Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 35 वह्निपुष्करिणीप्रशंसा वैशंपायन उवाच श्रीनिवासाय माहात्म्यं श्रुत्वा प्रीतो महामतिः । धर्मराजः पुनः प्राह कावेरीं कीर्तयेति च ॥ 35-1 भीष्म उवाच अहो वक्ष्यामि माहात्म्यं कावेर्याः कुरुनन्दन । यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ 35-2 वह्न्यर्कपुष्करिण्योश्च माहात्म्यं प्रवदामि ते । पुष्करिण्योस्तयोर्मध्यं पापिनामघनाशनम् ॥ 35-3 वह्निपुष्करिणीं गत्वा नराः पापावृता अपि । प्रयान्ति विष्णुभवनं परमानन्ददायकम् ॥ 35-4 वह्निपुष्करिणीस्नानं इश्वरस्यावलोकनम् । कुर्वन्ति ये नरा भक्त्या ज्वलनार्कसमप्रभाः । हंसयुक्तेन यानेन यान्ति विष्णोः परं पदम् ॥ 35-5 वह्निपुषकरिणीं राम आदित्यकुलसंभवः । अकरोद्भार्यया सार्धं लक्ष्मणेन महात्मना ॥ 35-6 ब्राह्मणेभ्यो धनं दत्त्वा सहरिः सविभीषणः । गायत्र्याख्यां शिलां राजन्नधिरुह्य जजाप च ॥ 35-7 देवानां चिव सर्वेषां मातरं भुवनेश्वरीम् । आराध्य मनसा राजन्कावेरीं वै ननाम च ॥ 35-8 आहूय सीतया सार्धं तत्र विश्ववसः सुतम् । अब्रवीन्मधुरं वाक्यम् सर्वलोकोपकारकम् ॥ 35-9 विभीषण महाभाग ब्राह्मणेभ्यो ददस्व ह । सौवर्णानि च रत्नानि धनानि विविधानि च ॥ 35-10 रावणो निहतः संख्ये सीतार्थं सर्वराक्षसैः । राक्षसानां च सर्वेषां तृप्तिरद्य भविष्यति ॥ 35-11 यत्त्वया सेविता देवी कावेरी पापनाशिनी । निवापः क्रियतामत्र युष्मत्पितृगणं प्रति ॥ 35-12 अत्र कुर्वन्ति ये श्राद्धं पितॄणां मुक्तयेऽनघ । तेषां पुरातनात्स्तात प्रयान्ति हरिमन्दिरम् ॥ 35-13 जपं कुर्वन्ति ये विप्रा ह्यत्र पापविवर्जिताः । प्रयान्ति हरिसालोक्यं नारदात्तु मया श्रुतम् ॥ 35-14 सङ्गात्तु यत्कृतं पापमग्रजेन त्वयापि वा । तत्सर्वं लयमायातु ह्यगस्त्यानुग्रहात्प्रभो ॥ 35-15 सत्सङ्गात्प्राप्यते स्वर्गो दुःसङ्गान्निरयो ध्रुवम् । तस्मात्त्वया कृतः सङ्गस्तेनैव लयमेष्यति ॥ 35-16 कृतकृत्यो भवानेको राक्षसानां दुरात्मनाम् । सत्सङ्गतोऽप्यसाङ्गित्वं तव जातं महामते ॥ 35-17 अगस्त्येन पुरा तात कावेरी पुण्यदायिनी । सर्वलोकहितार्थाय निर्मिता पुण्यकर्मणा ॥ 35-18 वैदेही पश्य कावेरीं गङ्गाद्यां सर्वतोमुखाम् । कवेरकन्यां स्रवासां नदीनां प्रवरां शुभाम् ॥ 35-19 अगस्त्यपत्नीं पापघ्नीं ब्रह्मणो मानसीं सुताम् । स्नातव्यमत्र वै भीरु त्वया दानानि यत्नत ॥ 35-20 दातव्यानि च विप्रेभ्यो वासांसि विविधानि च । रत्नानि विप्रमुख्येभ्यो भूमिदानमनुत्तमम् ॥ 35-21 भीष्म उवाच राघवेन्द्रस्य तद्वाक्यं श्रुत्वा परमपावनम् । पौलस्त्यप्रमुखाः सर्वे स्नाताश्च कपिराक्षसा ॥ 35-22 वैदेही च महाभागा स्नात्वा दत्त्वा वसूनि च । कान्थिं लेभे स्वकां तत्र सर्वतेजोमयीं शुभाम् ॥ 35-23 एतस्मिन्नन्तरे धीमान्मुनीनामग्रणीः प्रभुः । मुनीनामपि सर्वेषामगस्त्यो भगवानृषीः । सेव्यमानो मुनिगणैराययौ रामसंनिधीम् ॥ 35-24 बोधानस्तु भगवानापस्तम्बोऽथ गालवः । शातातपो मयः शङ्खः कात्यायनबृहस्पती ॥ 35-25 संवर्तो यमकण्वौ च गौतमः पुलहः क्रतुः । विस्वामित्रः स्थूलशिरा कचश्चयवनभार्गवौ ॥ 35-26 सत्याषाढः शतानन्दो देवलो लोकशः प्रभुः । व्यासः पराशरश्चैव याज्ञवल्क्यश्च भारत ॥ 35-27 एवमाद्या महात्मानो मुनयः सम्शितव्रताः । राममालोकितुं जग्मुर्दर्शनान्मुक्तिदं प्रभुम् । अगस्त्यमग्रतः कृत्वा सर्वे वै मुनिपुंगवाः ॥ 35-28 कृताशिषं राममुदीक्ष्य सर्वे सम्त्य्क्तकृच्छ्रं सह लक्ष्मणेन । निरीक्ष्य सेनां महतीं विमानं सविस्मयं पुष्पकमाजगाम ॥ 35-29 अथ रामो महातेजा गायत्राख्यशिलातले । नत्वा मुनीनां सर्वेषामर्घ्यं पाद्यं चकार ह ॥ 35-30 विनयावनतो भूत्वा रामो धर्मभृतां वरः । सस्मितं वचनं चेदमुवाच वदतां वरः ॥ 35-31 कुशलं वो मुनिश्रेष्ठाः पुनीतो भवदागमे । सौमित्रिर्जानकी चाहं ऋक्षवानरराक्षसाः ॥ 35-32 अद्य मे सफलं जन्म जीवितं च सुजीवितम् । अद्य मे पापजालानि ध्वस्तानि भवदागमे ॥ 35-33 इत्युक्त्वा तु मुनीन्सर्वान्पुनर्नत्वा महामतिः । प्राञ्जलिः सीतया सार्धमुत्तस्थे लक्षमणेन च ॥ 35-34 गृहीतार्घैर्मुनिगणैर्निषीदेत्यनुसंज्ञितम् । अगस्त्योऽप्याह धर्मात्मा रामचन्द्रमकल्मषम् ॥ 35-35 काकुत्स्थ करुणासिन्धो राम राम हितंकर । दिष्ट्या प्राप्तोऽसि वैदेह्या लक्ष्मणेन महात्मना ॥ 35-36 त्वया संरक्षितो लोको अद्य वै करुणाकर । निहत्य रावणं संख्ये यज्ञशत्रुं दुरासदम् ॥ 35-37 ऋषीणामग्निकल्पानां रक्षितानि तपांसि ते ॥ 35-38 अस्माभिर्यानि कर्माणि कृतानि सुबहूनि च । सफलानि भवन्त्यद्य राम त्वद्दर्शनात्प्रभो ॥ 35-39 हिताय सर्वलोकानां जातं रघुकुले शुभे । विष्णुं पुरातनं वेद्मि त्वामद्य रघुनन्दन ॥ 35-40 संशास्ता सर्वलोकानां रक्षिता शिक्षितानघ । आवासः सर्वभूतानां त्वमेव रघुनन्दन ॥ 35-41 ब्रह्मविष्णु महेशानां सृष्टिस्थित्यन्तकारिणम् । विदुस्त्वां राजशार्दूल रघुवंशविवर्धन ॥ 35-42 इक्ष्वाकूणामयं वाम्शत्वया राम महामते । दिवो मार्गो यथा नूनं सवित्रा पावनीकृतः ॥ 35-43 एवं ब्रुवाणं तं रामो मुनिं नत्वा पुनः पुनः । अब्रवीन्मधुरं वाक्यं विनयावनतो नृप ॥ 35-44 अगस्त्य मुनिशार्दूल ब्रह्मन्साक्षात्पिता यथा । संरक्षिता वयं सर्वे युष्माभिर्दण्डकावने ॥ 35-45 कृपया तव विप्रेन्द्र पौलस्त्यं जितवानहम् । त्वया दत्तौ मुनिश्रेष्ठ तूणी चाक्षयसायकौ ॥ 35-46 खड्गो दत्तो जितामित्रो लक्ष्मणस्य महात्मनः । तेनैवेन्द्रजितं हत्वा त्वया संरक्षितो रणे ॥ 35-47 सीता संरक्षिता तात राक्षसीगणसेविता । अदृष्टा राक्षसैर्मूर्खैः कृपया तव सुव्रत ॥ 35-48 भूयोऽपि दर्शनं प्राप्ता त्वया मुनिवरोत्तमम् । अत्र किं करणीयं मे तद्ब्रूहि करवाण्यहम् ॥ 35-49 वैशंपायन उवाच सुधासारमयं वाक्यं श्रुत्वा प्रीतो मुनीश्वरः । उवाच राम धर्मज्ञं वदतां वरमव्ययम् ॥ 35-50 गायत्र्याख्या शिला चेयं सर्वपापप्रणाशिनी । आयास्तु पुरतो राजन्कर्तव्या तु गवाकृतिः । कुरु गोप्रसरं तस्याः कुक्षौ सिद्धिं गमिष्यसि ॥ 35-51 तथेति मुनिवाक्येन प्रीतो रघुकुलोत्तमः । गां तु स्वर्णमयीं कृत्वा तस्याः कुक्षौ प्रविश्य च । दानानि च बहून्यत्र ब्राह्मणेभ्यो ददौ नृपः ॥ 35-52 ऋषयोऽपि कपीन्द्राश्च राक्षसा भीमदर्शनाः । कृत्वा गोप्रसरं सर्वे पापैस्तत्र विमोचिताः ॥ 35-53 शिवलिङ्गप्रतिष्ठां च कृत्वा तत्र मुनीश्वरैः । पूजयित्वा तु धर्मात्मा गायत्र्याख्यां शिलां गत ॥ 35-56 लक्ष्मणः पूजयामास शंकरं दक्षिणे तटे । वानरांश्चैव रक्षांसि पूजयामासुरव्ययम् ॥ 35-57 दक्षिणे लक्ष्मणक्षेत्रमुत्तरे राघवस्य च । सेव्यमानं सदा देवैर्भुक्तिमुक्तिफलप्रदम् ॥ 35-58 गायत्र्युपलमध्यस्थो रामो रघुकुलोत्तमः । अगस्त्यं प्राह धर्मात्मा कृताञ्जलिपुटस्तदा ॥ 35-59 भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । इयं शिला तु गायत्र्या नाम्ना ख्यातिं कथं ययौ । नूनं तत्तु भवान्वेत्ति कृपया वद सुव्रत ॥ 35-60 अगस्त्य उवाच पुराः वृत्रवधं कृत्वा सुत्रामा रघुनन्दन । तद्दोषपरिहारार्थम् कावेर्यां स्नातुमागतः ॥ 35-61 ब्रह्मणो वचनाद्राम गायत्रीं वेदमातरम् । अस्यां शिलायमारुह्य जजाप च चतुर्युगम् ॥ 35-61 सांनिध्यमकरोद्देवी गायत्री द्विजवन्दिता । तमब्रवीन्महाभाग मरुत्वन्तमरिंदमम् ॥ 35-62 तृप्ताहं तव सुत्रामंस्तपसा तोषितास्मय्हम् । वरं वरय भद्रं ते वरदाहमिहागता ॥ 35-63 इन्द्र उवाच वृत्रस्य निधनोद्देवि महापापमुपस्थितम् । तद्दोषपरिहारार्थं त्वं मयोपासितानघे ॥ 35-64 अघं मे नाशयः क्षिप्रं पाहि मां स्वपुरे शुभे । बुद्धिस्वास्थ्यं मनःस्वास्थ्यं कुरु मे सर्वमङ्गळे ॥ 35-65 गायत्र्युवाच तथा भवतु धर्मिष्ठ त्वया या सेविता शिला । गायत्री नामतो वज्रिँल्लोके ख्यातिं गमिष्यति ॥ 35-66 महापातकयुक्तो वा युक्तो वा सर्वपातकैः । अत्र जप्त्वा दिवं याति गतपापो महामते ॥ 35-67 इति तस्मै वरं दत्त्वा गायत्री तु तिरोधते । तस्माद्राघव जप्या सा गायत्री लोकवन्दिता ॥ 35-68 ब्रह्मपुत्रो हि पौलस्त्यत्वया वै निहतो रणे । तद्दोषपरिहारार्थं गायत्र्यास्तु जपं कुरु ॥ 35-69 राम उवाच तथा करोमि भगवंस्त्वद्वचो मे हितं शुभम् । अयोध्यामृषिभिः सार्धं गन्तुमद्य त्वमर्हसि । यास्ये वानरमुख्यैश्च सार्धं रक्षोगणैः प्रभो ॥ 35-70 भीष्म उवाच इत्युक्त्वा तं नम्स्कृत्य पुनः स्नात्वा युधिष्ठिर । छन्दसां मातरं जप्त्वा पुनर्दानानि दत्तवान् ॥ 35-71 अगस्त्यो भगवानाह धरमज्ञं सत्यसंगरम् । हरन्तं सर्वसंतापं देहिनामीश्वरं शुभम् ॥ 35-72 तथा कुरु रघुश्रेष्ठ यास्ये पश्चाद्द्विजेः सह । स्नात्वात्र ऋषिभिः सार्धं जप्त्वा वै वएदमातरम् ॥ 35-73 इति मुनिवचनं निशम्य रामो भुजविजितं विमानमेत्य सर्वैः । सपदि समुपगतवानयोध्यां मुनिवरनिकरैरभिष्टुतात्मा ॥ 35-74 स्नाता नरा ह्यत्र महाघसंयुता दिवं प्रयान्त्येव कुमार्गगा अपि । तस्मादियं पाण्डव दुर्लभा भुवि गङ्गा यथा ह्युत्तरदेशगामिनी ॥ 35-75 अश्वमेधसहस्रं हि सविता त्वजयन्नृप । तेन पुण्यप्रभावेन सहस्रांशुरभूत्प्रभुः ॥ 35-76 युधिष्ठिर उवाच श्रीमता राघवेणेयं तप्तहाटकनिर्मिता । दृषद्रूपं समास्थाय दृश्यते धेनुरुत्तमा । एतन्मे कथ्यतां तात पापघ्नी पापनाशिनी ॥ 35-77 भीष्म उवाच क्रूराः कलौ युगे राजन्प्रभविष्यन्ति हिंसका । मत्वैवं मतिमान्विद्वानगस्त्यः कृतवान्दृषत् । तस्मादगस्त्यशापेन दृषद्रूपमुपागता ॥ 35-78 पापानां नाशिनी धेनुर्दुर्लभा पापिनां कलौ ॥ 35-79 वाञ्चितर्थप्रदा देवी कावेरी पापनाशिनी । शिला मोक्षप्रदा ह्येषा गायत्र्याख्या युधिष्ठिर ॥ 35-80 महापातयुक्तो वा यो वा को वा नृपोत्तम । मुच्यते सर्वपापेभ्यो रामलिङ्गस्य दर्शनात् ॥ 35-81 य इदं पुण्यमाख्यानं राघवेन्द्रस्य चेष्ठितम् । श्रुत्वा पापविनिर्मुक्तो यानारूढो दिवं vrajet ॥ 35-82 March 14, 2009