Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 15 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com सर्वधर्मप्रशंसा वैशंपायन उवाच श्रुत्वैवं धर्मसंवादं धर्मपुत्रो यदूत्तमात् । पप्रच्छ तं नम्स्कृत्य धर्मं तव पितामहः ॥ 15-1 युधिष्ठिर उवाच श्ङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥ 15-2 यानि मङ्गलपुष्पाणि फलानि रसवन्ति च । साळग्रामशिलादाने लिङ्गदाने च यत्फलम् ॥ 15-3 पुष्पदानानि चित्राणि स्फटिकादीनि वृष्णिप । एषां दानेषु यत्पुण्यं तन्ममाचक्ष्व विस्वधृक् ॥ 15-4 श्रीभगवानुवाच माघमासं पुरस्कृत्य प्रपां कृत्वा सुशोभनां । सर्वेषामेव दानानां शीतं पानीयमुत्तमम् । यो ददाति दयायुक्तस्तस्य पुण्यं वदामि ते ॥ 15-5 इहलोके चिरं भुक्त्वा सर्वैश्वर्यसमन्वितः । ब्रह्मलोकमवाप्नोति सत्यं सत्यं मयोदितम् ॥ 15-6 चतुष्पथे महामार्गे शालां कृत्वा सुशोभनां । पानीयं च यवागूं च कृष्णधान्यमयीमपि । पथि श्रान्ताय यो दद्यात्तस्य पुण्यम् वदामि ते ॥ 15-7 शिबिकायानमारोप्य देवदूताः प्रियंवदाः । व्यजनानि प्रदून्वन्तो विशन्ति च सुरालयम् ॥ 15-8 विमाने सूर्यसंकाशे समारोप्य ममाज्ञया । प्रविशन्ति च तं लोके ततस्तु ब्रह्मणः पदं ॥ 15-9 तत्र कोटियुगं स्थित्वा द्विकोटिकुलसंयुतः । मम लोकमवाप्नोति तत्रैव परिमुच्यते ॥ 15-10 कस्तूरिकर्पूरयुतं श्रीगन्धं तु द्विजातये । यो ददाति नरश्रेष्ठ सोमलोके सुखी भवेत् ॥ 15-11 कपित्थदो दिवं याति कौबेरं पनसप्रदः । चूतजम्बूफलं दत्त्वा सूर्यलोके महीयते ॥ 15-12 शर्करामधुरायुक्तम् पक्वं रम्भाफलं नरः । यो ददाति द्विजेभ्यस्तु सुरलोके सुखी भवेत् ॥ 15-13 अपूपभक्ष्यभोज्यानि ददन्विप्राय भक्तिमान् । ध्रुवलोकमवाप्नोति यावदाचन्द्रतारकम् ॥ 15-14 वारुणं लोकमाप्नोति महेशं लवणप्रदः ॥ 15-16 रूक्षद्रव्यप्रदानेन तिलगोधूममुद्रकान् । कृष्णधान्यं यवव्रीहिन्गन्धकं पिप्पलाधिकम् । एतेषां तु प्रदानेन ब्रह्मलोकं प्रयाति वै ॥ 15-17 शाकमूलप्रदातॄणां तथा भोजनपात्रकान् । सुरलोकं स्थिरं राजन्मम भक्तिपरो यदि ॥ 15-18 मल्लिकाजातिपुष्पाणि केतकीचंपकानि च । ददामि विष्णवेत्युक्त्वा यो ददाति द्विजातये । तस्य चैवानिशं पार्थ योगक्षेमं वहाम्यहम् ॥ 15-19 साळग्रामशिलादाने ह्येतेषां तु फलं भवेत् ॥ 15-20 साळग्रामशिलादानं यो ददाति कुरूद्वह । तस्य पुण्यफलं चित्रं सावधानमनाः शृणु ॥ 15-21 चतुःसागरपर्यन्तां सशैलवनकाननां । दत्त्वा यत्फलमाप्नोति साळग्रामात्तदश्नुते ॥ 15-22 साळग्रामशिलायास्तु मम चक्रं प्रशस्यते । तद्दानं ये प्रयच्छन्ति मत्प्रियान्विद्धि तान्प्रभो ॥ 15-23 साळग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् । तत्रैव मुक्तिं यास्यन्ति मदर्चनपरायणाः ॥ 15-24 साळग्रामशिलादानमतिदानं प्रकीर्तितम् । सर्वेषामेव दानानामुत्तमं तत्प्रचक्षते ॥ 15-25 साळग्रामं तथा लिङ्गं यो ददाति कुरूद्वह । मम लोकमवाप्नोति पुनरावृत्तिवर्जितम् ॥ 15-26 ब्रह्माण्डकोटिदानेन यत्फलं भवति प्रभो । तत्फलं समवाप्नोति शिवलिङ्गप्रदानतः ॥ 15-27 यो ददाति नरो दीपं साळग्रामस्य संनिधौ । योगसिद्धिर्भवेत्तस्य ज्ञानं च भुवि दुर्लभम् ॥ 15-28 महतां च यतीनां च मठे दीपप्रदायकः । गङ्गास्नानफलं तस्य दिनेनैकेन संभवेत् ॥ 15-29 रत्नान्वितसुवर्णस्य प्रदानेन नृपोत्तम । परं मोक्षमवाप्नोति महादानं यतः स्मृतम् ॥ 15-30 वज्रमाणिक्यरत्नं यो ददाति नृपसत्तम । मम लोकमवाप्नोति पुनरावृत्तिवर्जितम् ॥ 15-31 वैदूर्यविद्रुमान्राजन्ब्राह्मणाय ददाति यः । रुद्रलोकमवाप्नोति पुष्परागप्रदश्च यः ॥ 15-32 सेषरत्नप्रदानेन ह्यलंकारप्रदश्च यः । सर्वत्र सुलभो लोकः सर्वत्र सुखमश्नुते ॥ 15-33 गवां तृणप्रदानेन सेवया भरतर्षभ । रुद्रलोकमवाप्नोति पुनरावृत्तिवर्जितम् ॥ 15-34 आश्रमाचारनिरताः सद्धर्मेषु सदोद्यताः । अदाम्बिका गतासूयाः प्रयान्ति सुरमन्दिरम् ॥ 15-35 परोपदेशनिरता वीतरागा विमत्सराः । मम पादार्चनरताः प्रयान्ति ब्रह्मणः पदम् ॥ 15-36 सत्सङ्गाह्लादनिरताः सर्वभूतहिते रताः । परापवादविमुखाः प्रयान्ति ब्रह्मणः पदम् ॥ 15-37 नित्यं हितकरो यस्तु ब्राह्मणेषु च गोषु च । परस्त्रीसङ्गविमुखो न पश्यति यमालयम् ॥ 15-38 सत्यवादी तथा मौनी मृदुभाषी क्षमारतः । परापवादविमुखाः प्रयान्ति ब्रह्मणः पदम् ॥ 15-39 अग्निशुष्रूषवश्चैव गुरुशुष्रूषवस्तथा । यतिशुष्रूषवश्चैव न यान्ति यमयातनाम् ॥ 15-40 अनाथम् विप्रकुणपं यो वहेत्कुरुसत्तम । पदे पदेऽस्वमेधस्य फलं प्राप्नोति पुष्कलम् ॥ 15-41 पूजया रहितं विष्णुं लिङ्गं वा पूजयेत्तु यः । ब्रह्मलोके सुखं भुक्त्वा ततो मोक्षमवाप्नुयात् ॥ 15-42 देवतायतने यस्तु संमार्जानपरो भवेत् । पांसवस्तस्य पापानि नाशयन्ति न संशयः ॥ 15-43 जलेन गोमयेनापि सेचनं देवतागृहे । करोति यः सदा भक्त्या सर्वपापैः प्रमुच्यते ॥ 15-44 गन्धोदकेन धूपेन कर्पूरसहितेन च । धूपसेचनकृन्मर्त्यो गच्छेच्च मम मन्दिरम् ॥ 15-45 प्रदक्षिणनमस्कारं काले काले करोति यः । सर्वपापविशुद्धात्मा वाजपेयफलं लभेत् ॥ 15-46 राजन् प्रदक्षिणैकेन सर्वपापं व्यपोहति । द्वितीयेन दिवं याति तृतीयेनेन्द्रसंपदम् ॥ 15-47 चतुर्भिर्मम लोकः स्यात्पञ्चमे सर्वलोकभाक् । षष्ठे तु महदैश्वर्यं सप्तमे मम किंकरः ॥ 15-48 अष्टमे मम सालोक्यं सामीप्यं नवमे नृप । सारूप्यं दशमे विद्धि सङ्गमेकादशे तथा ॥ 15-49 सायूज्यं द्वादशे विद्धि सायूज्यादपरो न च ॥ 15-50 साङ्गप्रदक्षिणैकेन सर्वपापप्रणाशनम् । त्वग्दोषं व्याधिपीडा च न च मृत्योर्भयं पुनः ॥ 15-51 शिवप्रदक्षिणे मर्त्यः सोमसुत्रं न लङ्घयेत् । लङ्घने त्वेकमेकं स्यादलङ्घ्ये ह्ययुतत्रयम् ॥ 15-52 रुद्रसूक्तेन यो विप्रः प्रभाते स्नानतत्परः । अभिषेकपरो रुद्रे शिवसालोक्यमश्नुते ॥ 15-53 वामदेवादिमन्त्रेण तथा त्रैयम्बकेन च । अभिषेकनमस्काराच्छिवसालोक्यतां व्रजेत् ॥ 15-54 एककालं द्विकालं वा त्रिकालं वापि नित्यशः । शिवदर्शनमात्रेण पातकैः परिमुच्यते ॥ 15-55 वृषस्य वृषणं स्पृष्ट्वा शृङ्गमध्ये पिनाकिनम् । दृष्टमात्रे नरो याति कैलासे शिवसम्निधिं ॥ 15-56 मृदङ्गगीतवाद्यैश्च घण्टाकाहळशङ्खकैः । देवं मां सेवयेद्यस्तु स मुक्तो नात्र संशयः ॥ 15-57 संमार्जयित्वा प्रथमं गोमयेन तु लेपयेत् । तस्य पुण्यफलं चित्रं शृणु वक्ष्यामि सुव्रत ॥ 15-58 सर्वयज्ञफलं प्राप्य सर्वलोकान्विजित्य च । कोटिवंशसमायुक्तो मम लोकं स गच्छति ॥ 15-59 देवतायतने यस्तु ध्वजस्तम्भं प्रकल्पयेत् । तेन पुण्यप्रभावेन ध्वजी राजा भवेद्ध्रुवम् ॥ 15-60 अखण्डदीपं यः कुर्यान्मम रुद्रस्य संनिधौ । दिने दिनेऽस्वमेधस्य प्राप्नोत्यविकलं फलम् ॥ 15-61 एवमाद्या महाभाग धर्मा बहुविधाः नृप । यस्मिन्धर्मे यस्य रुचिस्तेनैव सुखमश्नुते ॥ 15-62 एतेषां धर्मकरणे प्रीतिरस्ति तवापि चेत् । कुरुष्व नृपशार्दूल परं श्रेयो गमिष्यसि ॥ 15-63 धर्मादर्थश्च कामश्च मोक्षश्च भरतर्षभ । तस्मान्मयि सदा भक्तिं कुरुष्व च ददस्व च ॥ 15-64 युधिष्ठिर त्वम् भुवनस्य गोप्ता गन्ता पुरः सर्वमहीपतीनां । शृणुष्व चित्तं पुनरेव वक्ष्ये धर्मस्वरूपं परिपालनाय ॥ 15-65 वैशंपायन उवाच । य इदं पुण्यमाख्यानं शृणोति सततं नरः । तस्य धर्म स्थिरा बुद्धिर्जायते कुरुनन्दन ॥ January 2, 2009