Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM

शेषधर्मप्रकरणम् - 2

itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

हरिभक्तिमाहात्म्यकथनम्

वैशंपायन उवाच

सुरसिन्धुसुतः श्रीमानाज्ञप्तो वै मुरारिणा  l
आत्मना तं namask^Ritya prA~n~jalirvAkyamabravIt  ल्ल्  2-1

भीष्म उवाच

विद्धि पाण्डव देवेशं सर्वदातारमच्युतम्  l
लोकत्राणाय संभूतं कृष्णं साक्षाज्जगद्गुरुम्  ल्ल्  2-2
आधारं सर्वभूतानां पालयन्तमशेषकम्  l
हरन्तं सर्वसंतापं कृष्णं विद्धि जगद्गुरुम्  ल्ल्  2-3
धर्मे धर्मभृतां पार्थ ह्यर्थमर्थवतां प्रभुम्  l
सत्यं सत्यवतां  कृष्णं कामदम् विद्धि कामिनाम्  l  
सुखदुःखस्यकर्तासौ भक्तानामसतामपि  ल्ल्  2-4
अयमेव परो  मन्त्रो ह्ययमेव परं तपः  l  
अयमेव परं ज्ञानमयमेव परा गतिः  ल्ल्  2-5   
अयमेव परो बन्धुरयमेव सुहृत्तमः  l  
तस्माद्भजस्व कौन्तेय सर्वसंपद्भवेत्तव  ल्ल्  2-6

युधिष्ठिर उवाच

पितामह महाप्राज्ञ सर्वशास्त्रविशारद  l
कृष्णे धर्मे च मे भक्तिर्यथा स्याद्धि तथा वद  ल्ल्  2-7
श्रोतुकामा अमी पार्था ऋषयश्च तपोधनाः  l
यज्वानो देवताः सर्वास्तथा देवा दिवि स्थिताः  ल्ल्  2-8

भीष्म उवाच

शृणु  पाण्डव वक्ष्यामि हरिभक्तिं सुदुर्लभाम्  l
श्रोतॄणां सर्वपापघ्नीं वदतां च युधिष्ठिर  ल्ल्  2-9
नारायणं जगद्योनिं सच्चिदानन्दविग्रहम्  l
यजस्व  नरशार्दूल  कृष्णं ब्रह्मस्वरूपिणम्  ल्ल्  2-10
रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्च तम्  l
राक्षसाश्च न खादन्ते ह्येनं कृष्णपरायणम्  ल्ल्  2-11
भक्तिर्दृढा भवेद्यस्य देवदेवे जनार्दने  l
श्रेयांसि तस्य सिद्ध्यन्ति भक्तिमानधिकस्ततः  ल्ल्  2-12
तौ पादौ सफलौ पुंसां विष्णवायतनगामिनौ  l
तौ करौ भाग्यनिलयौ विष्णुपूजापरायणौ  ल्ल्  2-13
ते च नेत्रे महाभागे पश्यतो ये जनार्दनम्  l
सा जिह्वा प्रोच्यते सद्भिर्हरिनाम परायणा   ल्ल्   2- 14
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते  l
वेदशास्त्रात्परं नास्ति  न दैवं केशवात्परम्  ल्ल्  2-15
सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः  l  
असारे दग्धसंसारे सारं यद्विष्णुपूजनम्  ल्ल्  2-16
सर्वभूतदयायुक्तो विष्णुपूजापरायणः  l
माता पित्रोश्च शुश्रूषुस्तस्य तुष्टो जनार्दनः  ल्ल्  2-17
सत्कथायां च रमते सत्कथां  च करोति यः  l
सत्यवाङ् निरहंकारस्तस्य प्रीतो रमापतिः   ल्ल्  2-18
नामसंकीर्तनं विष्णोः क्षुतप्रस्खलनादिषु l
करोति सततं पार्थ तस्य विष्णुः प्रसीदति  ल्ल्  2-19
या तु नारी पतिप्राणा पतिपूजापरायणा  l
तस्यास्तुष्टो जगन्नाथः कृष्णो लोकहिते रतः  ल्ल्  2-20
तस्माच्छृणुष्व कौन्तेय यजस्व सततं विभुम्  l
मा कुरु त्वमहंकारं विद्युल्लोलाः श्रियो यतः   ल्ल्  2-21 
शरीरं मृत्युसंयुक्तं  जीवितं चापि चञ्चलम्  l
बलाधिकैर्धनं ग्राह्यं संपदः क्षणभ्ङ्गुराः  ल्ल्  
तस्माद्भजस्व कौन्तेय पुण्डरीकाक्षमव्ययम्  ल्ल्  2-22
हे पार्थाः किं न जानिध्वमायुषोऽर्धे तु निद्रया  ल्ल्  
हृतम् च भोजनादैश्च कियदायुः समाहृतम्  l  2-23
कियदायुर्बालभावात्कियदायुश्च  वार्धकात्  l
कियद्विषयभोगैश्च कथा धर्मे करिष्यथ  ल्ल्  2-24
बालभावे च वृद्धत्वे न घटेताच्युतार्चनम्  l
वयस्येव च धर्मान्वै कुरुध्वमनहंकृताः  ल्ल्  2-25
शरीरम् रोगनिलयं मलाद्यैः परिदूषितम्  l
किमर्थं शाश्वतधिया पापं कुर्वन्ति मानवाः  ल्ल्  2-26
असारभूते संसारे नानादुःखसमन्विते  l
विश्वासो नात्र कर्तव्यो निश्चितं नाशमेष्यति  ल्ल्  2-27 
शृणुध्वं पाण्डवश्रेष्ठाः सत्यमेव मयोच्यते  l
कायः संनिहितापायः पूज्य एव जनार्दनः  ल्ल् 2-28
मानं त्यजथाहंकारं कामक्रोधादिसंयुतम्  l
यजध्वं सततं विष्णुं मानुष्यमतिदुर्लभम्  ल्ल्  2-29
कोटिजन्मसहस्रेषु स्थावरादिषु पाण्डवा  l
संभ्रान्तस्य च मानुष्यं कथंचित्परिलभ्यते  ल्ल्  2-30
तत्रापि देवतावुद्धिर्दानबुद्धिश्च पाण्डव  l
भोगबुद्धिस्तदा नॄणां जन्मान्तरतपःफलम्  ल्ल्  2-31
मानुष्यम्  दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत्  l
मूर्खः परतरः पार्थ कोऽन्यस्तस्मादचेतसः  ल्ल्  2-32      
आराधितो जगन्नाथो ददात्यभिहितं फलम्  l
कस्तं न  पूजयेद्विद्वान्संसाराग्निप्रपीडितः  ल्ल्  
यस्मिंस्तुष्टे जगत्तुष्टं यतः सर्वगतो हरिः  ल्ल्  2-33
यथा हस्तिपदे सर्वं पादमात्रं प्रलीयते  l
आकाशेन यथा व्याप्तं जगत्स्थावर ज-ण्गमम्  l
तथैव हरिणा व्याप्तं  जगत्स्थावर ज-ण्गमम्  ल्ल्  2-34
जनने मरणं पार्थ मरणे जन्मसाधनम्  l
ऊभे ते  निकटे नॄणां तन्नाशो हरिसेवया  ल्ल्  2-35
ध्यातः स्मृतः पूजितो वा स्तुतो वा नमितोऽपि वा  l
संसारपाशविच्छेदी कस्तं न प्रतिपूजयेत्  ल्ल्  2-36
यन्नामोच्चारणादेव महापातकनाशनम्  l
यं समभ्यर्च्य राजेन्द्र पदं मोक्षमवाप्स्यथ  ल्ल्  2-37
अहो चित्रमहो चित्रमहो  चित्रं हि पाण्डव  l
हरिनाम्नि स्थिते लोकः संसारे वर्तते पुनः  ल्ल्  2-38
यावन्नेद्रियवैकल्यं  यावद्व्याधिर्न बाधते  l
तावदेवार्चयेन्नित्यं यदि मुक्तिरतो नृप  ल्ल्  2-39
भूयो भूयो हितं वच्मि भुजमुद्धृत्य पाण्डव  l
कृष्णोऽयं सर्वथा पूज्यो  भुक्तिमुक्तिप्रदो नृणाम्  ल्ल्  2-40
क्रोधमूलं मनः पार्थ क्रोधः संसारसाधनम्  l
धर्मक्षयकरः  क्रोधस्तस्मात्तं परिवर्जयेत्  ल्ल्  2-41
मन एव मनुष्याणां कारणं बन्धमोक्षयोः  l
तस्मात्तदेव  संयोज्य तस्मिन्कृष्णे सुखी भव  ल्ल्  2-42
अनाराध्य जगन्नाथं सर्वकामफलप्रदम्  l
संसारसागरे मग्नाः कथं पारं गमिष्यथ  ल्ल्  2-43
अच्युतानन्दगोविन्दनामोच्चारणभेषजात्  l
नश्यन्ति सकला रोगाः  सत्यं सत्यं वदाम्यहम्  ल्ल्  2-44
हरिश्रद्धावतां पुंसां न सुतैर्न्नापि बान्धवैः  l
तस्माच्च सर्वदेवेशे भक्तिं कुरुत पाण्डवाः  ल्ल्  2-45
बन्धुमत्वं धनाढ्यत्वं पुत्रवत्वं च पाण्डव  l
विष्णुभक्तिमतां नॄणां भवेत्जन्मनि जन्मनि  ल्ल्  2-46
इहामुत्रफलं लिप्त्सुः पूजयेत्सततं हरिः  l
इहामुत्रफलं नेच्चन्परनिन्दापरो भवेत्  ल्ल्  2-47
न नमेद्विष्णवे यत्स्य शरीरं कर्मभेदिने  l  
पापानामाकरम् तद्धि ज्ञेयम् कुरुकुलोत्तम  ल्ल्  2-48
तस्माछृणुत राजेन्द्र हरिभक्तिपरायणाः  l
श्रेष्ठाः सर्वत्र विख्याता ह्यतो भक्तिः सुदुर्लभा  ल्ल्  2-49
असूयारहिता ये च विप्रत्राणपरायणाः  l
कामादिरहिता ये च तेषां तुष्यति केशवः  ल्ल्  2-50
तस्मात्संसारतप्तानां हरिरेव परा गतिः  l
यन्नामश्रवणदेव प्रयाति परमं पदम्  ल्ल्  2-51
यादवेन्द्रममुं विद्धि कृष्णं लोकेस्वरं हरिम्  l
अस्य प्रसादात्ते सर्वे भविष्यति न संशयः  ल्ल्  2-52
स्रष्टा पालयिता हन्ता कृष्णोहि जगतीपतिः  l
अस्मद्वै सकलान्धर्माञ्छृणुष्व च सुखी भव  ल्ल्  2-53
वैशंपायन उवाच
इति देवव्रतेनोक्तं निशम्य कुरुनन्दनः  l
सम्तुष्टमानसो  भूत्वा श्रोतुकामोऽभवत्तदा  ल्ल्  2-54
य इदं कीर्तयेन्नित्यं पुण्यं पापप्रणाशनम्  l
हरिभक्तिकरं नॄणां स्मृतानामघनशनम्  ल्ल्  2-55
ब्राह्मणानां समाजे च तथा विष्णवालये पठेत्  l
परं विमानमारूढो विष्णुलोकं स गच्छति  ll  2-56            


    
November 14, 2008