Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 3 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com भूदानप्रशंसनम् एवं प्रबोधितस्तेन भागीरत्यात्मजेन वै l धर्मपुत्रो महाप्राज्ञो यादवेन्द्रमभाषत ल्ल् 3-1 युधिष्ठिर उवाच देवदेवारविन्दाक्ष मायातीत जगद्पते l त्वद्भक्तिः शाश्वती मेऽस्तु तया मोक्षो भवेद्ध्रुवम् ल्ल् 3-2 राज्यभ्रष्टा वयं सर्वे त्वद्पादकमलं गताः l पाह्यस्मान् पुण्डरीकाक्ष धर्मशास्त्रोपदेशतः ल्ल् 3-3 त्वाम् धर्मे सत्यमित्याहुः सर्वशास्त्रविशारदाः l प्राणभूतं मनुष्याणां जन्तूनामपि सर्वशः ल्ल् 3-4 त्वमेव बन्धुश्च गुरुस्त्वमेव त्वमेव विद्या द्रविणं त्वमेव l त्वमेव माता च पिता त्वमेव त्वमेव साक्षान्मम जीवितं च ल्ल् 3-5 बलानि सर्वाणि तुरंगमाद्या नागा रथाः शास्त्रभृतः सुहृचच l सर्वे च राष्ट्रा गिरि दुर्गमाश्च कृपास्ति चेत्सन्ति तथैव नाथ ल्ल् 3-6 त्वदाज्ञां किं नु लङ्घ्येयमहमव्यय मुक्तिद l किमर्थं पुण्डरीकाक्ष कटाक्षैरपि नेक्षसे ल्ल् 3-7 रक्षा मां देवदेवेश धर्मेण जगदीश्वर l श्रीकामो यो हि योगीन्द्र यद्दत्वा विन्धते श्रियं l प्राप्नोति विपुलान्कामान् रक्ष रक्ष महामते ल्ल् 3-8 त्वया नाविदितं किंचित्त्रिषु लोकेषु सुव्रत l सर्वान्धर्मान्ममाचक्ष्व कृपा मयि तवास्ति चेत् ल्ल् 3-9 सुव्रतानि च सर्वाणि तीर्थानि च विशेषतः l धर्माधर्माणि सर्वाणि क्षेत्राणि फलवन्ति च l धर्मानन्यान्ममाचक्ष्व देवदेव नमोऽस्तु ते ल्ल् 3-10 इत्युक्त्वा योगिनां नाथं कृष्णं कमललोचनम् l धर्मपुत्रो महाप्राज्ञस्तूष्णीमास्ते सतां प्रियः ल्ल् 3-11 तस्य चित्तं समाज्ञाय ऋषीणामग्रजन्मनाम् l प्रोवाच वचनं धीमान् धर्मश्रवणमिच्छताम् ल्ल् 3-12 श्रीभगवानुवाच साधु साधु महाप्राज्ञ मतिस्ते विमलोज्ज्वला l यस्माद्धर्मे सदा भक्तिर्वर्तते तव सुव्रत ल्ल् 3-13 धर्मे श्रुते सदा भक्त्या मनुजैर्मनुजेश्वर l प्रापयन्ते सदा साधूञ्छ्रोतॄन्वै धर्मतत्परान् ल्ल् 3-14 शृणु पाण्डव वक्ष्यामि दानानामुत्तमं वरम् l भूमिदानं वरं ज्ञेयम् भुक्तिमुक्तिफलप्रदम् ल्ल् 3-15 भूमिदानात्तु सर्वाणि संभवन्ति न संश्यः l तस्माद्भूमिप्रदो राजन्सर्वदः प्रोच्यते बुधैः ल्ल् 3-16 भूमिं सर्वगुणोपेतां यो दद्यात्सस्यशालिनीम् l न तस्य लोकाः क्षीयन्ते यावदाचन्द्रतारकम् ल्ल् 3-17 अग्निष्टोमादिभिर्यज्ञैरिष्ट्वापि बहुदक्षिणैः l न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ल्ल् 3-18 तपस्विनोऽथ यज्वानः सत्यवन्तो बहुश्रुताः l गुरुदेवरताश्चैव नातिक्रामन्ति भूमिदम् ल्ल् 3-19 दिवि देवाः प्रशंसन्ति सिद्धाश्च परमर्षयः l भूमिदानं प्रशंसन्ति तस्माद्भूमिप्रदो वरः ल्ल् 3-20 अत्रैवोदाहरन्तीममितिहासं पुरातनं l श्रोतॄणां सर्वपापघ्नमायुरारोग्यवर्धनम् ल्ल् 3-21 पुरा कृतयुगे राजन् ब्राह्मणो योगभूषणः l सर्ववेदार्थतत्त्वज्ञः सदा दान्तश्च शीलवान् ल्ल् 3-22 अध्यात्मविद्यानिरतो निर्धनो ब्रह्मवित्तमः l निष्किंचनत्वात्सुभृशं बाद्यते चानिशं सुतैः l तथापि मन्युं न प्राप शून्यजन्मान्तरप्रदः ल्ल् 3-23 कदाचिद्बैश्वदेवान्ते बलिं दत्वा गृहङ्गणे l आयान्तं तं द्विजं प्राह कल्याणी तत्प्रिया सती ल्ल् 3-24 एते तवात्मजा नाथ क्षुदिताः पतिता भुवि l लुठन्ति भृशदुःखार्ता रुदन्तो रोदयन्ति माम् ल्ल् 3-25 त्वं निरीक्षयसे नैताञ्जठराग्नि प्रपीडितान् l अशक्ता रक्षणे चैषां किं करोमि च तद्वद ल्ल् 3-26 पानीयमेव पीत्वाहं वर्तेयं शाकमेव वा l त्वद्भुक्तशेषं भुञ्जन्ति ह्येते वै तव सूनवः ल्ल् 3-27 पुत्रग्राहसमायुक्तां पतिधिक्कारशङ्किनीम् l दारिद्र्यवारिधौ मग्नां धिङ् मां निर्घृणवल्लभाम् ल्ल् 3-28 अन्या gr^ihiNyastiShThanti निष्ककण्त्यो धनान्विताः l वर्तन्ते गोधनैश्चान्या धान्यैमार्हिषिकैः पराः l dIrghash^Ri~NgairnaDudbhiH शकटैर्दासिभिः पराः ल्ल् 3-29 दासैः परिकरैः क्षेत्रैर्बन्धुभिः सहिताः परे l मादृश्यो नैव दृश्यन्ते त्वादृशा गृहमेधिनः ल्ल् आत्मजा इव दृश्यन्ते कुत्रचिन्न च दुःखिताः ल्ल् 3-30 एवमुक्त्वा तदा चण्डी जठरं प्रत्यताडयत् l प्रकीर्य कबरिं चण्डी ह्युपलेन शिरोऽहनत् ल्ल् 3-31 आक्रोशन्तीं रुदन्तीं तामात्मजैः परिवेष्टिताम् l आश्वास्य धीमान्विप्रेन्द्र इदं वचनमब्रवीत् ल्ल् 3-32 किमर्थं कोपसंयुक्ता भद्रे रोदिषि कोपने l न ह्यसंचितपुण्यानामेकं शोकं हि शोभने ल्ल् 3-33 सत्पात्रे ये प्रयच्छन्ति स्वल्पामपि वसुंधराम् l ते नेक्षन्ते ह्यलक्ष्मीं च दुःखां नरकयातनाम् ल्ल् 3-34 तस्मात्किं शोचसे मूढे यत्कृतं तत्प्रभुज्यते l त्वया मया च यत्किंचिन्न दत्तं पूर्वजन्मनि ल्ल् 3-35 मासमात्रम् क्षमस्व त्वं पुत्रान्संरक्ष शोभने l आहरिष्ये श्रियं गेहे तपसा साधु रम्यताम् ल्ल् 3-36 आश्वास्य धीमान्विप्रेन्द्रस्तपसे कृतनिश्चयः l श्लोकमेकं जगौ सारं सत्यवाक्प्रियदर्शनः ल्ल् 3-37 दारिद्र्याय नम्सतुभ्यं सिद्धोऽहं त्वद्प्रसादतः l अहं तु सर्वान्पश्यामि मां च कोऽपि न पश्यति ल्ल् 3-38 इत्युक्त्वा सोऽपि विप्रेन्द्रो जगाम तपसे वनम् l तत्र चाग्निं प्रतिष्टाप्य चचार तप उत्तमम् ल्ल् 3-39 ग्रीष्मे पन्चाग्निमध्यस्थो वायुभक्षो जितेन्द्रियः l निरुद्ध्य हृदये वायुमात्माकाशं समागतः ल्ल् बाह्यस्तान्विषयान्किंचिन्न विवेद स योगवित् ल्ल् 3-40 श्ङ्खचक्रगदापाणिं खड्गशार्ङ्गधरं शुभम् l कौस्तुभेन विराजन्तं श्रीवत्सङ्गित वक्षसम् ल्ल् 3-41 पीताम्बरधरं देवं वनमालाविराजितम् l कालमेघनिभं देवं विद्युच्च्ञ्चललोचनम् ल्ल् 3-42 ध्यायन्स्तुवन्नमस्यंश्च मनसा कृतनिश्चयः l मद्भक्तो भारतश्रेष्ट तस्मिन्नास्ते तपोवने ल्ल् 3-43 सुरैस्तु तत्तपोद्ध्विग्नै रम्भामेनादिभिः कृतम् l तपोविघ्नं कुरुश्रेष्ट यद्यत्तन्न च वेद सः ल्ल् 3-44 पक्षामात्रं गते तस्मिन्ब्रह्मनाडीसमुद्भवः l ददाह पावको लोकान्सम्त्रस्ताः ससुरासुराः ल्ल् 3-45 ततो देवपतिर्भीतो ब्राह्मणोद्योगश्ङ्कया l ब्रह्मलोकं ययौ देवैर्दिक्पालैः सह धर्मज ल्ल् 3-46 तुष्टाव देवं लोकानामीश्वरं प्रपितामहम् l नत्वा पूर्वमपूर्वर्थे नत्वा पूर्वमरिंदम ॥ 3-47 देव उवाचा नमो विस्वाय देवाय ईस्वराय कपर्दिने l शंभवे ब्रह्मणे तुभ्यं मायिने विष्णुरूपिणे ल्ल् 3-48 देवाय देवरूपाय वेदान्ताय नमो नमः l सर्वज्ञाय स्वरूपाय पुराणाय नमो नमः ल्ल् 3-49 यमाय यमरूपाय धर्मरूपाय ते नमः l मृत्यवे शत्रुरूपाय नमस्ते जलमूर्तये ल्ल् 3-50 नमः पङ्कजनेत्राय हिरण्यपतये नमः l सर्वोपनिषदर्थाय वेदानां पतये नमः ल्ल् 3-51 ऋतूनां पतये तुभ्यं व्रतानां पतये नमः l हिरण्यरेतसे तुभ्यं वेदराशे नमोऽस्तु ते ल्ल् 3-52 आर्तानां दुःखनाशाय देवानं प्रपितामह l करोषि यत्नं देवेश भूयो भूयो नमोऽस्तु ते ल्ल् 3-53 ब्रह्मोवाच अहो हि भगवान्विष्णुरन्तर्यामी जगद्गुरुः l महाविष्णुः प्रसन्नात्मा कर्मणां फलदायकः ल्ल् 3-54 तमृते पुण्डरीकाक्षं सर्गस्थित्यन्तकारिणम् l कर्मनां फलदाता हि कः समर्थो महीतले ल्ल् 3-55 तमेव शरणं गत्वा ते सर्वे सर्वतोमुखम् l प्रार्थयामो वयं देवा इति चिन्तापरोऽभवत् ल्ल् 3-56 तास्मिंश्चिन्ताकुले पार्थ प्रविष्टो भगवान् हरिः l चोदयामास तद्वृत्तं फलम् तस्मै न्यवेदयेत् ल्ल् 3-57 ततो हर्षाकुलो ब्रह्मा कृपया मुरवैरिणः l प्रत्युवाच च तान्देवाञ्शतक्रतुपुरोगमान् ल्ल् 3-58 मा बैषिर्देवराज त्वं स्तोत्रेण परितोषितः l ददातु भगवान्विष्णुर्यद्यच्चेतसि वर्तते ल्ल् 3-60 इन्द्र उवाच तपसा योगभूषस्य संतप्तं हि जगत्त्रयम् l तस्य चित्तगतं कामं ज्ञात्व चेष्टं ददस्व ह ल्ल् 3-61 वैशंपायन उवाच तथेति ब्रह्मा सर्वात्मा दैवैः सार्धमरिंदम l तं देशमगमद्विद्वान्वरं दतुम् महात्मने ल्ल् 3-62 तपश्चरन्तं विप्रेन्द्रं संप्रेक्ष्य च पितामहः l पिधाय ब्रह्मनादीं तामिदं वचनमब्रवीत् ल्ल् 3-63 योगभूषण मद्वाक्यं तपसा तोषितः शृणु l वरं वरय भद्रं ते ब्रह्माणं विद्धि मामिह ल्ल् 3-64 निवृत्तयोगो विप्रेन्द्रो विस्मयोत्फुल्ललोचनः l बद्धाञ्जलिर्नमस्कृत्य वचनं चेदमब्रवीत् ल्ल् 3-65 ऐश्वर्यं देहि मे ब्रह्मान्दारिद्र्याद्भृशदुःखितः l अष्टैश्वर्यं ददस्व त्वमन्यापेक्षा यथा न मे ल्ल् 3-66 ब्रह्मोवाच तथास्तु ब्राह्मणश्रेष्ट मद्दत्तां द्रव्यसंपदम् l ब्राह्मणेभ्यो ददस्व त्वं भूयो वृद्धिमवाप्स्यसि ल्ल् 3-67 इत्युक्त्वानन्तर्दधे देवो दैवः सार्धे पितामहः l स्वपुरं प्राप्तवान्राजन्ब्राह्मणश्च गृहं गतः ll 3-68 November 20, 2008