Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 36 अर्कपुष्करिणीप्रशंसा भीष्म उवाच अत उर्ध्वं प्रवक्ष्यामि ह्यर्कपुष्करिणीं नृप । यस्याः श्रवणमात्रेण नरः पापैः प्रमुच्यते ॥ 36-1 अर्कपुष्करिणीतीरं गतानां सर्वदेहिनाम् । नश्यन्ति सर्वपापानि स्नातानां किमिहोच्यते ॥ 36-2 पुरा विभावसुर्धीमांस्तपस्तेपे सुदुश्चरम् । तपसा तोषितो रुद्रः सांनिध्यमगमत्प्रभुः ॥ 36-3 तं निरीक्ष्य तपस्यन्तं दिवाकरमरिंदमम् । प्राह गम्भीरया वाचा पार्वतीपतिरव्ययः ॥ 36-4 सवितः पश्य मां देवमुमापतिमरिंदमम् । वाञ्चितार्थप्रदं विद्धि तपसा तोषितं तव ॥ 36-5 एवमुक्तो महातेजाश्चण्डांशुश्च महामतिः । प्रणम्य शूलिनं देवं सविता स्तौति शंकरम् ॥ 36-6 आदित्य उवाच नमः शिवाय रुद्राय देवानां पतये नमः । ईशाय विष्णुरूपाय शूलिने परमात्मने ॥ 36-7 नमः शर्वाय देवाय शंकराय नमो नमः । भूतेशाय नमस्तुभ्यं गिरीशाय नमो नमः ॥ 36-8 मृतुंजय विरूपाक्ष नमस्ते वेदरूपिणे । नमः पिनाकहस्ताय कृत्तिवासाय ते नमः ॥ 36-9 भूताय भूतरूपाय भूतेशाय नमो नमः । उग्राय भीमरूपाय श्रीकण्ठाय नमो नमः ॥ 36-10 चन्द्रचूडामणे तुभ्यं वामदेवाय ते नमः । कृशानुरेतसे तुभ्यं सर्वज्ञाय नमो नमः ॥ 36-11 त्रिपुरान्तक नम्स्तेऽस्तु मृत्युरूपाय ते नमः । धर्माय धर्मरूपाय सुधर्मपतये नमः ॥ 36-12 यज्ञाय यज्ञारूपाय यज्ञानां फलदायिने । वेदमूर्ते नमस्तुभ्यं ब्रह्मविष्णुशिवात्मने ॥ 36-13 एवं स्तुत्वा वरं वव्रे नन्दिवाहनमव्ययं ॥ 36-14 आदित्य उवाच त्रयाणामपि मूर्तीनां शक्तिं मे शंकर प्रभो । देहि देहभृतां मोक्षं मामेव स्तुवतां सदा ॥ 36-15 मया कृतमिदं स्तोत्रं शृण्वतां वदतामपि । सर्वपापक्षयं देव कुर्वस्यास्तीरवासिनाम् ॥ 36-16 स्नातानामत्र कावेर्यामाख्यानं शृण्वतामपि । एतान्सर्वान्पशुपते देहि मे करुणाकर ॥ 36-17 इति स्तुतो महादेवो दत्त्वा तस्मै वरान्बहून् । तथास्त्विति तमामन्त्र्य भूतैः सह तिरोधते ॥ 36-18 स भानुस्तत्र तं देवं चिरमराध्य भक्तितः । क्रतुं पशुपतेरिष्ट्वा ह्यश्वमेधमनेकशः ॥ 36-19 प्रीणयित्वा तदा देवान्पुरंदरपुरोगमान् । त्रिदशैः प्रार्थमनोऽसौ पुरंदरपुरं ययौ ॥ 36-20 सर्वतेजोमयम् दृष्ट्वा ह्यदितेरात्मसंभवम् । यष्टुं तत्र समाजग्मुः कावेर्यास्तटमुत्तमम् ॥ 36-21 अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा बहुलदक्षिणैः । ईशानं प्रीणयित्वा ते द्योतमाना दिवं ययुः ॥ 36-22 भस्मानि तत्र दृश्यन्ते ह्यद्यापि मनुजेश्वर । तैरालेपितसर्वङ्ग सर्वपापैः प्रमुच्यते ॥ 36-23 आराद्य तत्र वै देवं बहवो मनुजेश्वर । स्वर्गं प्रपेदिरे पूर्वमद्यापि मनुजेश्वर ॥ 36-24 शूलपाणिनमुद्दिश्य मुक्त्यर्थं मनुजोत्तमाः । जमदग्निर्भरद्वाजः कचः कण्वो युधिष्ठिर ॥ 36-25 एते वै द्विजमुख्याश्च तपः कुर्वन्ति चाधुना । शान्ता जितारिशड्वर्गा ह्यदृष्टाः पापकर्मभिः ॥ 36-26 करोति यः सदा स्नानमर्कपुष्करिणीतटे । मासमेकं नृपश्रेष्ठ तस्य मोक्षो भवेद्द्रुवम् ॥ 36-27 कावेर्यां स्नाति यो विद्वानर्कनाथस्य संनिधौ । सूर्यलोकमवाप्नोति ह्यादित्यकृपया नृप ॥ 36-28 अत्र स्नाता पापिनोऽपि ज्वलनार्कसमप्रभाः । पितृमातृकुलैः सार्धं ब्रह्मलोकं व्रजन्ति हि ॥ 36-29 तत्र स्नानप्रभावेन तपसा परमेष्ठिना । प्रापिता सूर्यलोकं तु सूर्यरक्षार्थमादृता । त्वं चासौ मारुतिर्भीमः सव्यसाची यमौ नृप ॥ 36-30 अर्कपुष्करिणीस्नानम् कुरुध्वं वै द्विजैः सह ॥ 36-31 प्रीतोऽसौ भास्करो देवः सर्वदेवाभिपूजितः । स्वस्थानं स्नानमात्रेण सर्वान्कामान् प्रयच्छति ॥ 36-32 कलौ तु दुर्लभं नॄणां पापिनां मनुजेश्वर । अर्कपुष्करिणीस्नानं प्राप्यते पुण्यकर्मभिः ॥ 36-33 यज्ञभुक्सर्वगो विष्णुः कर्मणां फलदायकः । स्नानेन तपसा यज्ञै रवेस्तुष्टो जनार्धनः ॥ 36-34 कालमूर्तिधरं दिव्यं ब्रह्मणः कालकारकम् । उदयान्तकरं दिव्यं वेदमण्डलमध्यगम् ॥ 36-35 सप्ताश्वयुग्यं देवालिसेवितं ब्रह्मकोटिभिः । तप्तहाटकरत्नैश्च चित्रितं ब्रह्ममूर्तिमत् ॥ 36-36 स्वरथं लोकरक्षार्थं ददौ तस्य जनार्धनः । स एव वेत्ति भगवान्स्नातानामत्र वै फलम् । न वेद्मि राजशार्दूल नारदोऽप्येवमब्रवीत् ॥ 36-37 अथ वै संप्रवक्ष्यामि कावेर्योस्तीर्थमुत्तमम् । यस्य श्रवणमात्रेण नरः पापैः प्रमुच्यते ॥ 36-38 कण्वतीर्थं प्रवक्ष्यामि कावेर्याश्चोत्तरे तटे । कण्वस्य चरितं राजन्सर्वमङ्गलदायकम् ॥ 36-39 कण्वाश्रमसमीपे तु कावेर्यां स्नाति यो नरः । स मुक्तः सर्वपापेभ्यो यानारूढो दिवं व्रजेत् ॥ 36-40 अत्राश्चर्यतमं पुण्यमितिहासं पुरातनम् । वक्ष्यामि भरतश्रेष्ठ सर्वपापप्रणाशनम् ॥ 36-41 कावेर्यास्तु नदीतीरे हैमवत्यास्तु संगमे । पुरं हैमवतं नाम सर्वैश्वर्यसमन्वितम् ॥ 36-42 चित्रकेतुसुतः श्रीमान्व्याघ्रकेतुः प्रतापवान् । रैवतस्य मनोर्वंशे संजातो हेमभूषणः ॥ 36-43 वह्न्यर्कपुष्करिण्योस्तु मध्यं परमपावनम् । यज्ञवाटं चकारासौ व्याघ्रकेतुर्महामतिः ॥ 36-44 राजसूयशतम् धीमानश्वमेधशतं नृप । अकरोद्भृगुणा सार्धं गुरुणा वशिना वशी ॥ 36-45 कन्वाय ब्रह्मविदुषे स राजा वदतां वरः । ग्रामाणामेकपञ्चाशद्दक्षिणार्थम् प्रदत्तवान् ॥ 36-46 तस्य भृत्यो वसुर्नाम ब्राह्मणो वेदपारगः । बाल्यात्प्रभृति शिष्यश्च ह्यनुकूलार्थविद्बुधः ॥ 36-47 ग्रामाणां चैव सर्वेषामाधिपत्यं चकार ह । वञ्चयित्वा मुनिवरं निष्काणं तु शतत्रयम् ॥ 36-48 कृष्यंशैरर्जयामास सहस्रं राजसत्तम । चोरतस्करदुर्वृत्तैस्तद्धनं तु विनाशितम् ॥ 36-49 पापानां पाण्डवश्रेष्ठ पात्रमासीद्द्विजोत्तमः । तथापि मन्युं न प्राप कण्वो वेदविदां वरः ॥ 36-50 स निर्जितेन्द्रियग्रामः समलोष्टाश्मकाञ्चनः । शिष्याणां चैव सर्वेषां ददौ ग्रामान्पृथक्पृथक् । सोऽतितिष्टत्सर्वधर्मज्ञो निर्द्वन्द्वो गतकल्मषः ॥ 36-51 स वसुश्चाल्पकालेन गुरुद्रोहात्कुबुद्धिमान् । पञ्चत्वमगमद्राजंस्तेषु तेषु स्थितेषु च ॥ 36-52 विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात् । आदौ पपात तामिश्रे व्याघ्रशूलं ततः परम् ॥ 36-53 तप्तकुम्भं तप्तशूलम् तप्तसैकतमज्जनम् । कृमिभोजनमत्युग्रं वृकराक्षसभक्षणम् ॥ 36-54 एतान्सर्वान्महाघोरान्नरकाननुभूय च । षष्टिवर्षसहस्राणि तदन्ते ब्रह्मराक्षसः ॥ 36-55 तत्रापि युगपर्यन्तं तदन्ते वृषलोऽभवत् । जातिस्मरणसंपन्नः सदा देवप्रपूजकः । उद्युक्तः सर्वथा राजन्कण्वं पुनरथागमत् । नमस्कृत्य द्विजवरं प्राञ्जलि पुरतः स्थितः ॥ 36-56 तमब्रवीन्महाभाग पाहि मां मुनिपुंगवः । त्वत्पादकमलादन्या गतिर्मम न विद्यते ॥ 36-57 रक्ष मां नरके मग्नं दैवयोगात्विनिर्गतम् । दीनं कृतघ्नं दुर्वृत्तं ब्रह्मद्रव्यापहारकम् ॥ 36-58 भीष्म उवाच एतच्छ्रुत्वा द्विजशेष्ठः शूद्रस्य करुणां गिरम् । दृष्ट्वा तमब्रवीद्विद्वांस्तस्य निर्वेदकारणम् ॥ 36-59 कण्व उवाच । अवैमि तेऽधुना वृत्तं भो शूद्रः प्राकृतः खलु । तद्दोषपरिहरार्थमुपायं ते वदामि च ॥ 36-60 ईश्वरं सर्वभूतानां कर्तारं भुवनेश्वरम् । अमुं पुरातनं देवं शूलपाणिमरिंदम ॥ 36-61 त्रिकालमर्चयान्नित्यं प्रदक्षिणपुरःसरम् । जन्मान्तरशतैः पापैर्विमुक्तो ध्रुवमेष्यसि ॥ 36-62 तथेति तं नमस्कृत्य नाम्ना वै शूद्रशूलकः । त्रींशदब्दत्रयं राजन्कुर्वाणो देवपूजनम् ॥ 36-63 स्नात्वा स्नात्वा पुनः स्नात्वा कावेर्यां भक्तिमान्दृधम् । पूजयमास राजेन्द्रं तदा निष्कल्मषोऽभवत् । पूजयित्वा चिरं कालं धर्मतो धर्मनन्दन ॥ 36-64 स्नात्वा कदाचित्कावेर्यां देवदेवस्य चाग्रतः । दिष्टान्तमाययौ शूद्रो नमस्कारात्प्रकाशितः ॥ 36-65 दिव्यं विमानमारुह्य देवगन्धर्वसेवितः । अप्सरोगणसंकीर्णो मुनिमेनमथाब्रवीत् ॥ 36-66 भगवन्मुनिशार्दूल सिद्धोऽहं त्वत्प्रसादतः । ते कीर्तिलोकविख्याता भविष्यति नमोऽस्तु ते ॥ 36-67 एकाहमपि यः कुर्वन्पूजनं तु पिनाकिनः । स्नात्वा प्रदक्षिणं कृत्वा तस्य मोक्षो भविष्यति ॥ 36-68 देवस्यास्य पुरो विद्वान्कावेर्यां स्नाति यो नरः । तस्य मुक्तिर्भवेच्छुद्धा मया दृष्टा हि संप्रति ॥ 36-69 मया वसूनि सर्वाणि पूर्वं त्वपहृतानि ते । तत्सर्वं क्षम्यतां विप्र भूयो भूयो नमोऽस्तु ते ॥ 36-70 इत्युक्त्वा देवकुसुमैरभिषिच्य मुनिं प्रभुम् । भूतसंघैः परिवृतः शिवसायूज्यमाप्तवान् ॥ 36-71 प्रदक्षिणनमस्कारं यः कुर्यात्स्नानपूर्वकम् । तस्य मुक्तिर्भवेद्पार्थ कावेर्यां नात्र संशयः ॥ 36-72 वह्न्यर्कपुष्करिण्योस्तु स्नातानां तीर्थ उत्तमे । मुक्तिरेव भवेद्राजन्हैमवत्यास्तु संगमे ॥ 36-73 संगमे हैमवत्यास्तु कावेर्याश्च महाजले । स्नातानां ब्रह्मणो लोकं स्थिरमाह च नारदः ॥ 36-74 एकवारं तु यः स्नायात्कावेरीहैमसंगमे । जन्मान्तरकृतैः पापैर्मुच्यते नात्र संशयः ॥ 36-75 यज्ञदत्तः पुरा विद्वान्निर्धनो ब्रह्मवित्तमः । सर्वतीर्थेषु स स्नात्वा पितॄण्संतर्प्य वारिणा ॥ 36-76 पितरो मे न तृप्ताः स्युरिति मत्वा सुबुद्धिमान् । कावेरीहैमवत्यास्तु संगमं प्राप्तवान्द्विजः ॥ 36-77 स्नात्वा जप्त्वाः तथा देवान्प्रीणयित्वा तु तर्पणैः । उद्दिश्य स्वपितॄंस्तत्र निवापं दत्तवान्किल ॥ 36-78 गोत्रनामानि संकीर्त्य निवापे दत्तमात्रके । मूर्तिमन्तः पितृगणा ह्यग्रे तस्थुश्च संगमे ॥ 36-79 अब्रुवीन्विप्रशार्दूलं यज्ञदत्तमकल्मषं । पितर प्रीतिमापन्ना दिव्यरूपधरामलाः ॥ 36-80 पितरः ऊचुः । अद्य तृप्ताः स्म वत्सं त्वं कावेरीहेमसंगमे । निवापं दत्तवानस्मानुद्दिश्य हि शुभे जले ॥ 36-81 तस्मात्प्रीताः स्म ते वत्स सर्वसंपद्भविष्यति । ब्रह्मणो लोकमायामो यत्र गत्वा न शोचति ॥ 36-82 इत्युक्त्वा पितरः सर्वे यज्ञदत्तमकल्मषम् । तिरोऽभवन्स विप्रेन्द्रो विस्मयं परमं गतः ॥ 36-83 देहावसानपर्यन्तं स विप्रो भार्यया सह । पुत्रपौत्रैः परिवृतः सर्वान्कामानवाप्तवान् ॥ 36-84 देहावसानसमये सुरलोकेषु पूजितः । ततो वै भुवमासाद्य चक्रवर्ती ह्यजायते ॥ 36-85 स विप्रः पुत्रपौत्रैश्च भुक्त्वाः स्वर्लोकमाप्तवान् । ततो वै भुवमासाद्य चक्रवर्तीह जायते ॥ 36-86 हेमभूषणनाम्नासौ विख्यातो दिवि भूपते । पुरं हैमवतं नाम्न चक्रे राजन्स्वनामतः ॥ 36-87 तत्र दिव्यक्रतूनिष्ट्व सर्वान्देवान्प्रपूज्य च । वर्षाणामयुतं श्रीमान्प्रजा धर्मेण पालयत् ॥ 36-88 इष्ट्वा तु विविधान्यज्ञान्प्रजा धर्मेण पालयन् । अन्ते जगाम भवनं विष्णोः सर्वात्मनः प्रभोः । तत्र भोगांश्चिरं भुक्त्वा तत्रैव स प्रमुच्यते ॥ 36-89 तस्मात्सेव्या त्वया राजन्कावेरी हैमसंगमे । पितरस्तृप्तिमेष्यन्ति तव मुक्तिर्भविष्यति ॥ 36-90 य इदं पुण्यमाख्यानं कावेरीहेमसंगमे । श्रुत्वा पापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ 36-91 March 15, 2009