Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम् 21

यममार्गविस्तारः

युधिष्ठिर उवाच  

कथितं भवता  सर्वं  धर्माधर्मं यदूत्तम   |
इदानीं श्रोतुमिच्छामि नरकानभिधानतः  ॥   21-1
धर्माधर्मस्य विस्तारं  पापिनां भयदायकं  |
सुखदं पुण्यशीलानां  मध्ये मध्ये यमस्य च  ॥  21-2

श्रीभगवानुवाच  

नामधेयानि वक्ष्यामि नरकाणां महामते  |
संख्यातुं नापि शक्नोमि  तेषां मुख्यं  शृणुष्व ह  ॥  21-3
तपनो वालुकाकुम्भो  महारौरवरौरवौ  |  
कालसूत्रं निरुच्छ्वासो  ह्यसिपत्रप्रमर्दनौ  ॥  21-4
हिमोत्कटमहाशूलौ  मूशाकूपं च शाल्मलि  |
श्वभक्षो मूत्रपानं च  वैतरण्यां महास्वनम्  ॥  21-5
तप्तशूलं  तप्तशिला पुरीषाहारमेव च  |
गजशोनितकूपं च  मलशोणितभोजनम्  ॥  21-6
श्वमांसभोजनं  चैव  वह्निज्वालाप्रवेशनम्  |
शिलावृष्ठिः  शास्त्रवृष्टिर्वह्निवृष्टिर्मरुत्पतत्  ॥  21-7
क्षारोदकं चोष्णतोयं  तप्तायः पिण्डभक्षणम्  |
अधःशिरःशोषणं च  तप्तपाषाणदारणम्  ॥  21-8
पुरीषलेपनं चैव  तथा क्रकचदारणम्  |
रेतःपानं महादारं सर्वसंधिषु दाहनम्  ॥  21-9
अङ्गारशयनं चैव  कबन्धभ्रामयन्त्रकम्  |
क्षणिकच्छेदनं  चैव तपनोत्पातने  तथा  ॥  21-10
पाशबन्धं धूमपानं तथा शूलानुरोहणम्   |
अस्थिभेदं पित्तपानं  तथा लवणभक्षणम्  ॥  21-11
स्नायुच्छेदं  शिलापीडा  तथा पाषाणधारणम्  |
श्लेष्ममांसमयाहारं  वृक्षाग्रपतनं तथा  ॥  21-12
जलान्तर्मज्जनं चैव  शयनं कण्टकोपरि  |
पिपीलिकादिदशनं  तथा वृश्चिकपीडनम्  ॥  21-13
अस्त्रशस्रादिशयनं  तथा महिषमर्दनम्  |
सूचिप्रक्षेपणं चैव  नेत्रयोर्नखसंधिषु  ॥  21-14
शिश्ने  च वृषणे  चैव ह्ययोभारस्य  बन्धनम्  |
तप्तायःशयनं चैव  तप्तशीताम्बुसेचनम्  ॥  21-15
अत्युष्णसिकतास्नानं  तथा दृषदि शीर्णनम्  |
व्याघ्रराक्षसपीडा च  तप्तपाषाणभक्षणम्  ॥  21-16
एवमाद्या  महाभाग  नरकाः   कोटिकोटिशः  |
अहं वक्तुं  न शक्नोमि  किमुतान्यो  महीपते  ॥  21-17
शृणु पाण्डव वक्ष्यामि  यममार्गं सुदुःसहम्  |
सुखदं पुण्यशीलानां  पापिनां भयदायकम्  ॥  21-18
षडशीतिसहस्राणि  योजनानि नरेश्वर  |
यमगागस्य विस्तारः पापिनां भयदायकः  ॥  21-19
ये नराः पुण्यशीलास्तु  ते यान्ति सुखिनो नृप  |
गन्धर्वैः  स्तूयमानाश्च  अप्सरोगणसेविताः  ॥ 21-20
सुधापानं प्रकुर्वन्तः प्रयान्ति  स्वर्गमन्दिरम्  |
धर्मशून्या  नरा  यान्ति  दुःखेन  यमयातनाम्  ॥  21-21
प्रेतभूता विवस्त्राश्च  शुष्ककण्ठोष्टतालुकाः  |
क्रन्दन्तो विस्वरं दीना  यान्ति तत्पथि पापिनः  ॥  21-22
हन्यमाना  यमभटैः प्रतोदाद्यैस्तथायुधैः  |
इतस्ततः प्रधावन्तो  यान्ति दुःखेन  तत्पथि  ॥  21-23
श्वानजम्बूकशब्दैश्च  कम्पमानाः सुदारुणैः ।
दंशयन्तो  महानागैर्यान्ति  दुःखेन  तत्पथि  ॥  21-24
क्वचित्तापः  क्वचिद्वह्निः  क्वचित्संतप्तकर्दमः  |
संतप्तसैकताश्चैव  तीक्ष्णधाराः शिलाः क्वचित्  ॥  21-25
क्वचिदङ्गारवृष्टिश्च  शिलावृष्टिश्च  दुःसहा  |
जलोपलसमावृष्टिरुष्णाम्बुवर्षणं तथा  ॥  21-26
क्षारकर्दमवृष्टिश्च  महावातान्वितो  मरुत्  |
उष्णकर्दमवृष्टिश्च  शिखावान्समरुत्क्वचित्  ॥  21-27
क्वचित्कण्टकवृष्टिश्च  दुःखारोहशिलाः क्वचित्  |
गाढान्धकारकूपाश्च  कण्टकावरणं  महत्  ॥  21-28
वप्राग्रारोहणं चैव  कन्दरस्य  प्रवेशनम्  |
शर्कराश्च तथा लोष्टाः  सूचितुल्याश्च कण्टकाः  |
शैवालं च क्वचिन्मार्गे  क्वचित्कीचकपङ्क्तयः  ॥  21-29
व्याघ्रराक्षसयूथैश्च  मत्तदन्तिसमाकुले  |
वृकगोमायुसंकीर्णे  ऋक्षसिंहभयाकुले  |
शुष्कपादपसंकीर्णे  छायाहीने हिमोत्कटे  ॥  21-30
विषज्वालाकुलैर्नगैर्वृश्चिकैः  परिपूरिते ।
कङ्कवायसगृध्राणां  छायायुक्ते महास्वने  ॥  21-31
निरूदके  महाघोरे  यूथनादैर्भयंकरे  |
चण्डार्ककिरणैर्घोरे  यान्ति दुःखेन  तत्पथि  ॥  21-32
पुरोग्रैः शङ्कुभिस्तीक्ष्णैः  खचिते  भृशदारुणे  |
अधोमुखाः  कृष्यमाणाः  पापिनो यान्ति तत्पथि  ॥  21-33
एवं बहुविधैः  क्लेशोर्निरुच्छ्वासे  तु तत्पथि  |
क्रोशन्तश्च  रुदन्तश्च  म्लानवक्त्राश्च पापिनः  ॥  21-34 
पाशेन यन्त्रिताः  केचित्कृष्यमाणास्तथाङ्कुशैः  |
शस्त्राग्रैस्तुद्यमानाश्च  पृष्ठतः पार्श्वतः पथि  ॥  21-35
नासाग्रपाशकृष्टाश्च  कण्ठपाशैस्तथापरे  |
कर्णपाशैः  कृष्णमाणा  गले प्रोतास्तथापरै  ॥  21-36
पादाग्रपाशकृष्टाश्च  केचिच्छस्त्रैः  प्रबाधिताः  |
वहन्तश्चायसं  भारं  शिश्नाग्रेण  प्रयान्ति वै  ॥  21-37
अधोभारद्वयं  केचिन्नासाग्रेण तथापरे  |
कर्णाभ्यां  च तथा   केचिद्वहन्तो यान्ति  पापिनः  ॥  21-38
केचिपृष्ठस्थपाषाणा  अश्माभिर्घट्टिताः परे  |
केचिच्छृङ्खलिता  यान्ति  ताड्यमानास्तथापरे  ॥  21-39
निरुच्छ्वासतया  केचित्केचिच्छादितलोचनाः  |
छायाजलविहीने  तु  पथि यान्ति सुदुःखिताः  ॥  21-40  
शोचन्तः स्वानि कर्माणि  रुदन्तश्च मुहुर्मुहुः  |
शूलप्रोतमुखाः केचित्प्रयान्ति  यममन्दिरम्  |
प्रदीपैर्दह्यमानाश्च  ह्युलूकैर्दारुणैर्भृशम्  ॥  21-41
तृणैराच्छादिताः केचिद्दह्यमाना समन्ततः  |
अधोमुखाः कृष्यमाणाः  केचित्संतप्तकर्दमे  ॥  21-42
तप्तसैकतमार्गेषु  केचिन्मग्नाः  प्रयान्ति वै  |
बृहच्छिलां वहन्तश्च  शवं केचित् प्रयान्ति वै  ॥  21-43
भक्ष्यमाणा स्वमांसानि  पिबन्तो रुधिरं स्वकम्  |
गळबन्धैर्महानागैर्दश्यमाना विषाग्निभिः  ॥  21-44
वहन्तः कण्टकचयं  श्वभिर्दष्टाः प्रयान्ति वै  |
गळप्रोतैर्घटीयन्त्रैर्लम्बमानाः प्रयान्ति वै  ॥  21-45
खरमारुह्य केचित्तु  केचिद्वै  श्वानजम्बुकौ  |
काकगृध्रं तथोलूकं  सिंहं व्याघ्रं  तथा वृकं  |
आरुह्य पापिनो यान्ति  यमलोकं भयावहम्  ॥  21-46
खरश्वमांसनिचयं  भुञ्जन्तो  यान्ति पापिनः  |
पुरीषमूत्रनिचयं  पिबन्तः पापिनः  पथि  ॥  21-47
हा हतोऽस्मि  हतोऽस्मीति  क्रन्दमनास्तथापरे  |
तप्तायः पिण्डवदनाः  सूचिपूरितलोचनाः  ॥  21-48
भग्नदन्तोरुजङ्घाश्च  गजदन्तैः प्रहारिताः  |
सुदुःखिताः  प्रयान्त्येव  पापिनः पाण्डुनन्दन  ॥  21-49
पिशाचैर्भक्षिताः केचित्व्याघ्रैर्वृकगणैस्तथा ।
राक्षसैर्भक्षिताः  केचिड्डाकिनीकुलसंकुलैः  ॥  21-50
कूष्माण्डभैरवगणैर्महागजकरादिभिः  |
ऋषभैः  खादिताः केचिन्महिषैः  खड्गशृङ्गिभिः ।
जीर्णमांसं वहन्तश्च  शुष्कास्तिनिचयानि ते  ॥  21-51
महावराहयूथैश्च  दारिता यान्ति पापिनः  |
अहंकारयुता  ह्य्त्र तत्र  राक्षसभक्षिताः  ॥  21-52
परदाररता ह्यत्र  तत्र शिश्नैर्वियोजिताः  |
परद्रव्यापहर्तारः  खराभ्यां विनियोजिताः  ॥  21-53
मग्नदेहा महाकूपे  कृष्यमाणाः  श्वभिस्तथा  |
प्रयान्ति नरशार्दूल  नरकं दारुणं भृशम्  ॥  21-54
शूलैरुत्कृष्य  मांसानि  छिन्नदेहास्तथापरे  |
छिन्नदेहा वहन्तश्च  स्वशिरः करसंपुटे  |
प्रयान्ति प्राणिनः पापा   ब्रह्मघ्ना निर्घृणास्तथा  ॥  21-55
स्वभुजं   केचिदुत्कृत्य खादन्तो यान्ति पापिनः  |
हा पुत्रेति रुदन्तश्च  हा तातेति तथापरे  ॥  21-56
हा अम्बेति तथा चान्ये  ह सखेति तथापरे ।
प्रिये कान्ते मम सखि  त्राहित्युक्त्वा  तथापरे  ॥  21-57
महाराज महाभाग  रक्ष मां शरणागतम्  |
त्वं पालयेति सततं  प्रयान्ति प्राणलोलुपाः  ॥  21-58
विस्मृत्य स्वानि कर्माणि   मूढा एवं वदन्ति हि ।
मौनमाश्रित्य यान्त्येव  कर्मज्ञा कुरुनन्दन  |
एवं बहुविधाकारं  पापिनो यान्ति तत्पथि  ॥  21-59
श्रुत्वैवं नरकं राजन्धर्मपुत्रो युधिष्ठिरः  |
मूर्च्छितो भ्रातृभिः सार्धं  भीतभीतो व्यतिष्ठत  ॥  21-60
ज्ञात्वा  तं पुण्डरीकाक्षः  कम्पमानं युधिष्ठिरम्  |
मा भैषीरित्युवाचेदं  त्वं राजन्धर्मतत्परः  ॥  21-61

श्रीभगवानुवाच   

धर्मिष्ठानां गतीं वक्ष्ये  तव प्रीत्यै नराधिप  |
निबोधत  सुरैर्जुष्टां  सुखदां   तत्र शाश्वतीं  ॥  21-62
धर्मिष्ठा   ये नरश्रेष्ठा  दानशीलाः सुबुद्धयः  |
अतीव सुखसंपन्नाः प्रयान्ति  यममन्दिरम्  ॥  21-63
अन्नदा ये च  धर्मिष्ठा  भुञ्जन्तः स्वादु  यान्ति वै ।
नीरदा ये तु सुखिनः  पिबन्त क्षीरमुत्तमम्  ॥  21-64
घृतदा मधुदाश्चैव  क्षीरदाश्च  नृपोत्तम  |
सुधापानं प्रकुर्वन्ति  प्रयान्ति यममन्दिरम्  ॥  21-65
शाकदः पायसम्  भुञ्जन्दीपदः प्रज्वलन्दिशः  |
वस्त्रदो राजशार्दूल  दिव्याम्बरधरो  ययौ  ॥  21-66
अलंकारप्रदो याति  पूज्यमानोऽमरैः सह ।
गोदानेन नरो याति  सर्वकामसमन्वितः  ॥  21-67
भूमिदो गृहदश्चैव  विमाने सर्वसंपदा   |
अप्सरोगणसम्कीर्णः क्रीडन्याति  यमालयम्  ॥  21-68
हयदो गजदश्चापि  यानदश्च नृपोत्तम  |
यमालयं  विमानेन  याति भोगसमन्वितः  ॥  21-69
अजदोऽन्ड्वदश्चैव  कृष्णाजिनमहिप्रदः  |
फलदः पुष्पदश्चैव  याति संतोषसंयुतः  ॥  21-70
ताम्बूलदो  नरो याति  तुष्टात्मा यममन्दिरम्  |
विद्यादानरतो याति  पूज्यमानोऽब्जजन्मना  ॥  21-71
सर्वभूतदयायुक्तः  पूज्यमानोऽमरैः सदा  |
पुराणपठको याति  पूज्यमानो मुनीश्वरैः  ॥  21-72
शृण्वन्ति सततं ये तु  पुराणं मनुजेश्वर  |
ते चन्द्रधवलैर्यनैः  प्रयान्ति यममन्दिरम्  ॥  21-73
ज्ञानपूर्णा  नरा यान्ति  कृते ये तु  यमालयम्  |
त्रेतायां तपसा लोकं  मम प्राणेश्वरस्य ह  ॥  21-74
द्वापरे यज्ञविधिना  प्रयान्ति पदमव्ययम्  |  
कलौ युगे नरश्रेष्ठ  पुराणश्रवणान्नरः  |
प्रयान्ति परमं स्थानं  यत्र गत्वा न शोचति  ॥  21-75
कलौ युगे मनुष्याणां  पुराणश्रवणान्मम  |
कीर्तनात्राजशार्दूल  मम लोकं भविष्यति ॥  21-76
पुराणश्रवणान्मर्त्यः पुत्रपौत्रादिसंयुतः  |
भुक्त्वा भोगान्यथाकामं तदन्ते मामुपैति  च  ॥  21-77
कलौ देवाः प्रशंसन्ति  पुराणश्रवणं परम्  |
परां  मुक्तिमवाप्नोति  सत्यं सत्यं मयोदितम्  ॥  21-78
आत्मार्थं वा परार्थं वा  यो वदेद्धर्मसंहिताम्  |
प्रयान्ति  सुखमर्गेण देवलोकं सुखावहम्  ॥  21-79
धर्मशास्त्रे मतिर्यस्य  वर्तते कुरुनन्दन  |
गान्धर्वैः स्तूयमानस्तु  स याति यममन्दिरम्  ॥  21-80
उत्तमाश्वैर्नरा यान्ति  केचिद्यानेन धर्मिण  |
गजोष्ट्रवृषभैर्यान्ति  विमानेन  च भारत  ॥  21-81
चतुर्दन्तमयं यानमारूढा  यान्ति तत्पथि  |
यान्ति देवगणैः सार्धं  दिव्यरूपधरा दिवं  ॥  21-82
रथं मणिमयं दिव्यं   जाम्बूनदपरिष्कृतम्  |
आरुह्य सुखिता  यान्ति  धर्मिष्ठा पाण्डुनन्दन  ॥  21-83
केचिद्विमानमारुह्य  सूर्यकान्तिसमप्रभम्  |
प्रयान्ति नरशार्दूल  मम लोकं सुखप्रदम्  ॥  21-84
छत्रचामरसंयुक्तं  सेव्यमानाप्सरोगणैः  |
ते चन्द्रधवलैर्यानैः  प्रयान्ति मम मन्दिरम्  ॥  21-85
चैत्रनन्दनसंकाशं  वनं प्राप्य  पथि प्रभो  |
क्रीडयित्वा  यथाकामं  प्रयान्ति मम मन्दिरम्  ॥  21-86
शङ्खिनश्चक्रिणो  भूत्वा  तुलसीवनरोपकाः  |
प्रयान्ति  मम लोकं वै  पुष्पारामप्रवर्तकाः  ॥  21-87
व्रतोपवासनिरताः  पञ्चयज्ञपरायणाः  |
ज्वलन्तो यान्ति  राजेन्द्र  सत्यलोकं बहुश्रुताः  ॥  21-88
ब्रह्मप्रतिष्ठाकर्तारस्तथा  वैवाहधर्मदाः  |
अनाथविप्रभर्तारः प्रयान्ति मम मन्दिरम्  ॥  21-89
नित्यदानपराः  राजन्नित्यं  विप्रप्रपूजकाः  |
विप्रपादोदकपरा  ज्वलन्तो यान्ति  मत्पदम्  ॥  21-90
एवं धर्मपरा यान्ति  सुखेन मम मन्दिरम्  |
परत्रेह  च राजेन्द्र  धर्म एव  सदा  सखा  ॥  21-91
य इदं पुण्यमाख्यानं   धर्माधर्मं हि पाण्डव  |
शृणोति सततं भक्त्या  मुच्यते सर्वपातकैः  ॥  21-92



January 18, 2009