Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 2 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com हरिभक्तिमाहात्म्यकथनम् वैशंपायन उवाच सुरसिन्धुसुतः श्रीमानाज्ञप्तो वै मुरारिणा l आत्मना तं namask^Ritya prA~n~jalirvAkyamabravIt ल्ल् 2-1 भीष्म उवाच विद्धि पाण्डव देवेशं सर्वदातारमच्युतम् l लोकत्राणाय संभूतं कृष्णं साक्षाज्जगद्गुरुम् ल्ल् 2-2 आधारं सर्वभूतानां पालयन्तमशेषकम् l हरन्तं सर्वसंतापं कृष्णं विद्धि जगद्गुरुम् ल्ल् 2-3 धर्मे धर्मभृतां पार्थ ह्यर्थमर्थवतां प्रभुम् l सत्यं सत्यवतां कृष्णं कामदम् विद्धि कामिनाम् l सुखदुःखस्यकर्तासौ भक्तानामसतामपि ल्ल् 2-4 अयमेव परो मन्त्रो ह्ययमेव परं तपः l अयमेव परं ज्ञानमयमेव परा गतिः ल्ल् 2-5 अयमेव परो बन्धुरयमेव सुहृत्तमः l तस्माद्भजस्व कौन्तेय सर्वसंपद्भवेत्तव ल्ल् 2-6 युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद l कृष्णे धर्मे च मे भक्तिर्यथा स्याद्धि तथा वद ल्ल् 2-7 श्रोतुकामा अमी पार्था ऋषयश्च तपोधनाः l यज्वानो देवताः सर्वास्तथा देवा दिवि स्थिताः ल्ल् 2-8 भीष्म उवाच शृणु पाण्डव वक्ष्यामि हरिभक्तिं सुदुर्लभाम् l श्रोतॄणां सर्वपापघ्नीं वदतां च युधिष्ठिर ल्ल् 2-9 नारायणं जगद्योनिं सच्चिदानन्दविग्रहम् l यजस्व नरशार्दूल कृष्णं ब्रह्मस्वरूपिणम् ल्ल् 2-10 रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्च तम् l राक्षसाश्च न खादन्ते ह्येनं कृष्णपरायणम् ल्ल् 2-11 भक्तिर्दृढा भवेद्यस्य देवदेवे जनार्दने l श्रेयांसि तस्य सिद्ध्यन्ति भक्तिमानधिकस्ततः ल्ल् 2-12 तौ पादौ सफलौ पुंसां विष्णवायतनगामिनौ l तौ करौ भाग्यनिलयौ विष्णुपूजापरायणौ ल्ल् 2-13 ते च नेत्रे महाभागे पश्यतो ये जनार्दनम् l सा जिह्वा प्रोच्यते सद्भिर्हरिनाम परायणा ल्ल् 2- 14 सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते l वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ल्ल् 2-15 सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः l असारे दग्धसंसारे सारं यद्विष्णुपूजनम् ल्ल् 2-16 सर्वभूतदयायुक्तो विष्णुपूजापरायणः l माता पित्रोश्च शुश्रूषुस्तस्य तुष्टो जनार्दनः ल्ल् 2-17 सत्कथायां च रमते सत्कथां च करोति यः l सत्यवाङ् निरहंकारस्तस्य प्रीतो रमापतिः ल्ल् 2-18 नामसंकीर्तनं विष्णोः क्षुतप्रस्खलनादिषु l करोति सततं पार्थ तस्य विष्णुः प्रसीदति ल्ल् 2-19 या तु नारी पतिप्राणा पतिपूजापरायणा l तस्यास्तुष्टो जगन्नाथः कृष्णो लोकहिते रतः ल्ल् 2-20 तस्माच्छृणुष्व कौन्तेय यजस्व सततं विभुम् l मा कुरु त्वमहंकारं विद्युल्लोलाः श्रियो यतः ल्ल् 2-21 शरीरं मृत्युसंयुक्तं जीवितं चापि चञ्चलम् l बलाधिकैर्धनं ग्राह्यं संपदः क्षणभ्ङ्गुराः ल्ल् तस्माद्भजस्व कौन्तेय पुण्डरीकाक्षमव्ययम् ल्ल् 2-22 हे पार्थाः किं न जानिध्वमायुषोऽर्धे तु निद्रया ल्ल् हृतम् च भोजनादैश्च कियदायुः समाहृतम् l 2-23 कियदायुर्बालभावात्कियदायुश्च वार्धकात् l कियद्विषयभोगैश्च कथा धर्मे करिष्यथ ल्ल् 2-24 बालभावे च वृद्धत्वे न घटेताच्युतार्चनम् l वयस्येव च धर्मान्वै कुरुध्वमनहंकृताः ल्ल् 2-25 शरीरम् रोगनिलयं मलाद्यैः परिदूषितम् l किमर्थं शाश्वतधिया पापं कुर्वन्ति मानवाः ल्ल् 2-26 असारभूते संसारे नानादुःखसमन्विते l विश्वासो नात्र कर्तव्यो निश्चितं नाशमेष्यति ल्ल् 2-27 शृणुध्वं पाण्डवश्रेष्ठाः सत्यमेव मयोच्यते l कायः संनिहितापायः पूज्य एव जनार्दनः ल्ल् 2-28 मानं त्यजथाहंकारं कामक्रोधादिसंयुतम् l यजध्वं सततं विष्णुं मानुष्यमतिदुर्लभम् ल्ल् 2-29 कोटिजन्मसहस्रेषु स्थावरादिषु पाण्डवा l संभ्रान्तस्य च मानुष्यं कथंचित्परिलभ्यते ल्ल् 2-30 तत्रापि देवतावुद्धिर्दानबुद्धिश्च पाण्डव l भोगबुद्धिस्तदा नॄणां जन्मान्तरतपःफलम् ल्ल् 2-31 मानुष्यम् दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् l मूर्खः परतरः पार्थ कोऽन्यस्तस्मादचेतसः ल्ल् 2-32 आराधितो जगन्नाथो ददात्यभिहितं फलम् l कस्तं न पूजयेद्विद्वान्संसाराग्निप्रपीडितः ल्ल् यस्मिंस्तुष्टे जगत्तुष्टं यतः सर्वगतो हरिः ल्ल् 2-33 यथा हस्तिपदे सर्वं पादमात्रं प्रलीयते l आकाशेन यथा व्याप्तं जगत्स्थावर ज-ण्गमम् l तथैव हरिणा व्याप्तं जगत्स्थावर ज-ण्गमम् ल्ल् 2-34 जनने मरणं पार्थ मरणे जन्मसाधनम् l ऊभे ते निकटे नॄणां तन्नाशो हरिसेवया ल्ल् 2-35 ध्यातः स्मृतः पूजितो वा स्तुतो वा नमितोऽपि वा l संसारपाशविच्छेदी कस्तं न प्रतिपूजयेत् ल्ल् 2-36 यन्नामोच्चारणादेव महापातकनाशनम् l यं समभ्यर्च्य राजेन्द्र पदं मोक्षमवाप्स्यथ ल्ल् 2-37 अहो चित्रमहो चित्रमहो चित्रं हि पाण्डव l हरिनाम्नि स्थिते लोकः संसारे वर्तते पुनः ल्ल् 2-38 यावन्नेद्रियवैकल्यं यावद्व्याधिर्न बाधते l तावदेवार्चयेन्नित्यं यदि मुक्तिरतो नृप ल्ल् 2-39 भूयो भूयो हितं वच्मि भुजमुद्धृत्य पाण्डव l कृष्णोऽयं सर्वथा पूज्यो भुक्तिमुक्तिप्रदो नृणाम् ल्ल् 2-40 क्रोधमूलं मनः पार्थ क्रोधः संसारसाधनम् l धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत् ल्ल् 2-41 मन एव मनुष्याणां कारणं बन्धमोक्षयोः l तस्मात्तदेव संयोज्य तस्मिन्कृष्णे सुखी भव ल्ल् 2-42 अनाराध्य जगन्नाथं सर्वकामफलप्रदम् l संसारसागरे मग्नाः कथं पारं गमिष्यथ ल्ल् 2-43 अच्युतानन्दगोविन्दनामोच्चारणभेषजात् l नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ल्ल् 2-44 हरिश्रद्धावतां पुंसां न सुतैर्न्नापि बान्धवैः l तस्माच्च सर्वदेवेशे भक्तिं कुरुत पाण्डवाः ल्ल् 2-45 बन्धुमत्वं धनाढ्यत्वं पुत्रवत्वं च पाण्डव l विष्णुभक्तिमतां नॄणां भवेत्जन्मनि जन्मनि ल्ल् 2-46 इहामुत्रफलं लिप्त्सुः पूजयेत्सततं हरिः l इहामुत्रफलं नेच्चन्परनिन्दापरो भवेत् ल्ल् 2-47 न नमेद्विष्णवे यत्स्य शरीरं कर्मभेदिने l पापानामाकरम् तद्धि ज्ञेयम् कुरुकुलोत्तम ल्ल् 2-48 तस्माछृणुत राजेन्द्र हरिभक्तिपरायणाः l श्रेष्ठाः सर्वत्र विख्याता ह्यतो भक्तिः सुदुर्लभा ल्ल् 2-49 असूयारहिता ये च विप्रत्राणपरायणाः l कामादिरहिता ये च तेषां तुष्यति केशवः ल्ल् 2-50 तस्मात्संसारतप्तानां हरिरेव परा गतिः l यन्नामश्रवणदेव प्रयाति परमं पदम् ल्ल् 2-51 यादवेन्द्रममुं विद्धि कृष्णं लोकेस्वरं हरिम् l अस्य प्रसादात्ते सर्वे भविष्यति न संशयः ल्ल् 2-52 स्रष्टा पालयिता हन्ता कृष्णोहि जगतीपतिः l अस्मद्वै सकलान्धर्माञ्छृणुष्व च सुखी भव ल्ल् 2-53 वैशंपायन उवाच इति देवव्रतेनोक्तं निशम्य कुरुनन्दनः l सम्तुष्टमानसो भूत्वा श्रोतुकामोऽभवत्तदा ल्ल् 2-54 य इदं कीर्तयेन्नित्यं पुण्यं पापप्रणाशनम् l हरिभक्तिकरं नॄणां स्मृतानामघनशनम् ल्ल् 2-55 ब्राह्मणानां समाजे च तथा विष्णवालये पठेत् l परं विमानमारूढो विष्णुलोकं स गच्छति ll 2-56 November 14, 2008