Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 21 यममार्गविस्तारः युधिष्ठिर उवाच कथितं भवता सर्वं धर्माधर्मं यदूत्तम । इदानीं श्रोतुमिच्छामि नरकानभिधानतः ॥ 21-1 धर्माधर्मस्य विस्तारं पापिनां भयदायकं । सुखदं पुण्यशीलानां मध्ये मध्ये यमस्य च ॥ 21-2 श्रीभगवानुवाच नामधेयानि वक्ष्यामि नरकाणां महामते । संख्यातुं नापि शक्नोमि तेषां मुख्यं शृणुष्व ह ॥ 21-3 तपनो वालुकाकुम्भो महारौरवरौरवौ । कालसूत्रं निरुच्छ्वासो ह्यसिपत्रप्रमर्दनौ ॥ 21-4 हिमोत्कटमहाशूलौ मूशाकूपं च शाल्मलि । श्वभक्षो मूत्रपानं च वैतरण्यां महास्वनम् ॥ 21-5 तप्तशूलं तप्तशिला पुरीषाहारमेव च । गजशोनितकूपं च मलशोणितभोजनम् ॥ 21-6 श्वमांसभोजनं चैव वह्निज्वालाप्रवेशनम् । शिलावृष्ठिः शास्त्रवृष्टिर्वह्निवृष्टिर्मरुत्पतत् ॥ 21-7 क्षारोदकं चोष्णतोयं तप्तायः पिण्डभक्षणम् । अधःशिरःशोषणं च तप्तपाषाणदारणम् ॥ 21-8 पुरीषलेपनं चैव तथा क्रकचदारणम् । रेतःपानं महादारं सर्वसंधिषु दाहनम् ॥ 21-9 अङ्गारशयनं चैव कबन्धभ्रामयन्त्रकम् । क्षणिकच्छेदनं चैव तपनोत्पातने तथा ॥ 21-10 पाशबन्धं धूमपानं तथा शूलानुरोहणम् । अस्थिभेदं पित्तपानं तथा लवणभक्षणम् ॥ 21-11 स्नायुच्छेदं शिलापीडा तथा पाषाणधारणम् । श्लेष्ममांसमयाहारं वृक्षाग्रपतनं तथा ॥ 21-12 जलान्तर्मज्जनं चैव शयनं कण्टकोपरि । पिपीलिकादिदशनं तथा वृश्चिकपीडनम् ॥ 21-13 अस्त्रशस्रादिशयनं तथा महिषमर्दनम् । सूचिप्रक्षेपणं चैव नेत्रयोर्नखसंधिषु ॥ 21-14 शिश्ने च वृषणे चैव ह्ययोभारस्य बन्धनम् । तप्तायःशयनं चैव तप्तशीताम्बुसेचनम् ॥ 21-15 अत्युष्णसिकतास्नानं तथा दृषदि शीर्णनम् । व्याघ्रराक्षसपीडा च तप्तपाषाणभक्षणम् ॥ 21-16 एवमाद्या महाभाग नरकाः कोटिकोटिशः । अहं वक्तुं न शक्नोमि किमुतान्यो महीपते ॥ 21-17 शृणु पाण्डव वक्ष्यामि यममार्गं सुदुःसहम् । सुखदं पुण्यशीलानां पापिनां भयदायकम् ॥ 21-18 षडशीतिसहस्राणि योजनानि नरेश्वर । यमगागस्य विस्तारः पापिनां भयदायकः ॥ 21-19 ये नराः पुण्यशीलास्तु ते यान्ति सुखिनो नृप । गन्धर्वैः स्तूयमानाश्च अप्सरोगणसेविताः ॥ 21-20 सुधापानं प्रकुर्वन्तः प्रयान्ति स्वर्गमन्दिरम् । धर्मशून्या नरा यान्ति दुःखेन यमयातनाम् ॥ 21-21 प्रेतभूता विवस्त्राश्च शुष्ककण्ठोष्टतालुकाः । क्रन्दन्तो विस्वरं दीना यान्ति तत्पथि पापिनः ॥ 21-22 हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः । इतस्ततः प्रधावन्तो यान्ति दुःखेन तत्पथि ॥ 21-23 श्वानजम्बूकशब्दैश्च कम्पमानाः सुदारुणैः । दंशयन्तो महानागैर्यान्ति दुःखेन तत्पथि ॥ 21-24 क्वचित्तापः क्वचिद्वह्निः क्वचित्संतप्तकर्दमः । संतप्तसैकताश्चैव तीक्ष्णधाराः शिलाः क्वचित् ॥ 21-25 क्वचिदङ्गारवृष्टिश्च शिलावृष्टिश्च दुःसहा । जलोपलसमावृष्टिरुष्णाम्बुवर्षणं तथा ॥ 21-26 क्षारकर्दमवृष्टिश्च महावातान्वितो मरुत् । उष्णकर्दमवृष्टिश्च शिखावान्समरुत्क्वचित् ॥ 21-27 क्वचित्कण्टकवृष्टिश्च दुःखारोहशिलाः क्वचित् । गाढान्धकारकूपाश्च कण्टकावरणं महत् ॥ 21-28 वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् । शर्कराश्च तथा लोष्टाः सूचितुल्याश्च कण्टकाः । शैवालं च क्वचिन्मार्गे क्वचित्कीचकपङ्क्तयः ॥ 21-29 व्याघ्रराक्षसयूथैश्च मत्तदन्तिसमाकुले । वृकगोमायुसंकीर्णे ऋक्षसिंहभयाकुले । शुष्कपादपसंकीर्णे छायाहीने हिमोत्कटे ॥ 21-30 विषज्वालाकुलैर्नगैर्वृश्चिकैः परिपूरिते । कङ्कवायसगृध्राणां छायायुक्ते महास्वने ॥ 21-31 निरूदके महाघोरे यूथनादैर्भयंकरे । चण्डार्ककिरणैर्घोरे यान्ति दुःखेन तत्पथि ॥ 21-32 पुरोग्रैः शङ्कुभिस्तीक्ष्णैः खचिते भृशदारुणे । अधोमुखाः कृष्यमाणाः पापिनो यान्ति तत्पथि ॥ 21-33 एवं बहुविधैः क्लेशोर्निरुच्छ्वासे तु तत्पथि । क्रोशन्तश्च रुदन्तश्च म्लानवक्त्राश्च पापिनः ॥ 21-34 पाशेन यन्त्रिताः केचित्कृष्यमाणास्तथाङ्कुशैः । शस्त्राग्रैस्तुद्यमानाश्च पृष्ठतः पार्श्वतः पथि ॥ 21-35 नासाग्रपाशकृष्टाश्च कण्ठपाशैस्तथापरे । कर्णपाशैः कृष्णमाणा गले प्रोतास्तथापरै ॥ 21-36 पादाग्रपाशकृष्टाश्च केचिच्छस्त्रैः प्रबाधिताः । वहन्तश्चायसं भारं शिश्नाग्रेण प्रयान्ति वै ॥ 21-37 अधोभारद्वयं केचिन्नासाग्रेण तथापरे । कर्णाभ्यां च तथा केचिद्वहन्तो यान्ति पापिनः ॥ 21-38 केचिपृष्ठस्थपाषाणा अश्माभिर्घट्टिताः परे । केचिच्छृङ्खलिता यान्ति ताड्यमानास्तथापरे ॥ 21-39 निरुच्छ्वासतया केचित्केचिच्छादितलोचनाः । छायाजलविहीने तु पथि यान्ति सुदुःखिताः ॥ 21-40 शोचन्तः स्वानि कर्माणि रुदन्तश्च मुहुर्मुहुः । शूलप्रोतमुखाः केचित्प्रयान्ति यममन्दिरम् । प्रदीपैर्दह्यमानाश्च ह्युलूकैर्दारुणैर्भृशम् ॥ 21-41 तृणैराच्छादिताः केचिद्दह्यमाना समन्ततः । अधोमुखाः कृष्यमाणाः केचित्संतप्तकर्दमे ॥ 21-42 तप्तसैकतमार्गेषु केचिन्मग्नाः प्रयान्ति वै । बृहच्छिलां वहन्तश्च शवं केचित् प्रयान्ति वै ॥ 21-43 भक्ष्यमाणा स्वमांसानि पिबन्तो रुधिरं स्वकम् । गळबन्धैर्महानागैर्दश्यमाना विषाग्निभिः ॥ 21-44 वहन्तः कण्टकचयं श्वभिर्दष्टाः प्रयान्ति वै । गळप्रोतैर्घटीयन्त्रैर्लम्बमानाः प्रयान्ति वै ॥ 21-45 खरमारुह्य केचित्तु केचिद्वै श्वानजम्बुकौ । काकगृध्रं तथोलूकं सिंहं व्याघ्रं तथा वृकं । आरुह्य पापिनो यान्ति यमलोकं भयावहम् ॥ 21-46 खरश्वमांसनिचयं भुञ्जन्तो यान्ति पापिनः । पुरीषमूत्रनिचयं पिबन्तः पापिनः पथि ॥ 21-47 हा हतोऽस्मि हतोऽस्मीति क्रन्दमनास्तथापरे । तप्तायः पिण्डवदनाः सूचिपूरितलोचनाः ॥ 21-48 भग्नदन्तोरुजङ्घाश्च गजदन्तैः प्रहारिताः । सुदुःखिताः प्रयान्त्येव पापिनः पाण्डुनन्दन ॥ 21-49 पिशाचैर्भक्षिताः केचित्व्याघ्रैर्वृकगणैस्तथा । राक्षसैर्भक्षिताः केचिड्डाकिनीकुलसंकुलैः ॥ 21-50 कूष्माण्डभैरवगणैर्महागजकरादिभिः । ऋषभैः खादिताः केचिन्महिषैः खड्गशृङ्गिभिः । जीर्णमांसं वहन्तश्च शुष्कास्तिनिचयानि ते ॥ 21-51 महावराहयूथैश्च दारिता यान्ति पापिनः । अहंकारयुता ह्य्त्र तत्र राक्षसभक्षिताः ॥ 21-52 परदाररता ह्यत्र तत्र शिश्नैर्वियोजिताः । परद्रव्यापहर्तारः खराभ्यां विनियोजिताः ॥ 21-53 मग्नदेहा महाकूपे कृष्यमाणाः श्वभिस्तथा । प्रयान्ति नरशार्दूल नरकं दारुणं भृशम् ॥ 21-54 शूलैरुत्कृष्य मांसानि छिन्नदेहास्तथापरे । छिन्नदेहा वहन्तश्च स्वशिरः करसंपुटे । प्रयान्ति प्राणिनः पापा ब्रह्मघ्ना निर्घृणास्तथा ॥ 21-55 स्वभुजं केचिदुत्कृत्य खादन्तो यान्ति पापिनः । हा पुत्रेति रुदन्तश्च हा तातेति तथापरे ॥ 21-56 हा अम्बेति तथा चान्ये ह सखेति तथापरे । प्रिये कान्ते मम सखि त्राहित्युक्त्वा तथापरे ॥ 21-57 महाराज महाभाग रक्ष मां शरणागतम् । त्वं पालयेति सततं प्रयान्ति प्राणलोलुपाः ॥ 21-58 विस्मृत्य स्वानि कर्माणि मूढा एवं वदन्ति हि । मौनमाश्रित्य यान्त्येव कर्मज्ञा कुरुनन्दन । एवं बहुविधाकारं पापिनो यान्ति तत्पथि ॥ 21-59 श्रुत्वैवं नरकं राजन्धर्मपुत्रो युधिष्ठिरः । मूर्च्छितो भ्रातृभिः सार्धं भीतभीतो व्यतिष्ठत ॥ 21-60 ज्ञात्वा तं पुण्डरीकाक्षः कम्पमानं युधिष्ठिरम् । मा भैषीरित्युवाचेदं त्वं राजन्धर्मतत्परः ॥ 21-61 श्रीभगवानुवाच धर्मिष्ठानां गतीं वक्ष्ये तव प्रीत्यै नराधिप । निबोधत सुरैर्जुष्टां सुखदां तत्र शाश्वतीं ॥ 21-62 धर्मिष्ठा ये नरश्रेष्ठा दानशीलाः सुबुद्धयः । अतीव सुखसंपन्नाः प्रयान्ति यममन्दिरम् ॥ 21-63 अन्नदा ये च धर्मिष्ठा भुञ्जन्तः स्वादु यान्ति वै । नीरदा ये तु सुखिनः पिबन्त क्षीरमुत्तमम् ॥ 21-64 घृतदा मधुदाश्चैव क्षीरदाश्च नृपोत्तम । सुधापानं प्रकुर्वन्ति प्रयान्ति यममन्दिरम् ॥ 21-65 शाकदः पायसम् भुञ्जन्दीपदः प्रज्वलन्दिशः । वस्त्रदो राजशार्दूल दिव्याम्बरधरो ययौ ॥ 21-66 अलंकारप्रदो याति पूज्यमानोऽमरैः सह । गोदानेन नरो याति सर्वकामसमन्वितः ॥ 21-67 भूमिदो गृहदश्चैव विमाने सर्वसंपदा । अप्सरोगणसम्कीर्णः क्रीडन्याति यमालयम् ॥ 21-68 हयदो गजदश्चापि यानदश्च नृपोत्तम । यमालयं विमानेन याति भोगसमन्वितः ॥ 21-69 अजदोऽन्ड्वदश्चैव कृष्णाजिनमहिप्रदः । फलदः पुष्पदश्चैव याति संतोषसंयुतः ॥ 21-70 ताम्बूलदो नरो याति तुष्टात्मा यममन्दिरम् । विद्यादानरतो याति पूज्यमानोऽब्जजन्मना ॥ 21-71 सर्वभूतदयायुक्तः पूज्यमानोऽमरैः सदा । पुराणपठको याति पूज्यमानो मुनीश्वरैः ॥ 21-72 शृण्वन्ति सततं ये तु पुराणं मनुजेश्वर । ते चन्द्रधवलैर्यनैः प्रयान्ति यममन्दिरम् ॥ 21-73 ज्ञानपूर्णा नरा यान्ति कृते ये तु यमालयम् । त्रेतायां तपसा लोकं मम प्राणेश्वरस्य ह ॥ 21-74 द्वापरे यज्ञविधिना प्रयान्ति पदमव्ययम् । कलौ युगे नरश्रेष्ठ पुराणश्रवणान्नरः । प्रयान्ति परमं स्थानं यत्र गत्वा न शोचति ॥ 21-75 कलौ युगे मनुष्याणां पुराणश्रवणान्मम । कीर्तनात्राजशार्दूल मम लोकं भविष्यति ॥ 21-76 पुराणश्रवणान्मर्त्यः पुत्रपौत्रादिसंयुतः । भुक्त्वा भोगान्यथाकामं तदन्ते मामुपैति च ॥ 21-77 कलौ देवाः प्रशंसन्ति पुराणश्रवणं परम् । परां मुक्तिमवाप्नोति सत्यं सत्यं मयोदितम् ॥ 21-78 आत्मार्थं वा परार्थं वा यो वदेद्धर्मसंहिताम् । प्रयान्ति सुखमर्गेण देवलोकं सुखावहम् ॥ 21-79 धर्मशास्त्रे मतिर्यस्य वर्तते कुरुनन्दन । गान्धर्वैः स्तूयमानस्तु स याति यममन्दिरम् ॥ 21-80 उत्तमाश्वैर्नरा यान्ति केचिद्यानेन धर्मिण । गजोष्ट्रवृषभैर्यान्ति विमानेन च भारत ॥ 21-81 चतुर्दन्तमयं यानमारूढा यान्ति तत्पथि । यान्ति देवगणैः सार्धं दिव्यरूपधरा दिवं ॥ 21-82 रथं मणिमयं दिव्यं जाम्बूनदपरिष्कृतम् । आरुह्य सुखिता यान्ति धर्मिष्ठा पाण्डुनन्दन ॥ 21-83 केचिद्विमानमारुह्य सूर्यकान्तिसमप्रभम् । प्रयान्ति नरशार्दूल मम लोकं सुखप्रदम् ॥ 21-84 छत्रचामरसंयुक्तं सेव्यमानाप्सरोगणैः । ते चन्द्रधवलैर्यानैः प्रयान्ति मम मन्दिरम् ॥ 21-85 चैत्रनन्दनसंकाशं वनं प्राप्य पथि प्रभो । क्रीडयित्वा यथाकामं प्रयान्ति मम मन्दिरम् ॥ 21-86 शङ्खिनश्चक्रिणो भूत्वा तुलसीवनरोपकाः । प्रयान्ति मम लोकं वै पुष्पारामप्रवर्तकाः ॥ 21-87 व्रतोपवासनिरताः पञ्चयज्ञपरायणाः । ज्वलन्तो यान्ति राजेन्द्र सत्यलोकं बहुश्रुताः ॥ 21-88 ब्रह्मप्रतिष्ठाकर्तारस्तथा वैवाहधर्मदाः । अनाथविप्रभर्तारः प्रयान्ति मम मन्दिरम् ॥ 21-89 नित्यदानपराः राजन्नित्यं विप्रप्रपूजकाः । विप्रपादोदकपरा ज्वलन्तो यान्ति मत्पदम् ॥ 21-90 एवं धर्मपरा यान्ति सुखेन मम मन्दिरम् । परत्रेह च राजेन्द्र धर्म एव सदा सखा ॥ 21-91 य इदं पुण्यमाख्यानं धर्माधर्मं हि पाण्डव । शृणोति सततं भक्त्या मुच्यते सर्वपातकैः ॥ 21-92 January 18, 2009