Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  32

कावेरिमाहात्म्यम्

वैशंपायन उवाच  

श्रुत्वैतत्पुण्यमाख्यानं प्रसन्नवदनो नृपः   |
कृष्णं भक्तप्रियं नत्वा पाहि पाहीति चाब्रवीत्  ॥   32-1

युधिष्ठिर उवाच  

शङ्खतीर्थमिति ख्यातं कावेर्या दक्षिणे तटे ।
कृष्णेन सूचितं देव तस्योत्पत्तिं वदस्व मे  ॥  32-2
कावेर्याः पुण्यनद्यास्तु स्थानं यत्पुण्यवर्धनम्  |
यस्मिन्देशे ऋषिगणाः देवताः सततं स्थिताः  ॥  32-3
पुण्याश्रमसमायुक्तमुभयोस्थीरयोरपि  |
प्रख्यातं पापहं स्थानं तात मे संप्रकीर्तय  ॥  32-4
ब्रह्मक्षत्रियवैश्यानां शूद्राणां चैव योषिताम्  |
मुक्तिप्रदेति विख्याता  कावेरिं  तां प्रकीर्तय  ॥  32-5

भीष्म उवाच  

ब्रह्मणा हि पुरा गीतं नारदाय महात्मने  |
तेनेदं मम धर्मात्मन्कारुण्याद्गदितं खलु  ॥  32-6
भूप्रदक्षिणकाले तु मया वै सेविता पुरा  |
सर्वपापहरा देवी  कावेरी कलिनाशिनी  ॥  32-7
त्वदर्थं संप्रविक्ष्यामि ह्यनुभूतं मया श्रुतम्  |
तृप्त्यर्थं तव वक्ष्यामि शृणु नान्यमनाः प्रभो  ॥  32-8
कावेर्या दक्षिणे पार्श्वे श्रीनिवासस्य पृष्ठतः  |
शङ्खतीर्थमिति ख्यातं  तीर्थानामुत्तमं परम्  ॥  32-9
पुरा सुधांशुधर्मात्मा  चचार तप उत्तमम्  |
मधुकैटभहन्तुर्वै प्रसादात्कान्तिमाप्तवान्  ॥  32-10

युधिष्ठिर उवाच  

किमर्थं तप्यते तेन तारणामधिपेन वै  |
तस्मै वरं कथं दत्तं  विष्णुना सर्वजिष्णुना  ॥  32-11
देवव्रत महाभाग कथ्यतां मे कुतूहलम्  |
अस्थि चेन्मयि कारुण्यं  तव देवव्रत प्रभो  ॥  32-12

भीष्म उवाच  

पुरा बृहस्पतेर्भार्यां शीतांशुः सौम्यरूपवान्  |
अपहृत्य चिरं कालं तया सार्धं मुमोद  ह  ॥  32-13
विज्ञाय चरितं त्वेतद्भार्यायाः शशिनः प्रभो  |
मा मेति प्रार्थयित्वा तं पश्चाच्चैनं  शशाप ह  ॥  32-14
क्षयी भव दुराचारः सर्वलोकेषु निन्दित  |
इति शप्त्वाः क्षमस्वेति देवैः स प्रार्थितो विभुः   |
सुरलोकं विसृज्ज्यैव प्रपेदे ब्रह्मणः सभाम्  ॥  32-15
तदाप्रभृति धर्मात्मा विसृज्य च वराननाम्  |
अस्मिन्क्षेत्रे तपश्चके बृहस्पतिभयार्दितः  ॥  32-16
वर्षाणामयुतं राजंश्चचार तप उत्तमम्  |
शापाश्च तपसा चैव कृशाङ्गो भाति चन्द्रमाः  |
अवशिष्टकलामात्रो देवानामग्रभुक्तदा  ॥  32-17
वागीशं तुष्टुवुर्देवाः क्ष्म्यतां क्षम्यतां प्रभो  |
वृद्धिं ददस्व  भूयस्त्वमस्माकं  हितकाम्यया  ॥  32-18

भीष्म उवाच  

तथाकरोद्देवगुरुर्देवानां  हितकाम्यया  |
तपसा कृपया चैव भूयो वृद्धिमवाप्तवान्  ॥  32-19
तस्मिन्काले  जगन्नाथमस्तौषीत्कमलापतिम्  |
स्रष्टारं सर्वलोकानां  योगिध्येयमरिंदमम्  ॥  32-20

चन्द्रमा उवाच  

नमस्ते लोकनाथाय नमस्ते धर्मरूपिणे  |
नमस्ते कमलाकान्त  प्रणतार्तिप्रणाशन  ॥  32-21
आद्यन्तशून्यं देवेशं सृष्टिस्थित्यन्तकारिणम्  |
वेदमूर्ति सहस्राक्षं नौमि सर्वात्मकं हरिम्  |
जगद्रूपमुदाराङ्गं पीताम्बरधरं हरिम्  |
कौस्तुभेन विराजन्तं सर्वगं तं नमाम्यहम्  ॥  32-22
पापघ्नं सर्वभक्तानां  दिव्यमालाविभूषितम्  |
नीलजीमूतसंकाशं तं नतोऽस्मि रमापतिं ॥  32-23
आकाशमध्यगं देवमनतमपराजितम्  |
वासुदेवं प्रपन्नोऽस्मि  सर्वपापक्षयोऽस्तु मे ।
नमस्कारप्रभावेन नश्यत्वद्यामयः प्रभो  ॥  32-24
स्तूयमानं सदा देवैर्वेदैश्च ब्रह्मवादिभिः  |
नतोऽस्मि तं हरिं सूक्ष्मं नाशं यातु च मे जरा  ॥  32-25
अन्तर्यामिञ्जगत्साक्षिन्भक्तवत्सल सर्वग  |
मत्कल्मषाणि सर्वाणि  यान्तु नाशं नतोऽस्मि ते  ॥  32-26
इति स्तुतो जगन्नाथः सर्वसिद्धिनिषेवितः  |
आययौ गरुडारूढो  यत्रास्ते रोहिणीपतिः  ॥  32-27
ध्यायन्तं सर्वगं देवं हृदि शङ्खादिभूषितम्  |
दृष्ट्वा  सर्वगतो  विष्णुर्विधुमाह सविस्मयः  ॥  32-28
वरं वरय भद्रं ते  निशाकर सुधाकर  |
स्तोत्रेण तपसा चैव तुष्टोऽहं नितरां प्रभो  ॥  32-29
इत्युक्तो देवदेवेन  सुधांशुस्तं प्रणम्य च  |
ययाचे श्रीपतिं देवं वराणामुत्तमं वरम्  ॥  32-30
पाहि पाहि जगन्नाथ कान्तिं मे वर्धयस्व ह  |
सौभाग्यमण्डलं देहि गुरोः शापं निवारयः  ॥  32-31
इत्युक्तो  वै जगन्नाथः शङ्खपूतेन वारिणा  |
अभिषिच्य वरं तस्मै ददौ सर्वगतः प्रभुः ॥  32-33
तमाह शर्वरीनाथं नमन्तं सौम्यवर्चसम्  |
परिपूर्णाः कलाः  सर्वा ह्रासवृद्ध्या भवन्तु ते  ॥  32-34
शृणु सौम्य महाभाग त्वया यत्सेवितं स्थलम्  |
शङ्खतीर्थमिति ख्यातिं  गमिष्यति न संशयः  ॥  32-35
त्वया च यत्कृतं  स्तोत्रं पठतां शृण्वतामपि  |
सर्वपापानि नश्यन्तु रोगाणि बलवन्ति च  ॥  32-36
श्रस्मिन्वै मज्जनात्तिर्थे सर्वसंपद्भविष्यति  |
अस्नायिनां मनुष्याणां दारिद्र्यं भव्ति ध्रुवम्  ॥  32-37
एवमुक्त्वा जगन्नाथः शीतांशुं धर्मनन्दन  |
अदूरे तस्य पुरतः श्रीनिवासस्थलं गतः  ॥  32-38
स्थित्वा तत्र मुहूर्तं तु  पूजितो देवतागणैः ।
स्वधाम प्रययौ  श्रीमान्नारदाद्यैरभिष्टुतः  ॥  32-39
निशाकरोऽपि  धर्मात्मा मुनिभिः परिपूजितः  |
तस्माद्देशाद्ययौ स्वर्गं  प्रपेदे च स्वकं पदम्  ॥  32-40 
सर्वे ऋषिगणा विद्वन्स्तवं चक्रुरकल्मषाः  |
यज्ञैर्यज्ञपतिं केचिज्ज्ञानयोगविचक्षणाः  |
आराद्य तं चिरं कालं तत्पदं ते प्रपेदिरे  ॥  32-41
पौलस्त्यनिधनं कृत्वा रामचन्द्र प्रतापवान् ।
अत्र स्नात्वा कपिगणैः पुनीतः स्वपुरं ययौ  ॥  32-42
पुराः हि भार्गवो रामो राजवंश्यान्निहत्य च  |
स्नात्वात्रैव चिरं कालं  प्रपेदे परमं पदम्  ॥  32-43
सुत्रामा देवराजश्च अहल्यां काममोहितः  |
गत्वा तु तत्फलं प्राप्य स्त्रीचिह्नं गौतमात्खलु  ॥  32-44
तद्दोषपरिहारार्थं  स्नात्वा चाब्दत्रयं प्रभो  |
अत्रैव प्राप्तवान्रूपं  सर्वतेजोमयं शुभम्  ॥  32-45
श्रीनिवासमिदं क्षेत्रं शङ्खतीर्थात्पुरः स्थितं  |
स्नातानां सर्वपापघ्नं भुक्तिमुक्तिफलप्रदम्  ॥  32-46
कावेरिमज्जनं पुण्यं  दुर्लभं ह्यकृतात्मनाम् ।
पुरा संचितपुण्यानामप्रयत्नेन लभ्यते  ॥  32-47
पुरा लोकहितार्थाय ब्रह्मणा निर्मिता त्वियम्  |
तस्मात्स्थातव्यमत्रैव  नित्यशः पापभीरुभिः  ॥  32-48
करोमि मज्जनं देव्यां कावेर्यां यो वदेत्सुधीः  |
वदते तस्य पापौघो नाशकालो ममेति च  ॥  32-49
आकल्पजन्मभिः  पापं संचितं यन्नरैः प्रभो  |
तत्स्रवं भस्मसान्माघे कावेरिमज्जनात्भवेत्  ॥  32-50    
तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः  |
पस्चान्मोक्षमवाप्नोति कावेर्यां स्नाति यो नरः  ॥  32-51
कावेरी तु महापुण्या स्मृता पापप्रणाशिनी  |
संसेव्या सर्वदा विप्रैः  संसारच्छेदलिप्सुभिः  ॥  32-52
पापक्षयकरं स्नानं सृष्टिकर्ता पितामहः  |
द्वयं लोकहितार्थाय निर्ममे निपुणः क्षितौ  ॥  32-53
दक्षिणस्यां दिशि विभुः कावेरी कलिनाशिनीम्  |
गङ्गामुत्तरदिग्भागे  नश्यन्थीं पापिनामघम्  |
सृष्ट्वा मुदं ययौ श्रीमांस्तस्यां स्नात्वा तु नो भयम्  ॥  32-54
विष्णुपादोद्भवा देवी कावेरी पापनाशिनी  |
मज्जतां सर्वपापानि छिनत्येव न संशयः  ॥  32-55
चन्द्रसूर्यग्रहे चैव संक्रान्तावयने तथा  |
सिद्धयोगे पुण्यदिने चन्द्रादित्यमरुद्गनाः  ॥  32-56
गन्धर्वा लोकपालाश्च यक्षविद्याधरा नृप  |
ब्राह्मी माहेस्वरी लक्ष्मी शची मेनादितिर्दितिः  ॥  32-57
घृताची मेनका रम्भा ह्युर्वशी च तिलोत्तमा  |
अन्याश्चाप्सरसां  संघाः कावेर्याः स्नानतत्पराः  |
माघे चैतास्तु तिथिषु स्नात्वा यान्ति सुरालयम् ॥  32-58
भस्मानि यत्र दृश्यन्ते कावेर्या पार्श्वयोरपि  |
सुराणां तु मखस्नानं विद्धि तत्रैव भारत  ॥  32-59
तपः कुर्वन्ति मुनयो  ह्यद्यापि मनुजेश्वर  |
शान्ता जितारिषड्वर्गा  ह्यद्दृष्टा पापकर्मभिः  ॥  32-60
स्नातव्यं यत्नतो राजन्कावेर्यां धर्ममिच्छता  |
स्नातानां तु शुभो लोको भविष्यति न संशयः  ॥  32-61
तस्मात्त्वमपि राजेन्द्र कावेरी स्नानमाचर  |
वाञ्चितार्थप्रदा देवी  कावेरी पापनाशिनी  ॥  32-62

वैशंपायन उवाच  

या इदं पुण्यमाख्यानं नारदेन प्रभाषितं  |
श्रुत्वा पापविनिर्मुक्तो ब्रह्मलोकं स गच्छति  |    32-63


March 11, 2009