Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम्  16

शेषधर्मप्रशंसा
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
वैशंपायन   उवाच  |

एवमुक्तस्तु कृष्णेन  धर्मपुत्रो महामतिः  |
पुनरेव शुभं वाक्यं  जगन्नाथमुवाच ह  ॥   16-1
अणोरणीयांसमजं पुराणं
ब्रह्माणमीशं  च विशां पतीनां  |
भक्तप्रियं  त्वां यदुनाथमीड्यं
नमामि विस्वेस्वर शेषशायिन्  ॥  16-2
दिनोदितानि कर्माणि  वक्तुमर्हसि मे प्रभो  |
त्वत्पादकमलादन्यद्गतिर्मम  न विद्यते  ॥   16-3

श्रीभगवानुवाच  |

शृणु पार्थ महाभाग  सर्वधर्मार्थकोविद  |
धर्मसारं प्रवक्ष्यामि  पुनरेव महामते  ॥  16-4
प्रातःकाले समुथाय  धर्मकीर्तनतत्परः  |
स्नानं करोति राजेन्द्र  स गच्छेद्वै   सुरालयम्  ॥  16-5
याम्यं तु नरकं घोरं  नित्यस्नायी न पश्यति  |
नित्यस्नानेन  शुद्धात्मा  प्रयाति सुरमन्दिरम्  ॥  16-6
प्रातःस्नानं हरेद्भूप  सबाह्याभ्यन्तरं  मलम्  |
मध्याह्ने वापि राजेन्द्र  यो गच्छेत्सुरमन्दिरम्  ॥  16-7
स्नानाद्विना  तु यो भुङ्क्त्वे  स मलाशी न संशयः  |
तस्मात्स्नात्वा  तु योऽश्नीयात्स  भृत्यो मम उच्यते  ॥  16-8
स्नात्वा  देवानृषींश्चैव  पितॄणपि  च तर्पयेत्  |
दिव्यनामानि   मे जप्त्वा  मुच्यते सर्वपातकैः  ॥  16-9
धौतवस्त्रो नरष्रेष्ठ  शुचिर्मौनी   समाहितः  |
अर्घ्यं दत्त्वा  च मां ध्यायन्पूज्यते च  सदामरैः  ॥  16-10
यदर्घ्यं   यो नमस्कारो  या पूजा क्रियते विभो  |
यज्जप्यं या स्तुतिर्भानोस्तन्मामेव प्रपद्यते  ॥  16-11
समाधानमतिर्यस्तु  जपं  कुर्यात्कुरूद्वह  |
स मुक्तः सर्वपापेभ्यो  गङ्गास्नानफलं लभेत्  ॥  16-12
अष्टोत्तरशतं  यस्तु  गायत्रीं वेदमातरम्  |
जपेत्प्रयत्नतो यस्तु  तस्य पुण्यफलं शृणु  ॥  16-13
दिने दिने च यत्किंचिज्ज्ञानाज्ञानकृतं   च यत्  |
तत्सर्वं विलयं याति  पातकं पापवर्जितः  ॥  16-14
अष्टोत्तरसहस्रं यो  गायत्रीं लोकवन्दिताम्  |
जपेत्तस्य  फलं वक्ष्ये  शृणु नान्यमनाः  प्रभो  ॥  16-15
षण्मासात्सर्वपापेभ्यो  मुच्यते नात्र संशयः  |
संवत्सरजपाद्राजन्सर्वान्कामान्समश्नुते  ॥  16-16
अपत्यधनरत्नानि  पशुक्षेत्रं  च भारत  |
जपमानो  लभेद्विद्वान्गायत्र्यास्तु  प्रभावतः  ॥  16-17
सत्कर्मणां जपानां तु  स्नानं मूलं हि पाण्डव  |
प्रभाते स्नानशीलानां  नास्ति  नास्ति महद्भयम्   |
तस्मात्स्नात्वा तु कौन्तेय  सर्वान्धर्मांस्ततः कुरु   ॥  16-18

युधिष्ठिर उवाच  |

देवदेव जगन्नाथ  यदूनां कुरुवर्धन  |
काँल्लोकान्समवाप्नोति  गायत्र्यास्तु प्रभावतः  ॥  16-19
तत्सर्वं च भवान्वेत्ति  मन्त्रादीनो महामते  |
कृपया वद सर्वेश लोकनाथ  नमोऽस्तु ते  ॥  16-20  

श्रीभगवानुवाच  |

गायत्र्यास्तु  समं किंचित्रीषु  लोकेषु नो नृप  ॥  16-21
गायत्री   मोक्षदा ज्ञेया  गयत्री पापनाशिनी  |
स्वर्गलोकप्रदा  देवी  ब्रह्मलोकप्रदायिनी  ॥  16-22
रुद्रलोकप्रदा शैव  सूर्यलोकप्रदा तु सा  |
ध्रुवलोकप्रदा देवी  चन्द्रलोकप्रदा तु सा  |
मम लोकं च कौन्तेय  गायत्री संप्रयच्छति  ॥  16-23
स स्नातः सर्वतीर्थेषु  सर्वयज्ञेषु दिक्षितः  |
गायत्री सेव्यते येन  तप्तं तेनाखिलं  तपः  ॥  16-24
गायत्रीं भजते यस्तु  मन्मना हि महीपते  |
गान्धर्वैः  स्तूयमानस्तु  मम लोकं स गच्छति  ॥  16-25
ब्रह्मयज्ञफलं वक्ष्ये  शृणु सोमकुलोद्भव  |
ब्रह्मयज्ञं तु यः कुर्याद् ब्रह्मणोरूपमव्ययम्  |
मम सालोक्यमाप्नोति  सत्यं सत्यं मयोदितम्  ॥  16-26
प्रणवं ब्याहृतिं चोक्त्वा  गायत्रीं वेदमातरम्  |
पादं पादं जपं कुर्यात्ततो  वेदं यथाक्रमम्  ॥  16-27
इदं तु मन्मतं  राजन्मत्प्रियं  कुरु पाण्डव  |
यज्जप्त्वा  सर्वपापेभ्यो मुच्यते  नात्र सम्शयः  ॥    16-28
ब्रह्मयज्ञमिदं श्रौतं  यः करोति स मुक्तिभाक्  |
ब्रह्मयज्ञत्तपोवृद्धिर्ब्रह्मतेजः  प्रवर्धते  ॥  16-29
यशो बलं च कौन्तेय  धर्मवृद्धिः प्रजायते  |
कुरुते यदि पापानि  ह्यवधूय  दिवं व्रजेत्  ॥  16-30
वैश्वदेवं ततः पश्राद्बलिकर्म  विधानतः  |
क्रियते येन राजेन्द्र  जितं तेन त्रिविष्टपम्  ॥  16-31
बलिकर्म प्रकुर्वन्ति  चक्राकारं द्विजोत्तमाः  |
ते सर्वे चक्रिणो भूत्वा  प्रयान्ति मम मन्दिरं  ॥  16-32
राज्यकामो  ध्वजाकारं  पुत्रार्थी शूर्पवन्नृप  |
चक्राकारं तु भोगार्थी  वल्मीकं बहुपुत्रवान्  ॥  16-33
चक्राकारप्रदातॄणामेतेषां  फलदो  ह्यहम्  |
एवं चतुर्विधं ज्ञेयम्  बलिकर्म नृपोत्तम  ॥  16-34
तूर्यं  तव हितं ज्ञेयं  चक्राकारं नृपोत्तम  |
मोक्षं संप्रापयात्याशु  कामांश्च विविधान्नृप  ॥  16-35
मां ध्यायन्भोजनेकाले  मौनी संस्तुतवाग्द्विजः  |
कुरुते भोजनं यस्तु  अमृतत्वं स गच्छति  ॥  16-36
द्वात्रिंशत्कवलं यस्तु  भोजनं कुरुते  द्विजः  |
सुरलोकमवाप्नोति गन्धर्वैरुपसेवितः  ॥  16-37
मिताहारो भवेद्यस्तु नीरुजो गतकल्मषः  |
पुण्यलोकमवाप्नोति  पूजितो दिवि दैवतैः  ॥  16-38
पश्चिमां तु तथा संध्यां  सादित्यां  प्रार्थयेत्तु  यः  |
भानौ ह्यनुदिते पूर्वां  संगच्छेत्सूर्यसंनिधिम्  ॥  16-39
देवानृषींस्तु संतर्प्य  रवौ मध्याह्नमागते  |
नमस्कारं प्रकुर्वीत  ततोऽर्घ्यं  सवितुः कुरु  ॥  16-40
यद्येवं कुरुते नित्यं  स मुक्तो नात्र संशयः  |
काले काले तु यः कुर्याद्देवतापूजनं गृहे  ॥  16-41
पुरुषसूक्तविधानेन   स मुक्तो नात्र संशयः  |
गृहार्चना  गृहस्थस्य  सर्वपापप्रणाशिनी  ॥  16-42
मन्मूर्तिः   सर्वदा पूज्या  संसारं तर्तुमिच्छता  |
कुशोदकं तु राजेन्द्र गायत्र्या  ह्यभिमन्त्रितम्  |
पिबेदनुदिनं यस्तु  सोऽन्नदोषैर्न  लिप्यते  ॥  16-43
मृदुभाषी सदा मौनी कामक्रोधविवर्जितः  |
यः समः सर्वभूतेषु  सोऽहं पार्थ न संशयः  ॥  16-44
चराचरात्मकं  विस्वमहमेवेति  यो वदेत्  |
स एवाहं नरष्रेष्ठ  त्वमप्येवं विचारय  |
तस्मात्सर्वप्रयत्नेन  भज मां पाण्डुनन्दन ॥  16-45
योगाभ्यासरता ये तु  प्राणायामपरायणाः  |
जितेन्द्रिया नरा ये च  परस्त्रीषु  पराङ्मुखाः  ॥  
ते नरा राजशार्दूल  सर्वत्र परिपूजिताः   ॥  16-46

वैशंपायन उवाच  |

एतद्भगवता  प्रोक्तं  धर्मं पापप्रणाशनम्  |
शृणुयाद्यो  हि राजेन्द्र  व्रजत्येव त्रिविष्टपम्  ॥  16-48


January 3, 2009