Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  35

वह्निपुष्करिणीप्रशंसा

वैशंपायन उवाच  

श्रीनिवासाय माहात्म्यं श्रुत्वा प्रीतो महामतिः   |
धर्मराजः पुनः प्राह कावेरीं कीर्तयेति च   ॥   35-1

भीष्म उवाच  

अहो वक्ष्यामि माहात्म्यं कावेर्याः कुरुनन्दन  |
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते  ॥  35-2
वह्न्यर्कपुष्करिण्योश्च माहात्म्यं  प्रवदामि ते  |
पुष्करिण्योस्तयोर्मध्यं पापिनामघनाशनम्  ॥  35-3
वह्निपुष्करिणीं गत्वा नराः पापावृता अपि  |
प्रयान्ति विष्णुभवनं परमानन्ददायकम्  ॥  35-4
वह्निपुष्करिणीस्नानं इश्वरस्यावलोकनम्  |
कुर्वन्ति ये नरा भक्त्या  ज्वलनार्कसमप्रभाः  |
हंसयुक्तेन यानेन यान्ति विष्णोः परं पदम्  ॥  35-5
वह्निपुषकरिणीं राम आदित्यकुलसंभवः  |
अकरोद्भार्यया सार्धं लक्ष्मणेन महात्मना ॥  35-6
ब्राह्मणेभ्यो धनं दत्त्वा सहरिः सविभीषणः  |
गायत्र्याख्यां शिलां  राजन्नधिरुह्य जजाप च  ॥  35-7
देवानां चिव सर्वेषां  मातरं भुवनेश्वरीम्  |
आराध्य मनसा राजन्कावेरीं वै ननाम च  ॥  35-8
आहूय सीतया सार्धं तत्र विश्ववसः सुतम्  |
अब्रवीन्मधुरं वाक्यम् सर्वलोकोपकारकम्  ॥  35-9
विभीषण  महाभाग ब्राह्मणेभ्यो ददस्व ह  |
सौवर्णानि च रत्नानि धनानि विविधानि च  ॥  35-10
रावणो निहतः संख्ये सीतार्थं सर्वराक्षसैः  |
राक्षसानां च सर्वेषां तृप्तिरद्य  भविष्यति  ॥  35-11
यत्त्वया सेविता देवी कावेरी पापनाशिनी  |
निवापः क्रियतामत्र युष्मत्पितृगणं प्रति  ॥  35-12
अत्र कुर्वन्ति ये श्राद्धं  पितॄणां मुक्तयेऽनघ  |
तेषां पुरातनात्स्तात प्रयान्ति हरिमन्दिरम्  ॥  35-13
जपं कुर्वन्ति ये विप्रा ह्यत्र पापविवर्जिताः  |
प्रयान्ति हरिसालोक्यं नारदात्तु मया श्रुतम्  ॥  35-14
सङ्गात्तु यत्कृतं पापमग्रजेन त्वयापि वा  |
तत्सर्वं लयमायातु  ह्यगस्त्यानुग्रहात्प्रभो  ॥  35-15
सत्सङ्गात्प्राप्यते स्वर्गो  दुःसङ्गान्निरयो ध्रुवम्  |
तस्मात्त्वया कृतः सङ्गस्तेनैव लयमेष्यति  ॥  35-16
कृतकृत्यो भवानेको राक्षसानां दुरात्मनाम्  |
सत्सङ्गतोऽप्यसाङ्गित्वं तव जातं महामते  ॥  35-17
अगस्त्येन पुरा तात कावेरी पुण्यदायिनी  |
सर्वलोकहितार्थाय निर्मिता पुण्यकर्मणा  ॥  35-18
वैदेही पश्य कावेरीं  गङ्गाद्यां सर्वतोमुखाम्  |
कवेरकन्यां स्रवासां नदीनां प्रवरां शुभाम्  ॥  35-19
अगस्त्यपत्नीं  पापघ्नीं ब्रह्मणो मानसीं सुताम्  |
स्नातव्यमत्र वै भीरु त्वया दानानि यत्नत  ॥  35-20
दातव्यानि च विप्रेभ्यो वासांसि विविधानि च  |
रत्नानि विप्रमुख्येभ्यो  भूमिदानमनुत्तमम्  ॥  35-21

भीष्म उवाच  

राघवेन्द्रस्य तद्वाक्यं श्रुत्वा परमपावनम्  |
पौलस्त्यप्रमुखाः सर्वे स्नाताश्च कपिराक्षसा  ॥  35-22
वैदेही च महाभागा स्नात्वा दत्त्वा वसूनि च  |
कान्थिं लेभे स्वकां तत्र  सर्वतेजोमयीं शुभाम्  ॥  35-23
एतस्मिन्नन्तरे धीमान्मुनीनामग्रणीः प्रभुः  |
मुनीनामपि सर्वेषामगस्त्यो भगवानृषीः  |
सेव्यमानो मुनिगणैराययौ  रामसंनिधीम्  ॥  35-24
बोधानस्तु भगवानापस्तम्बोऽथ गालवः  |
शातातपो मयः शङ्खः कात्यायनबृहस्पती  ॥  35-25
संवर्तो यमकण्वौ च गौतमः पुलहः क्रतुः  |
विस्वामित्रः स्थूलशिरा कचश्चयवनभार्गवौ  ॥  35-26
सत्याषाढः शतानन्दो देवलो लोकशः प्रभुः  |
व्यासः पराशरश्चैव याज्ञवल्क्यश्च भारत  ॥  35-27
एवमाद्या महात्मानो मुनयः सम्शितव्रताः  |
राममालोकितुं जग्मुर्दर्शनान्मुक्तिदं प्रभुम्  |
अगस्त्यमग्रतः कृत्वा सर्वे वै मुनिपुंगवाः  ॥  35-28
कृताशिषं राममुदीक्ष्य सर्वे
सम्त्य्क्तकृच्छ्रं सह लक्ष्मणेन  |
निरीक्ष्य सेनां महतीं विमानं  
सविस्मयं पुष्पकमाजगाम  ॥   35-29
अथ रामो महातेजा  गायत्राख्यशिलातले  |
नत्वा  मुनीनां सर्वेषामर्घ्यं पाद्यं  चकार ह  ॥  35-30
विनयावनतो भूत्वा रामो धर्मभृतां वरः  |
सस्मितं वचनं चेदमुवाच वदतां वरः  ॥  35-31
कुशलं वो मुनिश्रेष्ठाः पुनीतो भवदागमे  |
सौमित्रिर्जानकी चाहं ऋक्षवानरराक्षसाः  ॥  35-32
अद्य मे सफलं जन्म जीवितं च सुजीवितम्  |
अद्य मे पापजालानि  ध्वस्तानि भवदागमे  ॥ 35-33
इत्युक्त्वा तु मुनीन्सर्वान्पुनर्नत्वा महामतिः   |
प्राञ्जलिः सीतया सार्धमुत्तस्थे लक्षमणेन च  ॥  35-34
गृहीतार्घैर्मुनिगणैर्निषीदेत्यनुसंज्ञितम्  |
अगस्त्योऽप्याह धर्मात्मा रामचन्द्रमकल्मषम्  ॥  35-35
काकुत्स्थ करुणासिन्धो  राम राम हितंकर  |
दिष्ट्या प्राप्तोऽसि  वैदेह्या  लक्ष्मणेन महात्मना  ॥  35-36
त्वया संरक्षितो लोको अद्य वै करुणाकर  |
निहत्य रावणं संख्ये यज्ञशत्रुं दुरासदम्  ॥  35-37
ऋषीणामग्निकल्पानां  रक्षितानि तपांसि ते  ॥  35-38
अस्माभिर्यानि कर्माणि कृतानि सुबहूनि च   |
सफलानि भवन्त्यद्य  राम त्वद्दर्शनात्प्रभो  ॥  35-39
हिताय सर्वलोकानां जातं रघुकुले शुभे  |
विष्णुं पुरातनं वेद्मि त्वामद्य रघुनन्दन  ॥  35-40
संशास्ता सर्वलोकानां रक्षिता शिक्षितानघ  |
आवासः सर्वभूतानां त्वमेव रघुनन्दन  ॥  35-41
ब्रह्मविष्णु महेशानां सृष्टिस्थित्यन्तकारिणम्  | 
विदुस्त्वां राजशार्दूल रघुवंशविवर्धन  ॥  35-42
इक्ष्वाकूणामयं  वाम्शत्वया राम महामते  |
दिवो मार्गो यथा नूनं सवित्रा पावनीकृतः  ॥  35-43
एवं ब्रुवाणं तं रामो मुनिं नत्वा पुनः पुनः ।
अब्रवीन्मधुरं वाक्यं विनयावनतो नृप  ॥  35-44
अगस्त्य मुनिशार्दूल  ब्रह्मन्साक्षात्पिता यथा  |
संरक्षिता वयं सर्वे युष्माभिर्दण्डकावने  ॥  35-45
कृपया तव विप्रेन्द्र  पौलस्त्यं जितवानहम्  |
त्वया दत्तौ मुनिश्रेष्ठ  तूणी चाक्षयसायकौ  ॥  35-46
खड्गो दत्तो जितामित्रो  लक्ष्मणस्य महात्मनः  |
तेनैवेन्द्रजितं हत्वा त्वया संरक्षितो रणे  ॥  35-47            
सीता संरक्षिता तात राक्षसीगणसेविता  |
अदृष्टा राक्षसैर्मूर्खैः  कृपया तव सुव्रत  ॥  35-48
भूयोऽपि दर्शनं  प्राप्ता त्वया मुनिवरोत्तमम्  |
अत्र किं करणीयं मे तद्ब्रूहि करवाण्यहम्  ॥  35-49

वैशंपायन उवाच  

सुधासारमयं वाक्यं  श्रुत्वा प्रीतो मुनीश्वरः  |
उवाच राम धर्मज्ञं   वदतां वरमव्ययम्  ॥  35-50
गायत्र्याख्या शिला चेयं  सर्वपापप्रणाशिनी  |
आयास्तु पुरतो राजन्कर्तव्या तु गवाकृतिः  |
कुरु गोप्रसरं तस्याः  कुक्षौ सिद्धिं गमिष्यसि  ॥  35-51
तथेति मुनिवाक्येन  प्रीतो रघुकुलोत्तमः  |
गां तु स्वर्णमयीं कृत्वा तस्याः कुक्षौ प्रविश्य च  |
दानानि च बहून्यत्र  ब्राह्मणेभ्यो ददौ नृपः  ॥  35-52
ऋषयोऽपि कपीन्द्राश्च राक्षसा भीमदर्शनाः  |
कृत्वा गोप्रसरं सर्वे पापैस्तत्र विमोचिताः  ॥    35-53
शिवलिङ्गप्रतिष्ठां च कृत्वा तत्र मुनीश्वरैः  |
पूजयित्वा तु धर्मात्मा गायत्र्याख्यां शिलां गत  ॥  35-56
लक्ष्मणः पूजयामास  शंकरं दक्षिणे तटे  |
वानरांश्चैव रक्षांसि पूजयामासुरव्ययम्  ॥  35-57
दक्षिणे लक्ष्मणक्षेत्रमुत्तरे  राघवस्य च  |
सेव्यमानं सदा  देवैर्भुक्तिमुक्तिफलप्रदम्  ॥  35-58
गायत्र्युपलमध्यस्थो रामो रघुकुलोत्तमः  |
अगस्त्यं प्राह धर्मात्मा  कृताञ्जलिपुटस्तदा  ॥  35-59
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद  |
इयं शिला तु गायत्र्या  नाम्ना ख्यातिं कथं ययौ ।
नूनं तत्तु भवान्वेत्ति कृपया वद सुव्रत  ॥  35-60

अगस्त्य उवाच 

पुराः वृत्रवधं कृत्वा सुत्रामा रघुनन्दन  |
तद्दोषपरिहारार्थम् कावेर्यां स्नातुमागतः  ॥  35-61
ब्रह्मणो वचनाद्राम गायत्रीं वेदमातरम्  |
अस्यां शिलायमारुह्य जजाप च चतुर्युगम्  ॥  35-61
सांनिध्यमकरोद्देवी गायत्री द्विजवन्दिता  |
तमब्रवीन्महाभाग मरुत्वन्तमरिंदमम्  ॥  35-62
तृप्ताहं तव सुत्रामंस्तपसा तोषितास्मय्हम्  |
वरं वरय भद्रं ते  वरदाहमिहागता  ॥  35-63

इन्द्र उवाच  

वृत्रस्य निधनोद्देवि महापापमुपस्थितम्  |
तद्दोषपरिहारार्थं त्वं मयोपासितानघे  ॥  35-64
अघं मे नाशयः क्षिप्रं  पाहि मां स्वपुरे शुभे  |
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं  कुरु मे सर्वमङ्गळे  ॥  35-65

गायत्र्युवाच  

तथा भवतु धर्मिष्ठ त्वया या सेविता शिला  |
गायत्री नामतो  वज्रिँल्लोके  ख्यातिं गमिष्यति  ॥  35-66
महापातकयुक्तो वा युक्तो वा सर्वपातकैः  |
अत्र जप्त्वा दिवं याति गतपापो महामते  ॥  35-67
इति तस्मै वरं दत्त्वा गायत्री तु तिरोधते  |
तस्माद्राघव जप्या सा गायत्री लोकवन्दिता  ॥  35-68
ब्रह्मपुत्रो हि पौलस्त्यत्वया  वै निहतो रणे  |
तद्दोषपरिहारार्थं गायत्र्यास्तु जपं कुरु  ॥  35-69

राम उवाच  

तथा करोमि भगवंस्त्वद्वचो मे हितं शुभम्  |
अयोध्यामृषिभिः सार्धं  गन्तुमद्य त्वमर्हसि  |
यास्ये वानरमुख्यैश्च  सार्धं रक्षोगणैः प्रभो  ॥  35-70

भीष्म उवाच  

इत्युक्त्वा तं नम्स्कृत्य पुनः स्नात्वा युधिष्ठिर  |
छन्दसां मातरं जप्त्वा पुनर्दानानि दत्तवान्  ॥  35-71
अगस्त्यो  भगवानाह धरमज्ञं सत्यसंगरम्  |
हरन्तं सर्वसंतापं  देहिनामीश्वरं शुभम्  ॥  35-72
तथा कुरु रघुश्रेष्ठ यास्ये पश्चाद्द्विजेः सह  |
स्नात्वात्र  ऋषिभिः सार्धं जप्त्वा वै वएदमातरम्  ॥  35-73
इति मुनिवचनं निशम्य रामो
भुजविजितं विमानमेत्य सर्वैः  |
सपदि समुपगतवानयोध्यां  
मुनिवरनिकरैरभिष्टुतात्मा  ॥  35-74
स्नाता नरा ह्यत्र महाघसंयुता  
दिवं प्रयान्त्येव कुमार्गगा अपि  |
तस्मादियं  पाण्डव दुर्लभा भुवि  
गङ्गा यथा ह्युत्तरदेशगामिनी  ॥  35-75
अश्वमेधसहस्रं हि सविता त्वजयन्नृप  |
तेन पुण्यप्रभावेन  सहस्रांशुरभूत्प्रभुः  ॥  35-76

युधिष्ठिर उवाच  

श्रीमता राघवेणेयं  तप्तहाटकनिर्मिता  |
दृषद्रूपं समास्थाय  दृश्यते धेनुरुत्तमा  |
एतन्मे कथ्यतां तात  पापघ्नी पापनाशिनी  ॥  35-77

भीष्म उवाच  

क्रूराः कलौ युगे  राजन्प्रभविष्यन्ति  हिंसका  |
मत्वैवं मतिमान्विद्वानगस्त्यः  कृतवान्दृषत्  |
तस्मादगस्त्यशापेन दृषद्रूपमुपागता  ॥  35-78
पापानां नाशिनी धेनुर्दुर्लभा  पापिनां कलौ  ॥  35-79
वाञ्चितर्थप्रदा देवी कावेरी पापनाशिनी  |
शिला मोक्षप्रदा ह्येषा गायत्र्याख्या  युधिष्ठिर  ॥  35-80
महापातयुक्तो वा यो वा को वा नृपोत्तम  |
मुच्यते सर्वपापेभ्यो रामलिङ्गस्य दर्शनात्  ॥  35-81
य इदं पुण्यमाख्यानं राघवेन्द्रस्य चेष्ठितम्  |
श्रुत्वा पापविनिर्मुक्तो यानारूढो दिवं व्रजेत्  ॥  35-82


March 14, 2009