Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM

शेषधर्मप्रकरणम् - 3

itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

भूदानप्रशंसनम्

एवं प्रबोधितस्तेन भागीरत्यात्मजेन वै  l
धर्मपुत्रो महाप्राज्ञो यादवेन्द्रमभाषत  ल्ल्  3-1

युधिष्ठिर उवाच

देवदेवारविन्दाक्ष  मायातीत जगद्पते  l
त्वद्भक्तिः शाश्वती मेऽस्तु तया मोक्षो भवेद्ध्रुवम्  ल्ल्  3-2
राज्यभ्रष्टा वयं सर्वे त्वद्पादकमलं गताः  l
पाह्यस्मान् पुण्डरीकाक्ष धर्मशास्त्रोपदेशतः  ल्ल्  3-3
त्वाम्  धर्मे सत्यमित्याहुः सर्वशास्त्रविशारदाः  l 
प्राणभूतं मनुष्याणां जन्तूनामपि सर्वशः  ल्ल्  3-4
त्वमेव बन्धुश्च गुरुस्त्वमेव 
त्वमेव विद्या द्रविणं त्वमेव  l
त्वमेव माता च पिता त्वमेव 
त्वमेव साक्षान्मम जीवितं च   ल्ल्  3-5
बलानि सर्वाणि तुरंगमाद्या
नागा रथाः  शास्त्रभृतः सुहृचच  l
सर्वे च राष्ट्रा गिरि दुर्गमाश्च
कृपास्ति चेत्सन्ति तथैव नाथ   ल्ल्  3-6
त्वदाज्ञां किं नु लङ्घ्येयमहमव्यय मुक्तिद  l
किमर्थं पुण्डरीकाक्ष कटाक्षैरपि नेक्षसे  ल्ल्  3-7
रक्षा मां देवदेवेश धर्मेण जगदीश्वर  l
श्रीकामो यो हि योगीन्द्र  यद्दत्वा  विन्धते श्रियं  l
प्राप्नोति  विपुलान्कामान् रक्ष रक्ष महामते  ल्ल्  3-8
त्वया नाविदितं किंचित्त्रिषु  लोकेषु सुव्रत  l
सर्वान्धर्मान्ममाचक्ष्व कृपा मयि तवास्ति चेत्  ल्ल्  3-9 
सुव्रतानि  च सर्वाणि  तीर्थानि च विशेषतः  l
धर्माधर्माणि  सर्वाणि क्षेत्राणि फलवन्ति च  l
धर्मानन्यान्ममाचक्ष्व देवदेव नमोऽस्तु ते  ल्ल्  3-10
इत्युक्त्वा योगिनां नाथं कृष्णं कमललोचनम्  l
धर्मपुत्रो महाप्राज्ञस्तूष्णीमास्ते  सतां प्रियः  ल्ल्  3-11
तस्य चित्तं समाज्ञाय ऋषीणामग्रजन्मनाम्  l
प्रोवाच वचनं  धीमान् धर्मश्रवणमिच्छताम्  ल्ल्  3-12

श्रीभगवानुवाच  

साधु साधु महाप्राज्ञ मतिस्ते विमलोज्ज्वला  l
यस्माद्धर्मे सदा भक्तिर्वर्तते तव सुव्रत  ल्ल्  3-13
धर्मे श्रुते सदा भक्त्या मनुजैर्मनुजेश्वर  l
प्रापयन्ते सदा  साधूञ्छ्रोतॄन्वै धर्मतत्परान्  ल्ल्  3-14
शृणु पाण्डव  वक्ष्यामि दानानामुत्तमं वरम्  l
भूमिदानं वरं ज्ञेयम् भुक्तिमुक्तिफलप्रदम्  ल्ल्  3-15
भूमिदानात्तु सर्वाणि  संभवन्ति न संश्यः  l
तस्माद्भूमिप्रदो  राजन्सर्वदः प्रोच्यते बुधैः  ल्ल्  3-16
भूमिं सर्वगुणोपेतां यो दद्यात्सस्यशालिनीम्  l
न तस्य लोकाः क्षीयन्ते यावदाचन्द्रतारकम्  ल्ल्  3-17
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वापि बहुदक्षिणैः  l
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते  ल्ल्  3-18
तपस्विनोऽथ यज्वानः सत्यवन्तो बहुश्रुताः  l
गुरुदेवरताश्चैव  नातिक्रामन्ति  भूमिदम्  ल्ल्  3-19
दिवि देवाः प्रशंसन्ति  सिद्धाश्च परमर्षयः  l
भूमिदानं प्रशंसन्ति तस्माद्भूमिप्रदो वरः  ल्ल्  3-20
अत्रैवोदाहरन्तीममितिहासं  पुरातनं  l
श्रोतॄणां  सर्वपापघ्नमायुरारोग्यवर्धनम्   ल्ल्  3-21
पुरा कृतयुगे राजन् ब्राह्मणो योगभूषणः  l
सर्ववेदार्थतत्त्वज्ञः  सदा दान्तश्च शीलवान्  ल्ल्  3-22
अध्यात्मविद्यानिरतो  निर्धनो ब्रह्मवित्तमः  l
निष्किंचनत्वात्सुभृशं  बाद्यते चानिशं सुतैः  l
तथापि मन्युं न प्राप शून्यजन्मान्तरप्रदः  ल्ल्  3-23
कदाचिद्बैश्वदेवान्ते  बलिं दत्वा  गृहङ्गणे  l  
आयान्तं तं द्विजं प्राह कल्याणी तत्प्रिया सती   ल्ल्  3-24 
एते तवात्मजा नाथ क्षुदिताः  पतिता भुवि  l
लुठन्ति भृशदुःखार्ता रुदन्तो रोदयन्ति माम्  ल्ल्  3-25
त्वं निरीक्षयसे नैताञ्जठराग्नि प्रपीडितान्  l
अशक्ता रक्षणे चैषां किं करोमि च तद्वद  ल्ल्  3-26
पानीयमेव पीत्वाहं वर्तेयं शाकमेव वा  l
त्वद्भुक्तशेषं भुञ्जन्ति ह्येते वै तव सूनवः  ल्ल्  3-27
पुत्रग्राहसमायुक्तां पतिधिक्कारशङ्किनीम्  l
दारिद्र्यवारिधौ मग्नां धिङ् मां निर्घृणवल्लभाम्  ल्ल्  3-28
अन्या gr^ihiNyastiShThanti निष्ककण्त्यो धनान्विताः  l
वर्तन्ते गोधनैश्चान्या धान्यैमार्हिषिकैः पराः  l
dIrghash^Ri~NgairnaDudbhiH शकटैर्दासिभिः पराः  ल्ल्  3-29
दासैः परिकरैः क्षेत्रैर्बन्धुभिः सहिताः परे l
मादृश्यो नैव दृश्यन्ते त्वादृशा गृहमेधिनः  ल्ल् 
आत्मजा इव दृश्यन्ते कुत्रचिन्न च दुःखिताः  ल्ल्  3-30  
एवमुक्त्वा तदा चण्डी जठरं प्रत्यताडयत्  l
प्रकीर्य कबरिं चण्डी ह्युपलेन शिरोऽहनत्  ल्ल्  3-31
आक्रोशन्तीं रुदन्तीं   तामात्मजैः परिवेष्टिताम्  l
आश्वास्य  धीमान्विप्रेन्द्र इदं वचनमब्रवीत्  ल्ल्  3-32
किमर्थं कोपसंयुक्ता भद्रे रोदिषि कोपने   l
न ह्यसंचितपुण्यानामेकं शोकं हि शोभने  ल्ल्  3-33
सत्पात्रे ये प्रयच्छन्ति स्वल्पामपि वसुंधराम्  l
ते नेक्षन्ते ह्यलक्ष्मीं च दुःखां नरकयातनाम्  ल्ल्  3-34
तस्मात्किं शोचसे मूढे  यत्कृतं तत्प्रभुज्यते  l
त्वया मया च यत्किंचिन्न दत्तं पूर्वजन्मनि  ल्ल्  3-35
मासमात्रम् क्षमस्व त्वं पुत्रान्संरक्ष शोभने  l
आहरिष्ये श्रियं गेहे तपसा साधु रम्यताम्   ल्ल्  3-36
आश्वास्य धीमान्विप्रेन्द्रस्तपसे कृतनिश्चयः  l
श्लोकमेकं जगौ सारं सत्यवाक्प्रियदर्शनः ल्ल्  3-37
दारिद्र्याय नम्सतुभ्यं सिद्धोऽहं त्वद्प्रसादतः  l
अहं तु सर्वान्पश्यामि मां च कोऽपि न पश्यति  ल्ल् 3-38
इत्युक्त्वा सोऽपि विप्रेन्द्रो जगाम तपसे वनम्  l
तत्र चाग्निं प्रतिष्टाप्य  चचार तप उत्तमम्  ल्ल्  3-39
ग्रीष्मे पन्चाग्निमध्यस्थो वायुभक्षो जितेन्द्रियः  l
निरुद्ध्य हृदये वायुमात्माकाशं समागतः  ल्ल्
bAhyastAnviShayAnkiMchinna viveda sa yogavit  ll  3-40
श्ङ्खचक्रगदापाणिं खड्गशार्ङ्गधरं शुभम्  l
कौस्तुभेन विराजन्तं श्रीवत्सङ्गित वक्षसम्  ल्ल्  3-41
पीताम्बरधरं देवं  वनमालाविराजितम्  l
कालमेघनिभं देवं विद्युच्च्ञ्चललोचनम्  ल्ल्  3-42
ध्यायन्स्तुवन्नमस्यंश्च  मनसा कृतनिश्चयः  l
मद्भक्तो भारतश्रेष्ट तस्मिन्नास्ते तपोवने  ल्ल्  3-43
सुरैस्तु तत्तपोद्ध्विग्नै  रम्भामेनादिभिः कृतम्  l
तपोविघ्नं कुरुश्रेष्ट यद्यत्तन्न च वेद सः  ल्ल्  3-44
पक्षामात्रं गते तस्मिन्ब्रह्मनाडीसमुद्भवः  l
ददाह पावको  लोकान्सम्त्रस्ताः  ससुरासुराः  ल्ल्  3-45
ततो देवपतिर्भीतो ब्राह्मणोद्योगश्ङ्कया  l
ब्रह्मलोकं ययौ देवैर्दिक्पालैः सह धर्मज ल्ल्  3-46
तुष्टाव देवं लोकानामीश्वरं  प्रपितामहम्  l
नत्वा पूर्वमपूर्वर्थे नत्वा पूर्वमरिंदम  ॥  3-47

देव उवाचा

नमो विस्वाय देवाय ईस्वराय कपर्दिने  l
शंभवे ब्रह्मणे तुभ्यं मायिने विष्णुरूपिणे  ल्ल्  3-48
देवाय देवरूपाय वेदान्ताय नमो नमः  l
सर्वज्ञाय स्वरूपाय  पुराणाय नमो नमः  ल्ल्  3-49
यमाय यमरूपाय धर्मरूपाय ते नमः  l
मृत्यवे शत्रुरूपाय नमस्ते जलमूर्तये  ल्ल्  3-50
नमः पङ्कजनेत्राय हिरण्यपतये नमः  l
सर्वोपनिषदर्थाय वेदानां पतये नमः  ल्ल्  3-51
ऋतूनां पतये तुभ्यं व्रतानां पतये नमः   l
हिरण्यरेतसे तुभ्यं वेदराशे नमोऽस्तु ते  ल्ल्  3-52
आर्तानां दुःखनाशाय देवानं प्रपितामह  l
करोषि यत्नं देवेश भूयो भूयो नमोऽस्तु ते  ल्ल्  3-53

ब्रह्मोवाच

अहो हि भगवान्विष्णुरन्तर्यामी जगद्गुरुः  l
महाविष्णुः प्रसन्नात्मा कर्मणां फलदायकः  ल्ल् 3-54
तमृते पुण्डरीकाक्षं सर्गस्थित्यन्तकारिणम्  l
कर्मनां फलदाता हि  कः समर्थो महीतले  ल्ल्  3-55
तमेव शरणं गत्वा ते सर्वे सर्वतोमुखम्  l
प्रार्थयामो वयं देवा इति चिन्तापरोऽभवत्  ल्ल्  3-56
तास्मिंश्चिन्ताकुले पार्थ प्रविष्टो भगवान् हरिः  l
चोदयामास तद्वृत्तं फलम् तस्मै न्यवेदयेत्  ल्ल्  3-57
ततो हर्षाकुलो ब्रह्मा कृपया मुरवैरिणः  l
प्रत्युवाच च तान्देवाञ्शतक्रतुपुरोगमान्  ल्ल्  3-58
मा बैषिर्देवराज त्वं स्तोत्रेण परितोषितः  l
ददातु भगवान्विष्णुर्यद्यच्चेतसि वर्तते  ल्ल्  3-60

इन्द्र उवाच

तपसा योगभूषस्य संतप्तं हि जगत्त्रयम्  l
तस्य चित्तगतं कामं ज्ञात्व चेष्टं  ददस्व ह  ल्ल्  3-61
वैशंपायन उवाच
तथेति ब्रह्मा  सर्वात्मा  दैवैः सार्धमरिंदम  l
तं देशमगमद्विद्वान्वरं दतुम् महात्मने  ल्ल्  3-62
तपश्चरन्तं विप्रेन्द्रं संप्रेक्ष्य च पितामहः  l
पिधाय ब्रह्मनादीं तामिदं वचनमब्रवीत्  ल्ल्  3-63
योगभूषण मद्वाक्यं तपसा तोषितः शृणु  l
वरं वरय भद्रं ते ब्रह्माणं विद्धि मामिह  ल्ल्  3-64
निवृत्तयोगो विप्रेन्द्रो विस्मयोत्फुल्ललोचनः  l
बद्धाञ्जलिर्नमस्कृत्य वचनं चेदमब्रवीत्  ल्ल्  3-65
ऐश्वर्यं देहि मे ब्रह्मान्दारिद्र्याद्भृशदुःखितः  l
अष्टैश्वर्यं ददस्व त्वमन्यापेक्षा यथा न मे  ल्ल्  3-66

ब्रह्मोवाच

तथास्तु ब्राह्मणश्रेष्ट मद्दत्तां द्रव्यसंपदम्  l
ब्राह्मणेभ्यो ददस्व त्वं भूयो वृद्धिमवाप्स्यसि  ल्ल्  3-67
इत्युक्त्वानन्तर्दधे देवो दैवः सार्धे पितामहः  l
स्वपुरं प्राप्तवान्राजन्ब्राह्मणश्च गृहं गतः  ll  3-68

November 20, 2008