Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 23 जन्तुजननक्रमः श्रीभगवानुवाच धर्मात्मन्धर्मिणां श्रेष्ठ जितामित्र शुभव्रत । आजन्ममरणान्तानि शृणु कर्माणि देहिनां ॥ 23-1 कामेन बाधिताः सर्वे नरास्तु पशुजातयः । मैथुनं भावमाश्रित्य क्रीदन्ति च परस्परम् ॥ 23-2 स्तनाश्रयं तु नारीणां शोनितं शुक्लवर्धनम् । पुंसां बीजाश्रयं शुक्लं स्त्रीणां सङ्गेन वर्धते ॥ 23-3 पुनश्च शुक्लवृध्या च नारीशोनितवर्धनम् । शुक्लस्य पतने काले जीवांशः पुरुषस्य हि ॥ 23-4 अन्तर्विशति तद्गर्भे शोणितेन विवर्धते । जीवप्रवेशात्तद्गर्भे पुरुषस्य कुरूत्तम ॥ 23-5 मयूरपिण्डवन्मांसान्मृदुत्वं प्रतिपद्यते । चैतन्यमुल्बमभवन्मासादुपरि पाण्डव ॥ 23-6 मलमूत्रादिदोषेण बद्धो ब्रमति सर्वशः । पूर्णे मासद्वये पश्चान्मत्स्याकारं प्रपत्यते ॥ 23-7 पूर्णे मासत्रये गर्भो हस्तपादैः प्रयुज्यते । मासानां पञ्चमे वृद्धिः षष्ठे जीवप्रवेशनं ॥ 23-8 सप्तमे रोमवृद्धिः स्यादष्टमे वृद्धिमेति च । वर्धिष्यति यथा गर्भास्तथा मूत्रं पुरीषकम् ॥ 23-9 तेनैव लिप्तसर्वाङ्गः क्लेशमेति रुदन्बहु । कट्वम्ललवणात्युष्णतीक्ष्णरूक्षेण तप्यते । ब्रमन्वै क्लेशमसहन्नास्ते गर्भे नरोत्तम ॥ 23-10 पूर्वजन्मकृतं पापं स्मरन्क्लेशाद्रुदन्बहु । समृद्धज्ञानसंपन्नः स्वयमाश्वास्य वर्तते ॥ 23-11 गर्भस्य वेदनां सोढुमशक्तः प्रलपन्बहु । मलमूत्रादिसंबद्धो निन्दन्नास्ते कुरूद्वह ॥ 23-12 युधिष्ठिर ऊवाच त्रैलोक्यनाथ सर्वज्ञ मायातीत महामते । कथं निन्दन्स्वमात्मानम् कथं वै विलपन्प्रभो । गर्भे तिष्ठति पापेन तन्मे ब्रूहि जनार्धन ॥ 23-13 श्रीभगवानुवाच मलमूत्रादिसंबद्धो देहि गर्भे तु यद्वदेत् । तं वदामि च ते प्रीत्या शृणु नान्यमनाः प्रभो ॥ 23-14 जीव उवाच अहोऽहं पापधीर्नित्यं जन्मकोटिशतेषु च । पुत्रमित्रकलत्रार्थमपहृत्य वसूनि च ॥ 23-15 क्षेत्राण्यपि च साधूनामीदृशीं गर्भवेदनाम् । प्राप्तोऽहमीदृशः पापी कदा मोक्षो भविष्यति ॥ 23-16 परेषां धर्मपत्नीनां सङ्गं कृत्वा तु मोहितः । मलमूत्रादिपङ्केषु गर्भेषु परिदुःखितः । पापस्य मे कदा मोक्षो भविष्यति न वा खलु ॥ 23-17 एकोऽहं पापकर्मा हि स्थावरत्वमवाप्य च । तत्रापि दुःकं बहुलमनुभूतं मया पुरा ॥ 23-18 मातुस्तापाद्दह्यमानो जरायुपरिवेष्टितः । मलपङ्कमहाब्दौ च मग्नदेहो दुनोमि च ॥ 23-19 मया पोषितपुत्राद्याः स्वकर्मवशवर्तिनः । गतान्यत्र स्त्रियो मित्रं दह्याम्यत्रात्मना त्वहम् ॥ 23-20 अहो दुःखमहो दुःखमहो दुःखं हि देहिनां । देहस्तु पापात्संजातास्तस्मात्पापं न कारयेत् ॥ 23-21 पुत्रमित्रकलत्रार्थमन्यद्रव्यं हृतं मया । तेन पापेन दह्यामि जरायुपरिवेष्टितः ॥ 23-22 दृष्ट्वान्यस्य स्त्रियं पूर्वं संतप्तोऽहमसूयया । गर्भाग्निना तु दह्यामि पापात्मा पापसम्भवः ॥ 23-23 कायेन मनसा वाचा परपीडामकारिषम् । तेन पापेन दह्यामि अहमेकोऽतिदुःखितः ॥ 23-24 अकृत्वा देवकर्याणि पितृकार्याणि लौकिकान् । अग्निदेवगृहान्विप्रानीदृशीं यातनां गतः ॥ 23-25 जपस्नानविहीनत्वादसद्भिः सहवासनात् । सदा पापरतत्वाच्च प्राप्तोऽहं गर्भवेदनाम् ॥ 23-26 सदा शास्त्रविहीनोऽहं श्रवणेषु तथालसः । अनिन्द्यान्निन्द्यमानोऽहमेवं प्राप्तो महद्भयं ॥ 23-27 एवं बहुविधं जन्तुर्विलप्य स्वयमेव हि । आत्मनात्मानमाश्वास्य बुद्धिं धर्म नियुज्य च ॥ 23-28 धर्मं कृत्वा यथान्यायं सत्सङ्गेषु प्रवर्त्य च । कृत्वा देवाग्निपूजां च यास्येऽहं परमां गतिम् ॥ 23-29 आराध्य तु जगन्नाथं सर्वकामार्थदं प्रभुम् । जगद्योनिमुदाराङ्गं विस्वरूपं जगद्गुरुम् ॥ 23-30 देवगन्धर्वनिचयैर्विद्याधरमुनीस्वरैः । दिग्दन्तिभिश्च दिक्पालैश्चन्द्रसूर्यादिभिर्ग्रहैः ॥ 23-31 ऋषिदेवगणैर्विप्रैरिन्द्रादैः ससुरासुरैः । अर्च्यमानं सदा शुद्धं सृष्टिस्थित्यन्तकारिणम् ॥ 23-32 सर्वगं सर्वलोकानामीश्वरं पुरुषोत्तमं । आनन्दमक्षरं नित्यम् स्वप्रकाशं निरन्जनम् ॥ 23-33 सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । कालमेघनिभं देवं विद्युच्चञ्चललोचनम् ॥ 23-34 पीताम्बरधरं देवं शङ्कचक्रादिसेवितम् । लक्ष्मीपतिं विशालाक्षं सर्वालंकारशोभितम् ॥ 23-35 अनन्तमजरं विष्णुं ध्यात्वा नित्यमतन्द्रितः । गर्भात्तु निर्गतोऽहं वै मुक्तिं यास्यामि निश्चितम् ॥ 23-36 अतिक्रमिष्ये संसारं घोरं जलधिसंनिभम् ॥ 23-37 सर्वत्र हि भयं नास्ति सर्वत्र सुखमेव मे । इति वै चिन्तमानस्य जन्तोर्गर्भगतस्य च । प्रसूतिकालवायुश्च पुरः स्थित्वा च कर्षति ॥ 23-38 तेनैव वायुना बद्धः प्राजापत्येन पाण्डव । मातुश्च दुःखमतुलं कुर्वन्कर्मबलेन च । आकृष्यमाणो निर्गच्छेद्योनियन्त्रप्रपीडितः ॥ 23-39 निःसंज्ञं तु विचेष्टन्तं रुदन्तं च विलक्षणम् । उज्जीवयति तं वायुर्बाह्यवर्ती कुरूद्वह ॥ 23-40 स्पर्शनाद्बाह्यवायोश्चानन्तरं स शिशुर्नृप । नष्टस्मृतिस्तथा दुःखमतुलं च प्रपद्यते ॥ 23-41 दैवाद्बालत्वमापन्नो जन्तुर्दुःखाद्विमुच्यते । वक्तुं स तु न शक्नोति किंचिच्चापि न वेद सः ॥ 23-42 स्वदेहमलमूत्रैश्च लिप्ताङ्गो दुःखकर्शितः । आध्यात्मिकादिदुःखैश्च पीड्यमानो रुदन्वसेत् ॥ 23-43 क्षुत्तृड्भ्यां पीडितो नित्यं मशकैर्यूकदंशकैः । स्वपन्रुदंश्च बहुशो वर्तते पेटके नृप ॥ 23-44 क्षुधया पीडिते बाले जननी बान्धवा अपि । उदरे वेदनास्तीति शिशोरस्य वदन्ति हि ॥ 23-45 स्तन्यं देयमहो कष्टं शिशो किंचिन्न विद्यते । वदन्त्यौषधमन्योऽपि देयं देयमिति प्रभो ॥ 23-46 एवं भोगमनुप्राप्य ह्यन्याधीनतया नृप । पीडितो मलदम्शाद्यैर्बाल्यभावं प्रपद्यते ॥ 23-47 वैशंपायन उवाच । एवं श्रुत्वा महाभागो धर्मपुत्रो महामतिः । आश्चर्यं परमं गत्वा नमस्कृत्येदमब्रवीत् ॥ 23-48 युधिष्ठिर उवाच पाहि लोकपते देव वासुदेवारिमर्दन । त्वमेव गतिरस्माकम् सर्वकाले यदूत्तम ॥ 23-49 पाञ्चालीं पाण्डवान्साधून्कुतीं धर्मभृतां वर । पालयाम्यनिशं भक्तानित्युवाच पुरा प्रभो ॥ 23-50 तस्मात्त्वां प्रार्थयाम्यद्य त्वद्वक्त्रकमलस्नुतम् । पातुं धर्मामृतं नाथ यदुपुंगव संप्रति ॥ 23-51 भगवन्सर्वलोकेश प्रणतार्तिप्रणाशन । नतोऽस्मि ते पादमूलं भक्तं मां परिपालय ॥ 23-52 बाल्ये च यौवने कृष्ण वार्धके चरमेऽनघ । का बाधा किं सुखं तात तन्मे त्वं कृपया वद ॥ 23-53 वैशंपायन उवाच एवमुक्तो जगन्नाथो योगिध्येयो मुनीश्वरः । प्रत्युवाच स धर्मात्मा पाण्डुपुत्रं बहुश्रुतम् ॥ 23-54 गदितं धर्मराजाय वसुदेवेन विष्णुना । शृणोति यः सदा भक्त्या गङ्गास्नानफलं लभेत् ॥ 23-55 January 25, 2009