Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 18 नरकवर्णनम् युधिष्ठिर उवाच श्रीमते विश्वरूपाय वासुदेवाय चक्रिणे । भक्तप्रियाय देवाय देवानां पतये नमः ॥ 18-1 प्राणेह्स्वराय योगीन्द्र सर्वसंपत्कराय च । बलाय वासुदेवाय कृष्ण विष्णो नमोऽस्तु ते ॥ 18-2 भूतात्मन्भूतकृद्देव पाण्डूनां हितवर्धन । त्वत्प्रसादात्प्रसन्नात्मन्पापैरद्य विमोचितः ॥ 18-3 धर्मशास्त्रोपदेशेन कृपालो मधुसूदन । इदानीं श्रोतुमिच्छामि पापानां तु यदाश्रयम् ॥ 18-4 पापिनो येषु पच्यन्ते नरकेषु च संततम् । वदस्व मे विशालाक्ष तथा घोराश्च यातनाः ॥ 18-5 श्रीभगवानुवाच पापभेदान्प्रवक्ष्यामि तथा स्थूलाश्च यातनाः । शृणुष्व धैर्यमास्थाय रौद्रा हि नरका यतः ॥ 18-6 यस्य पापस्य यः प्रोक्तो नरको ब्रह्मवादिभिः । तमहं संप्रविक्ष्यामि शृणु नान्यमना नृप ॥ 18-7 ब्रह्महा च सुरापी च स्थेयी च गुरुतल्पगः । महापातकिनश्चैव तत्संयोगी च पञ्चमः ॥ 18-8 एतेशां पापबाहुल्यं प्रवक्ष्यामि यथामति । पञ्चानां पातकानां च तत्समानां नृपोत्तम ॥ 18-9 ब्रह्महा तपनं घोरं व्याघ्रशूलप्रमर्दनम् । तपने तप्यमानश्च शूले व्याघ्रैश्च भक्षितः ॥ 18-10 प्रमर्दनो मर्दमानस्तिष्ठेद्वर्षायुतं नरः । तप्तायः पिण्डवदनो रुदन्बहुविधं मुहुः । हा हतोऽस्मि हतोऽस्मीति रक्ष रक्षेति तिष्ठति ॥ 18-11 ततः परं तमाकृष्य कुम्भीपाकेन पच्यते । पुनर्वर्षसहस्राणि दह्यमानो महाग्निना ॥ 18-12 नरकेषु च सर्वेषु भुक्त्वाः भोगाननेकशः । स पश्चाद्भुवमासाद्य भवति ब्रह्मराक्षसः । तत्र पञ्चयुगम् स्थित्वा चण्डालेष्वभिजायते ॥ 18-13 सुरापस्य गतिं वक्ष्ये नारकीं शृणु पाण्डव । सुरापि मलमूत्रं च पिबेद्वर्षायुतं नृप ॥ 18-14 तप्तायः पिण्डमादाय ताडयन्ति च किंकराः । तप्तायः पिण्डवदनः सूचिपूरितलोचनः ॥ 18-15 नखसंधिषु सर्वेषु पाट्यमानश्च शङ्कुभिः । अङ्गारशयने घोरे लुठन्युगशतं बहुः ॥ 18-16 स्थित्वा युगाष्टकं राजन्धूमपानं व्रजेत्ततः । तत्र तप्तसुरां पीत्वा हा हतेति रुदन्बहु ॥ 18-17 पिशाचत्वमवाप्नोति तत्र स्थित्वा युगाष्टकम् । अनुभूय च सर्वाणि हीनजन्मानि भारत । पौल्कसादिषु संजातो व्याधो भवति भूतले ॥ 18-18 स्तेयिनस्तु गतिं वक्ष्ये दुःखदां शृणु भूपते । निष्कत्रयप्रमाणं तु सौवर्णं यो हरेन्नृप ॥ 18-19 स्तेयीति स हि विज्ञेयः सर्वकर्मबहिष्कृतः । प्रायश्चित्तविहीनस्य वक्ष्ये तस्य च यातनाः ॥ 18-20 भूषावस्था तथा कूपं मूषिकैः परिपूरितम् । हिमोत्कटं शूलयन्त्रं श्वभक्षो मांसभोजनः ॥ 18-21 एतान्युगशतान्पञ्च ह्यनुभूय नृपोत्तम । क्रकचैश्चूर्ण्यमानस्तु ताड्यमानस्तु चर्मभिः ॥ 18-22 स्थावरादिषु जायेत तस्मिस्थित्वा युगाष्टकम् । ततः किरातयोनीषु जायते नात्र संशयः ॥ 18-23 पापिनां नरकं वक्ष्ये गुरुदाराभिगामिनाम् । ज्येष्ठमाता मातृपत्नी यज्ञपत्नी नृपोत्तम ॥ 18-24 अध्यापकस्य या पत्नी श्वशुरी मातुलस्य च । पितृमातृष्वसा चैव माता गुरुसुता गुरोः । गुरुतल्पसमानानामेतेषां शृणु पातकम् ॥ 18-25 मन्वादिषु च शास्त्रेषु प्रायश्चित्तादिकल्पनैः । नैव शुध्यति यः पापी तस्य पीडां वदामि ते ॥ 18-26 तदिदं कालसुत्रं च महारौरवरौरवो । क्रन्दन्युगशतं राजन्हा हतोऽस्मि हतोऽस्मि च ॥ 18-27 निरुच्छ्वासं ततः प्राप्य असिपत्रवनं क्रमात् । छिद्यमानो महाकायैर्यमदूतैर्भयंकरैः ॥ 18-28 पञ्चाशद्युगपर्यन्तं पच्यते कालसूत्रके । छित्वा शिश्नं सवृषणमञ्जलौ प्रतिगृह्य च । तैलवस्त्रैर्बध्यमानो दह्यते यमकिंकरैः ॥ 18-29 अनुभूय च तान्सर्वान्राक्षसो भवति ध्रुवम् । ततः परं श्वानयोनौ चण्डालेषु ततः परम् ॥ 18-30 ततोलूकस्ततः काकः ततो गर्दभजन्मसु । एवं जन्मशतं प्राप्य षण्ढो भवति धर्मज । गुरुतल्पगामिनो ह्येवं ततो वक्ष्यामि चेतरान् ॥ 18-31 ज्येष्ठस्य पत्निगमने याति वैतरणीं नदीम् ॥ 18-32 रेतोमूत्रादिपानं च भुक्त्वाः युगसहस्रकम् । तदन्ते निर्जने देशे भवति ब्रह्मराक्षसः ॥ 18-33 अध्यापकस्य या पत्नी मातृवत्परिपाल्यते । तस्या गमनमत्युग्रं तप्ततैलं महास्वनम् ॥ 18-34 एतासां गमने राजन्युगानां पञ्चविंशतिः । जात्यन्धो जायते रोगी निर्वीर्यो ब्रणशिश्नकः ॥ 18-35 अल्पायुरनपत्यश्च दरिद्रो व्याधिकर्शितः । यौवने हीनजायश्च कृशाङ्गो भवति व्रणी ॥ 18-36 एवमन्यस्त्रियं गत्वा नरकाननुभूय च । भवन्ति नरशार्दूल पुरुषाः पुरुषाधमा ॥ 18-37 रजस्वलां स्त्रियं राजन्यो गच्छेत्काममोहितः । रक्तकूपे निमग्नः सन्वसेद्युगशतं प्रभो ॥ 18-38 किरात्शूद्रचण्डालवेणुकामाद्यपादयः । एतत्स्त्रीगमने राजन्महाघोरं प्रकीर्तितम् ॥ 18-39 तथापि शृणु वक्ष्यामि तप्तायः पिण्डभक्षणम् । अधःशिरःशोषणं च मरुत्पतनकं तथा ॥ 18-40 श्वमांसभोजनं चैव वह्निज्वालप्रवेशनम् । पञ्चाशद्युगपर्यन्तमेतेषु नरकेषु च । भुक्त्वा राजंस्ततः पश्चात्पौल्कसादिषु जायते ॥ 18-41 parastrImAtr^igamane विस्वस्तागमने तथा । कण्टकोपरि संवेश्य तथोपरि च कण्टकान् । शिलाभारैः पीड्यमानो वसेत्युगशतं रुदन् ॥ 18-42 श्वमांसभोजनं चैव वह्निज्वालप्रवेशनम् । भुक्त्वा राजंस्ततः पश्चात्पौल्कसादिषु जायते ॥ 18-43 पण्यस्त्रीगमने राजन्रक्तकूपे युगं वसन् । क्षारोदके तथा चाष्टौ श्वानो भवति नापरः ॥ 18-44 एतेषां सहवासं तु पातकीनां प्रजापते । संगमं तु न कर्तव्यं कुर्याच्चेत्पातकी भवेत् ॥ 18-45 तस्य चैतेषु सर्वेषु नरकेषु च यातनाः । पौल्कसादिषु घोरेषु जन्तोतस्य जनिर्भवेत् ॥ 18-46 पङ्किभेदी पृथक्पाकी नित्यं ब्राह्मणनिन्दकः । आदेशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः ॥ 18-47 कुम्भीपाके महाघोरे दह्यमानो युगायुतं । ततो भूमिं समासाद्य सूकरत्वमुपागतः ॥ 18-48 ब्राह्मणान्यः समाहूय दास्यामिति धनादिकम् । पञ्चान्नास्तीति यो ब्रूयात्तमाहुर्ब्रह्मघातकम् ॥ 18-49 असिपत्रवने राजंश्छिद्यमानो युगं वसेत् । येन धर्मान्परिज्ञाय तमेव द्वेष्टि यो नरः । करोति वाप्युदासीनं तमाहुर्ब्रह्मघातकम् ॥ 18-50 व्रात्यो भवति चण्डाळो ब्राह्मणान्द्वेष्टि यो नरः । श्वानयोनिशतं गत्वा गर्दभेषु च जायते ॥ 18-51 ऋषभाणां गवां राजन्ब्राह्मणानां तु योषिताम् । आहारस्य च विघ्नं यः करोति च स पातकी । नरकं तस्य विज्ञेयं महाशूलम् भयापहम् ॥ 18-52 तस्योपरि शतं साग्रं युगानामनुभूय च । म्लेच्छजातिषु संजातो मृगाणां हिंसको भवेत् ॥ 18-53 स्नानदानतपोभिश्च जपेषु निरतस्य च । विघ्नकृन्नरके घोरे पतत्येव न संशयः ॥ 18-54 ज्योतिषं व्यवहारं च प्रायश्चित्तं चिकित्सकम् । विना शास्त्रेण यो भूयात्तमाहुर्ब्रह्मघातकम् ॥ 18-55 नरकं तस्य विज्ञेयं मूषिकागणपूरितम् । भक्ष्यमाणस्ततो याति खरयोनिषु भारत । अयुतं जन्म संप्राप्य सूकरादिषु जायते ॥ 18-56 ऐश्वर्यमदमत्तानां कामुकानां द्विजन्मनाम् ॥ आक्षेपकारिणां राजन्निर्घृणानां नृपोत्तम ॥ 18-57 असत्यनिरतानां च निन्दकानां बहुश्रुताम् । अधर्मस्यानुमन्तॄणां ब्राह्मणे मर्मवादिनम् । एतेषां पातकानां तु शृणु वक्ष्यामि यतनाः ॥ 18-58 महाक्रूरैः श्वभिर्नितय्ं भक्ष्यमाणो युगायुतं । श्वभक्ष्यान्नरकात्तूर्णं नियतः पक्षितां व्रजेत् ॥ 18-59 अन्योद्वेगकरो द्वेषी तथा चान्नस्य सूचकः । मूत्रपानमिति ख्यातं तस्यैव नरकं ध्रुवं ॥ 18-60 घोरं तु नरकं ज्ञात्वा पातकान्न स्मरेत्सुधीः । तस्मात्त्वं पातकं राजन्स्वप्ने वा न स्मरिष्यसि ॥ 18-61 शृणोति यः सदा भक्त्या कीर्त्यमानं द्विजन्मभिः । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं labhet ॥ 18-62 Note : 18-41 and 18-43 are identical except for the middle line of 18-41 January 6, 2009