Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् 16 शेषधर्मप्रशंसा itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com वैशंपायन उवाच । एवमुक्तस्तु कृष्णेन धर्मपुत्रो महामतिः । पुनरेव शुभं वाक्यं जगन्नाथमुवाच ह ॥ 16-1 अणोरणीयांसमजं पुराणं ब्रह्माणमीशं च विशां पतीनां । भक्तप्रियं त्वां यदुनाथमीड्यं नमामि विस्वेस्वर शेषशायिन् ॥ 16-2 दिनोदितानि कर्माणि वक्तुमर्हसि मे प्रभो । त्वत्पादकमलादन्यद्गतिर्मम न विद्यते ॥ 16-3 श्रीभगवानुवाच । शृणु पार्थ महाभाग सर्वधर्मार्थकोविद । धर्मसारं प्रवक्ष्यामि पुनरेव महामते ॥ 16-4 प्रातःकाले समुथाय धर्मकीर्तनतत्परः । स्नानं करोति राजेन्द्र स गच्छेद्वै सुरालयम् ॥ 16-5 याम्यं तु नरकं घोरं नित्यस्नायी न पश्यति । नित्यस्नानेन शुद्धात्मा प्रयाति सुरमन्दिरम् ॥ 16-6 प्रातःस्नानं हरेद्भूप सबाह्याभ्यन्तरं मलम् । मध्याह्ने वापि राजेन्द्र यो गच्छेत्सुरमन्दिरम् ॥ 16-7 स्नानाद्विना तु यो भुङ्क्त्वे स मलाशी न संशयः । तस्मात्स्नात्वा तु योऽश्नीयात्स भृत्यो मम उच्यते ॥ 16-8 स्नात्वा देवानृषींश्चैव पितॄणपि च तर्पयेत् । दिव्यनामानि मे जप्त्वा मुच्यते सर्वपातकैः ॥ 16-9 धौतवस्त्रो नरष्रेष्ठ शुचिर्मौनी समाहितः । अर्घ्यं दत्त्वा च मां ध्यायन्पूज्यते च सदामरैः ॥ 16-10 यदर्घ्यं यो नमस्कारो या पूजा क्रियते विभो । यज्जप्यं या स्तुतिर्भानोस्तन्मामेव प्रपद्यते ॥ 16-11 समाधानमतिर्यस्तु जपं कुर्यात्कुरूद्वह । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ 16-12 अष्टोत्तरशतं यस्तु गायत्रीं वेदमातरम् । जपेत्प्रयत्नतो यस्तु तस्य पुण्यफलं शृणु ॥ 16-13 दिने दिने च यत्किंचिज्ज्ञानाज्ञानकृतं च यत् । तत्सर्वं विलयं याति पातकं पापवर्जितः ॥ 16-14 अष्टोत्तरसहस्रं यो गायत्रीं लोकवन्दिताम् । जपेत्तस्य फलं वक्ष्ये शृणु नान्यमनाः प्रभो ॥ 16-15 षण्मासात्सर्वपापेभ्यो मुच्यते नात्र संशयः । संवत्सरजपाद्राजन्सर्वान्कामान्समश्नुते ॥ 16-16 अपत्यधनरत्नानि पशुक्षेत्रं च भारत । जपमानो लभेद्विद्वान्गायत्र्यास्तु प्रभावतः ॥ 16-17 सत्कर्मणां जपानां तु स्नानं मूलं हि पाण्डव । प्रभाते स्नानशीलानां नास्ति नास्ति महद्भयम् । तस्मात्स्नात्वा तु कौन्तेय सर्वान्धर्मांस्ततः कुरु ॥ 16-18 युधिष्ठिर उवाच । देवदेव जगन्नाथ यदूनां कुरुवर्धन । काँल्लोकान्समवाप्नोति गायत्र्यास्तु प्रभावतः ॥ 16-19 तत्सर्वं च भवान्वेत्ति मन्त्रादीनो महामते । कृपया वद सर्वेश लोकनाथ नमोऽस्तु ते ॥ 16-20 श्रीभगवानुवाच । गायत्र्यास्तु समं किंचित्रीषु लोकेषु नो नृप ॥ 16-21 गायत्री मोक्षदा ज्ञेया गयत्री पापनाशिनी । स्वर्गलोकप्रदा देवी ब्रह्मलोकप्रदायिनी ॥ 16-22 रुद्रलोकप्रदा शैव सूर्यलोकप्रदा तु सा । ध्रुवलोकप्रदा देवी चन्द्रलोकप्रदा तु सा । मम लोकं च कौन्तेय गायत्री संप्रयच्छति ॥ 16-23 स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दिक्षितः । गायत्री सेव्यते येन तप्तं तेनाखिलं तपः ॥ 16-24 गायत्रीं भजते यस्तु मन्मना हि महीपते । गान्धर्वैः स्तूयमानस्तु मम लोकं स गच्छति ॥ 16-25 ब्रह्मयज्ञफलं वक्ष्ये शृणु सोमकुलोद्भव । ब्रह्मयज्ञं तु यः कुर्याद् ब्रह्मणोरूपमव्ययम् । मम सालोक्यमाप्नोति सत्यं सत्यं मयोदितम् ॥ 16-26 प्रणवं ब्याहृतिं चोक्त्वा गायत्रीं वेदमातरम् । पादं पादं जपं कुर्यात्ततो वेदं यथाक्रमम् ॥ 16-27 इदं तु मन्मतं राजन्मत्प्रियं कुरु पाण्डव । यज्जप्त्वा सर्वपापेभ्यो मुच्यते नात्र सम्शयः ॥ 16-28 ब्रह्मयज्ञमिदं श्रौतं यः करोति स मुक्तिभाक् । ब्रह्मयज्ञत्तपोवृद्धिर्ब्रह्मतेजः प्रवर्धते ॥ 16-29 यशो बलं च कौन्तेय धर्मवृद्धिः प्रजायते । कुरुते यदि पापानि ह्यवधूय दिवं व्रजेत् ॥ 16-30 वैश्वदेवं ततः पश्राद्बलिकर्म विधानतः । क्रियते येन राजेन्द्र जितं तेन त्रिविष्टपम् ॥ 16-31 बलिकर्म प्रकुर्वन्ति चक्राकारं द्विजोत्तमाः । ते सर्वे चक्रिणो भूत्वा प्रयान्ति मम मन्दिरं ॥ 16-32 राज्यकामो ध्वजाकारं पुत्रार्थी शूर्पवन्नृप । चक्राकारं तु भोगार्थी वल्मीकं बहुपुत्रवान् ॥ 16-33 चक्राकारप्रदातॄणामेतेषां फलदो ह्यहम् । एवं चतुर्विधं ज्ञेयम् बलिकर्म नृपोत्तम ॥ 16-34 तूर्यं तव हितं ज्ञेयं चक्राकारं नृपोत्तम । मोक्षं संप्रापयात्याशु कामांश्च विविधान्नृप ॥ 16-35 मां ध्यायन्भोजनेकाले मौनी संस्तुतवाग्द्विजः । कुरुते भोजनं यस्तु अमृतत्वं स गच्छति ॥ 16-36 द्वात्रिंशत्कवलं यस्तु भोजनं कुरुते द्विजः । सुरलोकमवाप्नोति गन्धर्वैरुपसेवितः ॥ 16-37 मिताहारो भवेद्यस्तु नीरुजो गतकल्मषः । पुण्यलोकमवाप्नोति पूजितो दिवि दैवतैः ॥ 16-38 पश्चिमां तु तथा संध्यां सादित्यां प्रार्थयेत्तु यः । भानौ ह्यनुदिते पूर्वां संगच्छेत्सूर्यसंनिधिम् ॥ 16-39 देवानृषींस्तु संतर्प्य रवौ मध्याह्नमागते । नमस्कारं प्रकुर्वीत ततोऽर्घ्यं सवितुः कुरु ॥ 16-40 यद्येवं कुरुते नित्यं स मुक्तो नात्र संशयः । काले काले तु यः कुर्याद्देवतापूजनं गृहे ॥ 16-41 पुरुषसूक्तविधानेन स मुक्तो नात्र संशयः । गृहार्चना गृहस्थस्य सर्वपापप्रणाशिनी ॥ 16-42 मन्मूर्तिः सर्वदा पूज्या संसारं तर्तुमिच्छता । कुशोदकं तु राजेन्द्र गायत्र्या ह्यभिमन्त्रितम् । पिबेदनुदिनं यस्तु सोऽन्नदोषैर्न लिप्यते ॥ 16-43 मृदुभाषी सदा मौनी कामक्रोधविवर्जितः । यः समः सर्वभूतेषु सोऽहं पार्थ न संशयः ॥ 16-44 चराचरात्मकं विस्वमहमेवेति यो वदेत् । स एवाहं नरष्रेष्ठ त्वमप्येवं विचारय । तस्मात्सर्वप्रयत्नेन भज मां पाण्डुनन्दन ॥ 16-45 योगाभ्यासरता ये तु प्राणायामपरायणाः । जितेन्द्रिया नरा ये च परस्त्रीषु पराङ्मुखाः ॥ ते नरा राजशार्दूल सर्वत्र परिपूजिताः ॥ 16-46 वैशंपायन उवाच । एतद्भगवता प्रोक्तं धर्मं पापप्रणाशनम् । शृणुयाद्यो हि राजेन्द्र व्रजत्येव त्रिविष्टपम् ॥ 16-48 January 3, 2009