Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  23

जन्तुजननक्रमः

श्रीभगवानुवाच  

धर्मात्मन्धर्मिणां  श्रेष्ठ  जितामित्र शुभव्रत   |
आजन्ममरणान्तानि  शृणु कर्माणि  देहिनां  ॥   23-1
कामेन बाधिताः  सर्वे नरास्तु पशुजातयः ।
मैथुनं भावमाश्रित्य  क्रीदन्ति च परस्परम्  ॥  23-2
स्तनाश्रयं तु नारीणां शोनितं शुक्लवर्धनम्  |
पुंसां बीजाश्रयं  शुक्लं स्त्रीणां सङ्गेन वर्धते ॥  23-3
पुनश्च शुक्लवृध्या च नारीशोनितवर्धनम्  |
शुक्लस्य पतने काले  जीवांशः पुरुषस्य हि  ॥  23-4
अन्तर्विशति तद्गर्भे  शोणितेन विवर्धते  |
जीवप्रवेशात्तद्गर्भे  पुरुषस्य कुरूत्तम  ॥  23-5
मयूरपिण्डवन्मांसान्मृदुत्वं प्रतिपद्यते  |
चैतन्यमुल्बमभवन्मासादुपरि पाण्डव  ॥  23-6
मलमूत्रादिदोषेण  बद्धो ब्रमति सर्वशः  |
पूर्णे मासद्वये पश्चान्मत्स्याकारं  प्रपत्यते ॥  23-7
पूर्णे मासत्रये  गर्भो हस्तपादैः प्रयुज्यते  |
मासानां पञ्चमे वृद्धिः  षष्ठे जीवप्रवेशनं  ॥  23-8
सप्तमे रोमवृद्धिः स्यादष्टमे  वृद्धिमेति च ।
वर्धिष्यति यथा गर्भास्तथा  मूत्रं पुरीषकम्  ॥  23-9
तेनैव  लिप्तसर्वाङ्गः  क्लेशमेति रुदन्बहु  |
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षेण  तप्यते  |
ब्रमन्वै  क्लेशमसहन्नास्ते  गर्भे नरोत्तम  ॥  23-10
पूर्वजन्मकृतं पापं स्मरन्क्लेशाद्रुदन्बहु  |
समृद्धज्ञानसंपन्नः स्वयमाश्वास्य  वर्तते  ॥  23-11
गर्भस्य वेदनां   सोढुमशक्तः प्रलपन्बहु  |
मलमूत्रादिसंबद्धो  निन्दन्नास्ते  कुरूद्वह  ॥  23-12

युधिष्ठिर ऊवाच  

त्रैलोक्यनाथ  सर्वज्ञ  मायातीत महामते  |
कथं निन्दन्स्वमात्मानम्  कथं वै विलपन्प्रभो  |
गर्भे तिष्ठति  पापेन  तन्मे ब्रूहि जनार्धन  ॥  23-13

श्रीभगवानुवाच  

मलमूत्रादिसंबद्धो  देहि गर्भे  तु यद्वदेत्  |
तं वदामि च ते प्रीत्या  शृणु नान्यमनाः प्रभो  ॥  23-14

जीव उवाच  

अहोऽहं पापधीर्नित्यं  जन्मकोटिशतेषु च  |
पुत्रमित्रकलत्रार्थमपहृत्य  वसूनि च  ॥  23-15
क्षेत्राण्यपि च साधूनामीदृशीं गर्भवेदनाम्  |
प्राप्तोऽहमीदृशः  पापी  कदा मोक्षो भविष्यति  ॥  23-16  
परेषां धर्मपत्नीनां सङ्गं कृत्वा तु मोहितः  |
मलमूत्रादिपङ्केषु  गर्भेषु  परिदुःखितः  |
पापस्य मे कदा मोक्षो भविष्यति न वा खलु  ॥   23-17
एकोऽहं पापकर्मा  हि स्थावरत्वमवाप्य  च ।
तत्रापि दुःकं बहुलमनुभूतं  मया पुरा  ॥  23-18
मातुस्तापाद्दह्यमानो  जरायुपरिवेष्टितः  |
मलपङ्कमहाब्दौ च  मग्नदेहो  दुनोमि च  ॥  23-19
मया पोषितपुत्राद्याः  स्वकर्मवशवर्तिनः  |
गतान्यत्र  स्त्रियो  मित्रं  दह्याम्यत्रात्मना त्वहम्  ॥  23-20
अहो दुःखमहो दुःखमहो दुःखं हि देहिनां  |
देहस्तु पापात्संजातास्तस्मात्पापं  न कारयेत्  ॥  23-21
पुत्रमित्रकलत्रार्थमन्यद्रव्यं  हृतं मया  |
तेन पापेन दह्यामि  जरायुपरिवेष्टितः  ॥  23-22
दृष्ट्वान्यस्य  स्त्रियं पूर्वं   संतप्तोऽहमसूयया  |
गर्भाग्निना तु  दह्यामि पापात्मा  पापसम्भवः  ॥  23-23
कायेन मनसा वाचा  परपीडामकारिषम्  |
तेन पापेन दह्यामि  अहमेकोऽतिदुःखितः ॥  23-24
अकृत्वा  देवकर्याणि  पितृकार्याणि लौकिकान्  |
अग्निदेवगृहान्विप्रानीदृशीं  यातनां गतः  ॥  23-25
जपस्नानविहीनत्वादसद्भिः सहवासनात्  |
सदा पापरतत्वाच्च  प्राप्तोऽहं गर्भवेदनाम्  ॥  23-26
सदा शास्त्रविहीनोऽहं  श्रवणेषु तथालसः  |
अनिन्द्यान्निन्द्यमानोऽहमेवं  प्राप्तो महद्भयं  ॥  23-27
एवं बहुविधं   जन्तुर्विलप्य स्वयमेव हि  |
आत्मनात्मानमाश्वास्य बुद्धिं  धर्म नियुज्य च  ॥  23-28
धर्मं कृत्वा  यथान्यायं सत्सङ्गेषु  प्रवर्त्य च  |
कृत्वा  देवाग्निपूजां च  यास्येऽहं परमां गतिम्  ॥  23-29
आराध्य  तु जगन्नाथं  सर्वकामार्थदं प्रभुम्  |
जगद्योनिमुदाराङ्गं  विस्वरूपं जगद्गुरुम्  ॥  23-30
देवगन्धर्वनिचयैर्विद्याधरमुनीस्वरैः  |
दिग्दन्तिभिश्च  दिक्पालैश्चन्द्रसूर्यादिभिर्ग्रहैः  ॥  23-31
ऋषिदेवगणैर्विप्रैरिन्द्रादैः  ससुरासुरैः  |
अर्च्यमानं सदा शुद्धं  सृष्टिस्थित्यन्तकारिणम्  ॥  23-32
सर्वगं सर्वलोकानामीश्वरं  पुरुषोत्तमं  |
आनन्दमक्षरं नित्यम्  स्वप्रकाशं निरन्जनम्  ॥  23-33
सूर्यकोटिप्रतीकाशं  चन्द्रकोटिसुशीतलम् ।
कालमेघनिभं देवं विद्युच्चञ्चललोचनम्  ॥  23-34
पीताम्बरधरं देवं  शङ्कचक्रादिसेवितम्  |
लक्ष्मीपतिं विशालाक्षं  सर्वालंकारशोभितम्  ॥  23-35
अनन्तमजरं विष्णुं  ध्यात्वा नित्यमतन्द्रितः  |
गर्भात्तु  निर्गतोऽहं वै मुक्तिं  यास्यामि निश्चितम्  ॥  23-36
अतिक्रमिष्ये संसारं  घोरं जलधिसंनिभम् ॥  23-37
सर्वत्र हि भयं नास्ति  सर्वत्र सुखमेव मे  |
इति वै चिन्तमानस्य  जन्तोर्गर्भगतस्य  च  |
प्रसूतिकालवायुश्च  पुरः स्थित्वा च कर्षति  ॥  23-38
तेनैव वायुना बद्धः   प्राजापत्येन पाण्डव  |
मातुश्च दुःखमतुलं  कुर्वन्कर्मबलेन च  |
आकृष्यमाणो  निर्गच्छेद्योनियन्त्रप्रपीडितः  ॥  23-39
निःसंज्ञं  तु विचेष्टन्तं  रुदन्तं च विलक्षणम्  |
उज्जीवयति तं वायुर्बाह्यवर्ती  कुरूद्वह  ॥  23-40
स्पर्शनाद्बाह्यवायोश्चानन्तरं स शिशुर्नृप ।
नष्टस्मृतिस्तथा  दुःखमतुलं च प्रपद्यते ॥  23-41
दैवाद्बालत्वमापन्नो जन्तुर्दुःखाद्विमुच्यते  |
वक्तुं स तु न शक्नोति  किंचिच्चापि न वेद  सः  ॥  23-42
स्वदेहमलमूत्रैश्च  लिप्ताङ्गो दुःखकर्शितः  |
आध्यात्मिकादिदुःखैश्च  पीड्यमानो रुदन्वसेत् ॥  23-43
क्षुत्तृड्भ्यां   पीडितो नित्यं मशकैर्यूकदंशकैः ।
स्वपन्रुदंश्च बहुशो  वर्तते पेटके नृप  ॥  23-44
क्षुधया पीडिते बाले जननी  बान्धवा अपि ।
उदरे वेदनास्तीति  शिशोरस्य वदन्ति हि  ॥  23-45
स्तन्यं  देयमहो कष्टं शिशो किंचिन्न  विद्यते ।
वदन्त्यौषधमन्योऽपि  देयं देयमिति प्रभो  ॥  23-46
एवं भोगमनुप्राप्य ह्यन्याधीनतया  नृप  |
पीडितो मलदम्शाद्यैर्बाल्यभावं प्रपद्यते  ॥  23-47

वैशंपायन उवाच ।
एवं श्रुत्वा महाभागो  धर्मपुत्रो महामतिः  |
आश्चर्यं परमं गत्वा नमस्कृत्येदमब्रवीत्  ॥  23-48

युधिष्ठिर उवाच  

पाहि लोकपते देव  वासुदेवारिमर्दन  |
त्वमेव गतिरस्माकम्  सर्वकाले यदूत्तम  ॥  23-49
पाञ्चालीं पाण्डवान्साधून्कुतीं धर्मभृतां वर  |
पालयाम्यनिशं भक्तानित्युवाच  पुरा प्रभो  ॥  23-50
तस्मात्त्वां  प्रार्थयाम्यद्य त्वद्वक्त्रकमलस्नुतम्  |
पातुं धर्मामृतं नाथ  यदुपुंगव संप्रति  ॥  23-51
भगवन्सर्वलोकेश  प्रणतार्तिप्रणाशन  |
नतोऽस्मि ते पादमूलं  भक्तं मां परिपालय  ॥  23-52
बाल्ये च यौवने कृष्ण  वार्धके चरमेऽनघ ।
का बाधा किं सुखं तात  तन्मे त्वं कृपया  वद ॥  23-53

वैशंपायन उवाच 

एवमुक्तो  जगन्नाथो  योगिध्येयो मुनीश्वरः  |
प्रत्युवाच स धर्मात्मा  पाण्डुपुत्रं बहुश्रुतम्  ॥  23-54
गदितं धर्मराजाय  वसुदेवेन विष्णुना  |
शृणोति यः सदा भक्त्या गङ्गास्नानफलं लभेत्  ॥  23-55

January 25, 2009