् ल्ल् 12-62 ममार्चनपरो नित्यं मामेव समुपैष्यसि l तव देहाभिमानस्य कर्ताहं सर्वदानघ ल्ल् 12-63 किं तु वक्ष्यामहम् पार्थ यत्ते मनसि वर्तते l तदाचक्ष्व विचार्य त्वमत्र मुञ्चसि साध्वसम् ल्ल् 12-64 वैशंपायन उवाच इत्युक्तो देवदेवेन धर्मपुत्रो महामतिः l मतिं चक्रे पुनर्धर्माञ्श्रोतुं देवे जनार्धने ल्ल् 12-65 इदं भगवता प्रोक्तं देवदेवेन चक्रिणा l यः शृणोति सदा भक्त्या पातकेभ्यः sa muchyate ll 12-66 December 4, 2008