Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम्  - 15
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
सर्वधर्मप्रशंसा

वैशंपायन   उवाच  

श्रुत्वैवं  धर्मसंवादं  धर्मपुत्रो यदूत्तमात्  |
पप्रच्छ तं नम्स्कृत्य  धर्मं तव  पितामहः  ॥   15-1

युधिष्ठिर उवाच  

श्ङ्खचक्रगदापाणे  द्वारकानिलयाच्युत  |
गोविन्द  पुण्डरीकाक्ष  रक्ष मां शरणागतम्  ॥   15-2
यानि मङ्गलपुष्पाणि  फलानि रसवन्ति च  |
साळग्रामशिलादाने  लिङ्गदाने  च यत्फलम्  ॥  15-3
पुष्पदानानि   चित्राणि स्फटिकादीनि  वृष्णिप  |
एषां  दानेषु  यत्पुण्यं  तन्ममाचक्ष्व  विस्वधृक्   ॥   15-4

श्रीभगवानुवाच  

माघमासं पुरस्कृत्य  प्रपां  कृत्वा सुशोभनां  |
सर्वेषामेव  दानानां  शीतं पानीयमुत्तमम्  |
यो ददाति दयायुक्तस्तस्य  पुण्यं वदामि ते  ॥  15-5
इहलोके चिरं  भुक्त्वा  सर्वैश्वर्यसमन्वितः  |
ब्रह्मलोकमवाप्नोति  सत्यं सत्यं मयोदितम्  ॥  15-6
चतुष्पथे महामार्गे  शालां कृत्वा सुशोभनां   |
पानीयं च यवागूं च  कृष्णधान्यमयीमपि  |
पथि श्रान्ताय  यो दद्यात्तस्य पुण्यम्  वदामि ते  ॥  15-7
शिबिकायानमारोप्य  देवदूताः प्रियंवदाः  |
व्यजनानि प्रदून्वन्तो  विशन्ति च सुरालयम्  ॥  15-8
विमाने सूर्यसंकाशे  समारोप्य ममाज्ञया  |
प्रविशन्ति  च तं लोके  ततस्तु ब्रह्मणः  पदं  ॥  15-9
तत्र कोटियुगं  स्थित्वा  द्विकोटिकुलसंयुतः   |
मम लोकमवाप्नोति  तत्रैव परिमुच्यते  ॥  15-10
कस्तूरिकर्पूरयुतं  श्रीगन्धं तु द्विजातये  |
यो ददाति नरश्रेष्ठ  सोमलोके सुखी भवेत्  ॥  15-11
कपित्थदो  दिवं याति  कौबेरं  पनसप्रदः  |
चूतजम्बूफलं दत्त्वा  सूर्यलोके महीयते  ॥  15-12
शर्करामधुरायुक्तम्  पक्वं रम्भाफलं नरः  |
यो ददाति द्विजेभ्यस्तु  सुरलोके सुखी भवेत्  ॥  15-13
अपूपभक्ष्यभोज्यानि  ददन्विप्राय  भक्तिमान्  |
ध्रुवलोकमवाप्नोति  यावदाचन्द्रतारकम्  ॥  15-14
वारुणं लोकमाप्नोति  महेशं लवणप्रदः  ॥  15-16
रूक्षद्रव्यप्रदानेन तिलगोधूममुद्रकान्  |
कृष्णधान्यं  यवव्रीहिन्गन्धकं  पिप्पलाधिकम्  |
एतेषां तु प्रदानेन  ब्रह्मलोकं प्रयाति वै  ॥  15-17
शाकमूलप्रदातॄणां  तथा भोजनपात्रकान्  |
सुरलोकं स्थिरं राजन्मम भक्तिपरो यदि  ॥  15-18
मल्लिकाजातिपुष्पाणि केतकीचंपकानि च  |
ददामि विष्णवेत्युक्त्वा  यो ददाति द्विजातये  |
तस्य चैवानिशं पार्थ  योगक्षेमं वहाम्यहम्  ॥  15-19
साळग्रामशिलादाने ह्येतेषां तु फलं  भवेत्  ॥  15-20
साळग्रामशिलादानं यो ददाति कुरूद्वह  |
तस्य पुण्यफलं चित्रं  सावधानमनाः शृणु  ॥  15-21
चतुःसागरपर्यन्तां  सशैलवनकाननां  |
दत्त्वा   यत्फलमाप्नोति  साळग्रामात्तदश्नुते  ॥  15-22
साळग्रामशिलायास्तु मम  चक्रं प्रशस्यते  |
तद्दानं   ये प्रयच्छन्ति  मत्प्रियान्विद्धि  तान्प्रभो  ॥  15-23
साळग्रामशिला यत्र  तत्तीर्थं  तत्तपोवनम्  |
तत्रैव मुक्तिं  यास्यन्ति मदर्चनपरायणाः  ॥  15-24
साळग्रामशिलादानमतिदानं  प्रकीर्तितम्  |
सर्वेषामेव दानानामुत्तमं  तत्प्रचक्षते  ॥  15-25
साळग्रामं  तथा लिङ्गं  यो ददाति कुरूद्वह  |
मम लोकमवाप्नोति  पुनरावृत्तिवर्जितम्  ॥  15-26
ब्रह्माण्डकोटिदानेन  यत्फलं भवति प्रभो  |
तत्फलं समवाप्नोति  शिवलिङ्गप्रदानतः  ॥  15-27
यो ददाति  नरो दीपं  साळग्रामस्य संनिधौ  |
योगसिद्धिर्भवेत्तस्य  ज्ञानं च भुवि दुर्लभम्  ॥  15-28
महतां च यतीनां च  मठे दीपप्रदायकः  |
गङ्गास्नानफलं   तस्य दिनेनैकेन  संभवेत्  ॥  15-29
रत्नान्वितसुवर्णस्य  प्रदानेन नृपोत्तम  |
परं मोक्षमवाप्नोति  महादानं यतः स्मृतम्  ॥  15-30
वज्रमाणिक्यरत्नं यो  ददाति  नृपसत्तम  |
मम लोकमवाप्नोति  पुनरावृत्तिवर्जितम्  ॥  15-31
वैदूर्यविद्रुमान्राजन्ब्राह्मणाय ददाति यः  |
रुद्रलोकमवाप्नोति  पुष्परागप्रदश्च  यः  ॥  15-32
सेषरत्नप्रदानेन  ह्यलंकारप्रदश्च यः  |
सर्वत्र सुलभो  लोकः  सर्वत्र सुखमश्नुते  ॥  15-33
गवां तृणप्रदानेन  सेवया  भरतर्षभ  | 
रुद्रलोकमवाप्नोति  पुनरावृत्तिवर्जितम्  ॥  15-34
आश्रमाचारनिरताः  सद्धर्मेषु सदोद्यताः  |
अदाम्बिका  गतासूयाः  प्रयान्ति सुरमन्दिरम्  ॥  15-35
परोपदेशनिरता  वीतरागा विमत्सराः  |
मम पादार्चनरताः प्रयान्ति  ब्रह्मणः पदम्  ॥  15-36
सत्सङ्गाह्लादनिरताः सर्वभूतहिते रताः  |
परापवादविमुखाः  प्रयान्ति ब्रह्मणः पदम्  ॥  15-37
नित्यं हितकरो यस्तु  ब्राह्मणेषु   च गोषु च  |
परस्त्रीसङ्गविमुखो  न पश्यति यमालयम्  ॥  15-38
सत्यवादी तथा मौनी  मृदुभाषी क्षमारतः  |
परापवादविमुखाः प्रयान्ति ब्रह्मणः पदम्  ॥  15-39
अग्निशुष्रूषवश्चैव  गुरुशुष्रूषवस्तथा  |
यतिशुष्रूषवश्चैव  न यान्ति यमयातनाम्  ॥  15-40
अनाथम् विप्रकुणपं  यो वहेत्कुरुसत्तम  |
पदे पदेऽस्वमेधस्य  फलं प्राप्नोति पुष्कलम्  ॥  15-41
पूजया  रहितं विष्णुं  लिङ्गं  वा पूजयेत्तु यः  |
ब्रह्मलोके सुखं भुक्त्वा  ततो मोक्षमवाप्नुयात्  ॥  15-42  
देवतायतने यस्तु  संमार्जानपरो  भवेत्  |
पांसवस्तस्य पापानि  नाशयन्ति न  संशयः   ॥  15-43
जलेन गोमयेनापि  सेचनं देवतागृहे  |
करोति यः सदा  भक्त्या  सर्वपापैः  प्रमुच्यते  ॥  15-44
गन्धोदकेन धूपेन  कर्पूरसहितेन च  |
धूपसेचनकृन्मर्त्यो  गच्छेच्च मम मन्दिरम्  ॥  15-45
प्रदक्षिणनमस्कारं काले काले  करोति यः  |
सर्वपापविशुद्धात्मा  वाजपेयफलं लभेत्  ॥  15-46
राजन् प्रदक्षिणैकेन  सर्वपापं व्यपोहति  |
द्वितीयेन  दिवं याति  तृतीयेनेन्द्रसंपदम्  ॥  15-47
चतुर्भिर्मम लोकः स्यात्पञ्चमे सर्वलोकभाक्  |
षष्ठे तु महदैश्वर्यं  सप्तमे  मम किंकरः  ॥  15-48
अष्टमे मम सालोक्यं  सामीप्यं नवमे नृप  |
सारूप्यं  दशमे विद्धि   सङ्गमेकादशे तथा  ॥  15-49
सायूज्यं द्वादशे विद्धि  सायूज्यादपरो न च  ॥  15-50
साङ्गप्रदक्षिणैकेन  सर्वपापप्रणाशनम्  |
त्वग्दोषं  व्याधिपीडा च  न च मृत्योर्भयं पुनः  ॥  15-51
शिवप्रदक्षिणे  मर्त्यः  सोमसुत्रं न लङ्घयेत्  |
लङ्घने  त्वेकमेकं स्यादलङ्घ्ये ह्ययुतत्रयम्  ॥  15-52
रुद्रसूक्तेन यो विप्रः  प्रभाते स्नानतत्परः  |
अभिषेकपरो रुद्रे  शिवसालोक्यमश्नुते  ॥  15-53
वामदेवादिमन्त्रेण  तथा त्रैयम्बकेन च  |
अभिषेकनमस्काराच्छिवसालोक्यतां व्रजेत्  ॥  15-54
एककालं द्विकालं वा  त्रिकालं वापि नित्यशः  |
शिवदर्शनमात्रेण  पातकैः परिमुच्यते  ॥  15-55
वृषस्य  वृषणं स्पृष्ट्वा  शृङ्गमध्ये  पिनाकिनम्  |
दृष्टमात्रे नरो याति  कैलासे शिवसम्निधिं  ॥  15-56
मृदङ्गगीतवाद्यैश्च  घण्टाकाहळशङ्खकैः  |
देवं  मां सेवयेद्यस्तु  स मुक्तो नात्र संशयः  ॥  15-57
संमार्जयित्वा  प्रथमं  गोमयेन तु लेपयेत्  |
तस्य पुण्यफलं चित्रं  शृणु वक्ष्यामि सुव्रत  ॥  15-58
सर्वयज्ञफलं  प्राप्य सर्वलोकान्विजित्य च  |
कोटिवंशसमायुक्तो मम लोकं स गच्छति  ॥  15-59
देवतायतने यस्तु ध्वजस्तम्भं  प्रकल्पयेत्  |  
तेन पुण्यप्रभावेन ध्वजी राजा  भवेद्ध्रुवम्  ॥  15-60
अखण्डदीपं यः कुर्यान्मम रुद्रस्य  संनिधौ  |
दिने दिनेऽस्वमेधस्य  प्राप्नोत्यविकलं फलम्  ॥  15-61
एवमाद्या  महाभाग धर्मा  बहुविधाः नृप  |
yasmindharme yasya ruchistenaiva  sukhamashnute  ||  15-62
एतेषां धर्मकरणे  प्रीतिरस्ति तवापि चेत्  |
कुरुष्व नृपशार्दूल  परं श्रेयो गमिष्यसि  ॥  15-63
धर्मादर्थश्च  कामश्च  मोक्षश्च भरतर्षभ  |
तस्मान्मयि सदा भक्तिं  कुरुष्व च ददस्व च  ॥  15-64
युधिष्ठिर त्वम्   भुवनस्य गोप्ता
गन्ता पुरः  सर्वमहीपतीनां  |
शृणुष्व  चित्तं पुनरेव वक्ष्ये
धर्मस्वरूपं परिपालनाय   ॥  15-65

वैशंपायन उवाच ।

य इदं पुण्यमाख्यानं  शृणोति सततं नरः  |
तस्य धर्म स्थिरा बुद्धिर्जायते कुरुनन्दन  ॥


January 2, 2009