Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  18

नरकवर्णनम्

युधिष्ठिर   उवाच  

श्रीमते विश्वरूपाय   वासुदेवाय चक्रिणे  |
भक्तप्रियाय देवाय  देवानां पतये नमः  ॥   18-1
प्राणेह्स्वराय योगीन्द्र  सर्वसंपत्कराय च  |
बलाय वासुदेवाय  कृष्ण विष्णो नमोऽस्तु ते  ॥  18-2
भूतात्मन्भूतकृद्देव  पाण्डूनां हितवर्धन  |
त्वत्प्रसादात्प्रसन्नात्मन्पापैरद्य  विमोचितः  ॥  18-3
धर्मशास्त्रोपदेशेन  कृपालो मधुसूदन  |
इदानीं श्रोतुमिच्छामि  पापानां तु यदाश्रयम्  ॥  18-4
पापिनो येषु पच्यन्ते  नरकेषु च संततम्  |
वदस्व मे विशालाक्ष  तथा घोराश्च यातनाः  ॥  18-5

श्रीभगवानुवाच  

पापभेदान्प्रवक्ष्यामि  तथा स्थूलाश्च यातनाः  |
शृणुष्व  धैर्यमास्थाय  रौद्रा हि नरका  यतः  ॥  18-6
यस्य पापस्य  यः प्रोक्तो  नरको ब्रह्मवादिभिः  |
तमहं संप्रविक्ष्यामि  शृणु  नान्यमना  नृप  ॥  18-7
ब्रह्महा च सुरापी च स्थेयी च गुरुतल्पगः  |
महापातकिनश्चैव  तत्संयोगी  च पञ्चमः  ॥  18-8
एतेशां पापबाहुल्यं  प्रवक्ष्यामि यथामति  |
पञ्चानां पातकानां च तत्समानां  नृपोत्तम  ॥  18-9
ब्रह्महा  तपनं घोरं  व्याघ्रशूलप्रमर्दनम्  |
तपने तप्यमानश्च  शूले व्याघ्रैश्च भक्षितः   ॥  18-10
प्रमर्दनो मर्दमानस्तिष्ठेद्वर्षायुतं नरः  |
तप्तायः  पिण्डवदनो  रुदन्बहुविधं  मुहुः  |
हा हतोऽस्मि  हतोऽस्मीति  रक्ष रक्षेति तिष्ठति  ॥  18-11
ततः परं तमाकृष्य  कुम्भीपाकेन पच्यते  |
पुनर्वर्षसहस्राणि  दह्यमानो महाग्निना  ॥  18-12
नरकेषु च सर्वेषु  भुक्त्वाः  भोगाननेकशः  |
स पश्चाद्भुवमासाद्य  भवति ब्रह्मराक्षसः  |
तत्र पञ्चयुगम्  स्थित्वा चण्डालेष्वभिजायते  ॥  18-13
सुरापस्य गतिं वक्ष्ये  नारकीं  शृणु पाण्डव  |
सुरापि मलमूत्रं च पिबेद्वर्षायुतं  नृप  ॥  18-14
तप्तायः पिण्डमादाय  ताडयन्ति च किंकराः  |
तप्तायः पिण्डवदनः सूचिपूरितलोचनः  ॥  18-15
नखसंधिषु सर्वेषु  पाट्यमानश्च  शङ्कुभिः  |
अङ्गारशयने घोरे लुठन्युगशतं बहुः  ॥  18-16
स्थित्वा युगाष्टकं  राजन्धूमपानं  व्रजेत्ततः  |
तत्र तप्तसुरां पीत्वा  हा हतेति रुदन्बहु  ॥  18-17
पिशाचत्वमवाप्नोति  तत्र स्थित्वा  युगाष्टकम्  |
अनुभूय  च सर्वाणि  हीनजन्मानि भारत  |
पौल्कसादिषु  संजातो  व्याधो भवति भूतले  ॥  18-18
स्तेयिनस्तु गतिं वक्ष्ये  दुःखदां शृणु भूपते  |
निष्कत्रयप्रमाणं  तु  सौवर्णं  यो हरेन्नृप  ॥  18-19
स्तेयीति स हि विज्ञेयः  सर्वकर्मबहिष्कृतः  |
प्रायश्चित्तविहीनस्य  वक्ष्ये तस्य च यातनाः  ॥  18-20
भूषावस्था  तथा कूपं  मूषिकैः परिपूरितम्   |
हिमोत्कटं शूलयन्त्रं  श्वभक्षो  मांसभोजनः  ॥  18-21
एतान्युगशतान्पञ्च  ह्यनुभूय  नृपोत्तम  |
क्रकचैश्चूर्ण्यमानस्तु ताड्यमानस्तु  चर्मभिः  ॥  18-22
स्थावरादिषु जायेत  तस्मिस्थित्वा युगाष्टकम्  |
ततः किरातयोनीषु  जायते नात्र संशयः  ॥  18-23
पापिनां नरकं वक्ष्ये  गुरुदाराभिगामिनाम्  |
ज्येष्ठमाता  मातृपत्नी  यज्ञपत्नी  नृपोत्तम   ॥  18-24
अध्यापकस्य या पत्नी  श्वशुरी  मातुलस्य च  |
पितृमातृष्वसा  चैव माता  गुरुसुता गुरोः  |
गुरुतल्पसमानानामेतेषां शृणु  पातकम्  ॥  18-25
मन्वादिषु च शास्त्रेषु  प्रायश्चित्तादिकल्पनैः  |
नैव शुध्यति  यः पापी  तस्य पीडां वदामि ते  ॥  18-26
तदिदं कालसुत्रं  च  महारौरवरौरवो  |
क्रन्दन्युगशतं  राजन्हा  हतोऽस्मि हतोऽस्मि च ॥  18-27       
निरुच्छ्वासं  ततः प्राप्य  असिपत्रवनं क्रमात्  |
छिद्यमानो महाकायैर्यमदूतैर्भयंकरैः  ॥  18-28
पञ्चाशद्युगपर्यन्तं  पच्यते कालसूत्रके  |
छित्वा शिश्नं  सवृषणमञ्जलौ  प्रतिगृह्य च  |
तैलवस्त्रैर्बध्यमानो  दह्यते यमकिंकरैः  ॥  18-29
अनुभूय  च तान्सर्वान्राक्षसो  भवति ध्रुवम्  |
ततः परं श्वानयोनौ  चण्डालेषु ततः परम्  ॥  18-30
ततोलूकस्ततः काकः ततो  गर्दभजन्मसु  |
एवं जन्मशतं  प्राप्य  षण्ढो  भवति धर्मज  |
गुरुतल्पगामिनो  ह्येवं  ततो वक्ष्यामि  चेतरान्  ॥ 18-31
ज्येष्ठस्य  पत्निगमने  याति वैतरणीं नदीम् ॥  18-32
रेतोमूत्रादिपानं च  भुक्त्वाः युगसहस्रकम्  |
तदन्ते  निर्जने देशे  भवति ब्रह्मराक्षसः  ॥  18-33
अध्यापकस्य  या पत्नी  मातृवत्परिपाल्यते  |
तस्या गमनमत्युग्रं  तप्ततैलं महास्वनम्  ॥  18-34
एतासां गमने राजन्युगानां  पञ्चविंशतिः  |
जात्यन्धो  जायते रोगी  निर्वीर्यो  ब्रणशिश्नकः  ॥  18-35
अल्पायुरनपत्यश्च  दरिद्रो व्याधिकर्शितः  |
यौवने हीनजायश्च  कृशाङ्गो  भवति व्रणी  ॥  18-36
एवमन्यस्त्रियं  गत्वा नरकाननुभूय  च  |
भवन्ति नरशार्दूल  पुरुषाः पुरुषाधमा  ॥  18-37
रजस्वलां स्त्रियं राजन्यो गच्छेत्काममोहितः  |
रक्तकूपे निमग्नः  सन्वसेद्युगशतं  प्रभो  ॥  18-38
किरात्शूद्रचण्डालवेणुकामाद्यपादयः  |
एतत्स्त्रीगमने  राजन्महाघोरं  प्रकीर्तितम्  ॥  18-39
तथापि शृणु वक्ष्यामि तप्तायः पिण्डभक्षणम्  |
अधःशिरःशोषणं च मरुत्पतनकं  तथा  ॥  18-40
श्वमांसभोजनं  चैव वह्निज्वालप्रवेशनम्  |
पञ्चाशद्युगपर्यन्तमेतेषु  नरकेषु च  |
भुक्त्वा राजंस्ततः पश्चात्पौल्कसादिषु  जायते ॥  18-41   
parastrImAtr^igamane विस्वस्तागमने तथा  |
कण्टकोपरि  संवेश्य  तथोपरि च कण्टकान्  |
शिलाभारैः पीड्यमानो  वसेत्युगशतं  रुदन्  ॥  18-42
श्वमांसभोजनं  चैव वह्निज्वालप्रवेशनम्  |
भुक्त्वा राजंस्ततः पश्चात्पौल्कसादिषु  जायते ॥  18-43
पण्यस्त्रीगमने राजन्रक्तकूपे युगं वसन्  |
क्षारोदके तथा चाष्टौ  श्वानो भवति नापरः  ॥  18-44
एतेषां सहवासं तु  पातकीनां प्रजापते  |
संगमं तु न कर्तव्यं  कुर्याच्चेत्पातकी भवेत्  ॥  18-45
तस्य चैतेषु सर्वेषु  नरकेषु च यातनाः  |
पौल्कसादिषु घोरेषु  जन्तोतस्य जनिर्भवेत्  ॥  18-46
पङ्किभेदी पृथक्पाकी  नित्यं ब्राह्मणनिन्दकः  |
आदेशी वेदविक्रेता  पञ्चैते ब्रह्मघातकाः  ॥    18-47
कुम्भीपाके महाघोरे  दह्यमानो युगायुतं  |
ततो भूमिं समासाद्य सूकरत्वमुपागतः  ॥  18-48
ब्राह्मणान्यः समाहूय  दास्यामिति धनादिकम्  |
पञ्चान्नास्तीति  यो ब्रूयात्तमाहुर्ब्रह्मघातकम्  ॥  18-49
असिपत्रवने राजंश्छिद्यमानो  युगं वसेत्  |
येन धर्मान्परिज्ञाय  तमेव द्वेष्टि  यो नरः  |
करोति वाप्युदासीनं  तमाहुर्ब्रह्मघातकम्  ॥  18-50
व्रात्यो भवति चण्डाळो  ब्राह्मणान्द्वेष्टि  यो नरः  |
श्वानयोनिशतं गत्वा  गर्दभेषु च जायते  ॥  18-51
ऋषभाणां गवां राजन्ब्राह्मणानां  तु योषिताम्  |
आहारस्य च विघ्नं   यः करोति च स पातकी  |
नरकं तस्य विज्ञेयं  महाशूलम् भयापहम्  ॥  18-52
तस्योपरि शतं साग्रं  युगानामनुभूय च  |
म्लेच्छजातिषु   संजातो  मृगाणां हिंसको भवेत्  ॥  18-53
स्नानदानतपोभिश्च  जपेषु निरतस्य च  |
विघ्नकृन्नरके घोरे  पतत्येव न संशयः  ॥  18-54
ज्योतिषं व्यवहारं च  प्रायश्चित्तं चिकित्सकम्  |
विना शास्त्रेण यो भूयात्तमाहुर्ब्रह्मघातकम्  ॥  18-55
नरकं तस्य विज्ञेयं  मूषिकागणपूरितम्  |
भक्ष्यमाणस्ततो याति खरयोनिषु भारत  |  
अयुतं जन्म संप्राप्य  सूकरादिषु जायते  ॥  18-56
ऐश्वर्यमदमत्तानां  कामुकानां द्विजन्मनाम्  ॥
आक्षेपकारिणां  राजन्निर्घृणानां  नृपोत्तम  ॥  18-57
असत्यनिरतानां च निन्दकानां   बहुश्रुताम्  |
अधर्मस्यानुमन्तॄणां  ब्राह्मणे मर्मवादिनम्  |
एतेषां पातकानां  तु शृणु वक्ष्यामि यतनाः  ॥  18-58
महाक्रूरैः श्वभिर्नितय्ं  भक्ष्यमाणो युगायुतं  |
श्वभक्ष्यान्नरकात्तूर्णं  नियतः पक्षितां व्रजेत्  ॥  18-59
अन्योद्वेगकरो  द्वेषी  तथा चान्नस्य सूचकः  |
मूत्रपानमिति ख्यातं तस्यैव  नरकं ध्रुवं  ॥  18-60
घोरं तु नरकं ज्ञात्वा  पातकान्न स्मरेत्सुधीः  |
तस्मात्त्वं पातकं  राजन्स्वप्ने   वा न स्मरिष्यसि  ॥  18-61
शृणोति यः   सदा भक्त्या  कीर्त्यमानं  द्विजन्मभिः  |
स मुक्तः सर्वपापेभ्यो  गङ्गास्नानफलं  लभेत्  ॥  18-62


 
Note : 18-41 and 18-43 are identical except for the middle line of 18-41

January 6, 2009