Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 32 कावेरिमाहात्म्यम् वैशंपायन उवाच श्रुत्वैतत्पुण्यमाख्यानं प्रसन्नवदनो नृपः । कृष्णं भक्तप्रियं नत्वा पाहि पाहीति चाब्रवीत् ॥ 32-1 युधिष्ठिर उवाच शङ्खतीर्थमिति ख्यातं कावेर्या दक्षिणे तटे । कृष्णेन सूचितं देव तस्योत्पत्तिं वदस्व मे ॥ 32-2 कावेर्याः पुण्यनद्यास्तु स्थानं यत्पुण्यवर्धनम् । यस्मिन्देशे ऋषिगणाः देवताः सततं स्थिताः ॥ 32-3 पुण्याश्रमसमायुक्तमुभयोस्थीरयोरपि । प्रख्यातं पापहं स्थानं तात मे संप्रकीर्तय ॥ 32-4 ब्रह्मक्षत्रियवैश्यानां शूद्राणां चैव योषिताम् । मुक्तिप्रदेति विख्याता कावेरिं तां प्रकीर्तय ॥ 32-5 भीष्म उवाच ब्रह्मणा हि पुरा गीतं नारदाय महात्मने । तेनेदं मम धर्मात्मन्कारुण्याद्गदितं खलु ॥ 32-6 भूप्रदक्षिणकाले तु मया वै सेविता पुरा । सर्वपापहरा देवी कावेरी कलिनाशिनी ॥ 32-7 त्वदर्थं संप्रविक्ष्यामि ह्यनुभूतं मया श्रुतम् । तृप्त्यर्थं तव वक्ष्यामि शृणु नान्यमनाः प्रभो ॥ 32-8 कावेर्या दक्षिणे पार्श्वे श्रीनिवासस्य पृष्ठतः । शङ्खतीर्थमिति ख्यातं तीर्थानामुत्तमं परम् ॥ 32-9 पुरा सुधांशुधर्मात्मा चचार तप उत्तमम् । मधुकैटभहन्तुर्वै प्रसादात्कान्तिमाप्तवान् ॥ 32-10 युधिष्ठिर उवाच किमर्थं तप्यते तेन तारणामधिपेन वै । तस्मै वरं कथं दत्तं विष्णुना सर्वजिष्णुना ॥ 32-11 देवव्रत महाभाग कथ्यतां मे कुतूहलम् । अस्थि चेन्मयि कारुण्यं तव देवव्रत प्रभो ॥ 32-12 भीष्म उवाच पुरा बृहस्पतेर्भार्यां शीतांशुः सौम्यरूपवान् । अपहृत्य चिरं कालं तया सार्धं मुमोद ह ॥ 32-13 विज्ञाय चरितं त्वेतद्भार्यायाः शशिनः प्रभो । मा मेति प्रार्थयित्वा तं पश्चाच्चैनं शशाप ह ॥ 32-14 क्षयी भव दुराचारः सर्वलोकेषु निन्दित । इति शप्त्वाः क्षमस्वेति देवैः स प्रार्थितो विभुः । सुरलोकं विसृज्ज्यैव प्रपेदे ब्रह्मणः सभाम् ॥ 32-15 तदाप्रभृति धर्मात्मा विसृज्य च वराननाम् । अस्मिन्क्षेत्रे तपश्चके बृहस्पतिभयार्दितः ॥ 32-16 वर्षाणामयुतं राजंश्चचार तप उत्तमम् । शापाश्च तपसा चैव कृशाङ्गो भाति चन्द्रमाः । अवशिष्टकलामात्रो देवानामग्रभुक्तदा ॥ 32-17 वागीशं तुष्टुवुर्देवाः क्ष्म्यतां क्षम्यतां प्रभो । वृद्धिं ददस्व भूयस्त्वमस्माकं हितकाम्यया ॥ 32-18 भीष्म उवाच तथाकरोद्देवगुरुर्देवानां हितकाम्यया । तपसा कृपया चैव भूयो वृद्धिमवाप्तवान् ॥ 32-19 तस्मिन्काले जगन्नाथमस्तौषीत्कमलापतिम् । स्रष्टारं सर्वलोकानां योगिध्येयमरिंदमम् ॥ 32-20 चन्द्रमा उवाच नमस्ते लोकनाथाय नमस्ते धर्मरूपिणे । नमस्ते कमलाकान्त प्रणतार्तिप्रणाशन ॥ 32-21 आद्यन्तशून्यं देवेशं सृष्टिस्थित्यन्तकारिणम् । वेदमूर्ति सहस्राक्षं नौमि सर्वात्मकं हरिम् । जगद्रूपमुदाराङ्गं पीताम्बरधरं हरिम् । कौस्तुभेन विराजन्तं सर्वगं तं नमाम्यहम् ॥ 32-22 पापघ्नं सर्वभक्तानां दिव्यमालाविभूषितम् । नीलजीमूतसंकाशं तं नतोऽस्मि रमापतिं ॥ 32-23 आकाशमध्यगं देवमनतमपराजितम् । वासुदेवं प्रपन्नोऽस्मि सर्वपापक्षयोऽस्तु मे । नमस्कारप्रभावेन नश्यत्वद्यामयः प्रभो ॥ 32-24 स्तूयमानं सदा देवैर्वेदैश्च ब्रह्मवादिभिः । नतोऽस्मि तं हरिं सूक्ष्मं नाशं यातु च मे जरा ॥ 32-25 अन्तर्यामिञ्जगत्साक्षिन्भक्तवत्सल सर्वग । मत्कल्मषाणि सर्वाणि यान्तु नाशं नतोऽस्मि ते ॥ 32-26 इति स्तुतो जगन्नाथः सर्वसिद्धिनिषेवितः । आययौ गरुडारूढो यत्रास्ते रोहिणीपतिः ॥ 32-27 ध्यायन्तं सर्वगं देवं हृदि शङ्खादिभूषितम् । दृष्ट्वा सर्वगतो विष्णुर्विधुमाह सविस्मयः ॥ 32-28 वरं वरय भद्रं ते निशाकर सुधाकर । स्तोत्रेण तपसा चैव तुष्टोऽहं नितरां प्रभो ॥ 32-29 इत्युक्तो देवदेवेन सुधांशुस्तं प्रणम्य च । ययाचे श्रीपतिं देवं वराणामुत्तमं वरम् ॥ 32-30 पाहि पाहि जगन्नाथ कान्तिं मे वर्धयस्व ह । सौभाग्यमण्डलं देहि गुरोः शापं निवारयः ॥ 32-31 इत्युक्तो वै जगन्नाथः शङ्खपूतेन वारिणा । अभिषिच्य वरं तस्मै ददौ सर्वगतः प्रभुः ॥ 32-33 तमाह शर्वरीनाथं नमन्तं सौम्यवर्चसम् । परिपूर्णाः कलाः सर्वा ह्रासवृद्ध्या भवन्तु ते ॥ 32-34 शृणु सौम्य महाभाग त्वया यत्सेवितं स्थलम् । शङ्खतीर्थमिति ख्यातिं गमिष्यति न संशयः ॥ 32-35 त्वया च यत्कृतं स्तोत्रं पठतां शृण्वतामपि । सर्वपापानि नश्यन्तु रोगाणि बलवन्ति च ॥ 32-36 श्रस्मिन्वै मज्जनात्तिर्थे सर्वसंपद्भविष्यति । अस्नायिनां मनुष्याणां दारिद्र्यं भव्ति ध्रुवम् ॥ 32-37 एवमुक्त्वा जगन्नाथः शीतांशुं धर्मनन्दन । अदूरे तस्य पुरतः श्रीनिवासस्थलं गतः ॥ 32-38 स्थित्वा तत्र मुहूर्तं तु पूजितो देवतागणैः । स्वधाम प्रययौ श्रीमान्नारदाद्यैरभिष्टुतः ॥ 32-39 निशाकरोऽपि धर्मात्मा मुनिभिः परिपूजितः । तस्माद्देशाद्ययौ स्वर्गं प्रपेदे च स्वकं पदम् ॥ 32-40 सर्वे ऋषिगणा विद्वन्स्तवं चक्रुरकल्मषाः । यज्ञैर्यज्ञपतिं केचिज्ज्ञानयोगविचक्षणाः । आराद्य तं चिरं कालं तत्पदं ते प्रपेदिरे ॥ 32-41 पौलस्त्यनिधनं कृत्वा रामचन्द्र प्रतापवान् । अत्र स्नात्वा कपिगणैः पुनीतः स्वपुरं ययौ ॥ 32-42 पुराः हि भार्गवो रामो राजवंश्यान्निहत्य च । स्नात्वात्रैव चिरं कालं प्रपेदे परमं पदम् ॥ 32-43 सुत्रामा देवराजश्च अहल्यां काममोहितः । गत्वा तु तत्फलं प्राप्य स्त्रीचिह्नं गौतमात्खलु ॥ 32-44 तद्दोषपरिहारार्थं स्नात्वा चाब्दत्रयं प्रभो । अत्रैव प्राप्तवान्रूपं सर्वतेजोमयं शुभम् ॥ 32-45 श्रीनिवासमिदं क्षेत्रं शङ्खतीर्थात्पुरः स्थितं । स्नातानां सर्वपापघ्नं भुक्तिमुक्तिफलप्रदम् ॥ 32-46 कावेरिमज्जनं पुण्यं दुर्लभं ह्यकृतात्मनाम् । पुरा संचितपुण्यानामप्रयत्नेन लभ्यते ॥ 32-47 पुरा लोकहितार्थाय ब्रह्मणा निर्मिता त्वियम् । तस्मात्स्थातव्यमत्रैव नित्यशः पापभीरुभिः ॥ 32-48 करोमि मज्जनं देव्यां कावेर्यां यो वदेत्सुधीः । वदते तस्य पापौघो नाशकालो ममेति च ॥ 32-49 आकल्पजन्मभिः पापं संचितं यन्नरैः प्रभो । तत्स्रवं भस्मसान्माघे कावेरिमज्जनात्भवेत् ॥ 32-50 तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः । पस्चान्मोक्षमवाप्नोति कावेर्यां स्नाति यो नरः ॥ 32-51 कावेरी तु महापुण्या स्मृता पापप्रणाशिनी । संसेव्या सर्वदा विप्रैः संसारच्छेदलिप्सुभिः ॥ 32-52 पापक्षयकरं स्नानं सृष्टिकर्ता पितामहः । द्वयं लोकहितार्थाय निर्ममे निपुणः क्षितौ ॥ 32-53 दक्षिणस्यां दिशि विभुः कावेरी कलिनाशिनीम् । गङ्गामुत्तरदिग्भागे नश्यन्थीं पापिनामघम् । सृष्ट्वा मुदं ययौ श्रीमांस्तस्यां स्नात्वा तु नो भयम् ॥ 32-54 विष्णुपादोद्भवा देवी कावेरी पापनाशिनी । मज्जतां सर्वपापानि छिनत्येव न संशयः ॥ 32-55 चन्द्रसूर्यग्रहे चैव संक्रान्तावयने तथा । सिद्धयोगे पुण्यदिने चन्द्रादित्यमरुद्गनाः ॥ 32-56 गन्धर्वा लोकपालाश्च यक्षविद्याधरा नृप । ब्राह्मी माहेस्वरी लक्ष्मी शची मेनादितिर्दितिः ॥ 32-57 घृताची मेनका रम्भा ह्युर्वशी च तिलोत्तमा । अन्याश्चाप्सरसां संघाः कावेर्याः स्नानतत्पराः । माघे चैतास्तु तिथिषु स्नात्वा यान्ति सुरालयम् ॥ 32-58 भस्मानि यत्र दृश्यन्ते कावेर्या पार्श्वयोरपि । सुराणां तु मखस्नानं विद्धि तत्रैव भारत ॥ 32-59 तपः कुर्वन्ति मुनयो ह्यद्यापि मनुजेश्वर । शान्ता जितारिषड्वर्गा ह्यद्दृष्टा पापकर्मभिः ॥ 32-60 स्नातव्यं यत्नतो राजन्कावेर्यां धर्ममिच्छता । स्नातानां तु शुभो लोको भविष्यति न संशयः ॥ 32-61 तस्मात्त्वमपि राजेन्द्र कावेरी स्नानमाचर । वाञ्चितार्थप्रदा देवी कावेरी पापनाशिनी ॥ 32-62 वैशंपायन उवाच या इदं पुण्यमाख्यानं नारदेन प्रभाषितं । श्रुत्वा पापविनिर्मुक्तो ब्रह्मलोकं स गच्छति । 32-63 March 11, 2009