Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  36

अर्कपुष्करिणीप्रशंसा

भीष्म उवाच  

अत उर्ध्वं प्रवक्ष्यामि ह्यर्कपुष्करिणीं नृप   |
यस्याः श्रवणमात्रेण नरः पापैः प्रमुच्यते   ॥   36-1
अर्कपुष्करिणीतीरं गतानां सर्वदेहिनाम्  |
नश्यन्ति सर्वपापानि स्नातानां किमिहोच्यते  ॥  36-2
पुरा  विभावसुर्धीमांस्तपस्तेपे सुदुश्चरम्  |
तपसा तोषितो रुद्रः सांनिध्यमगमत्प्रभुः  ॥  36-3
तं निरीक्ष्य तपस्यन्तं दिवाकरमरिंदमम्  |
प्राह गम्भीरया वाचा पार्वतीपतिरव्ययः  ॥  36-4
सवितः  पश्य मां देवमुमापतिमरिंदमम्  |
वाञ्चितार्थप्रदं  विद्धि तपसा तोषितं तव  ॥  36-5
एवमुक्तो महातेजाश्चण्डांशुश्च महामतिः  |
प्रणम्य शूलिनं देवं सविता स्तौति शंकरम्  ॥  36-6

आदित्य उवाच  

नमः शिवाय रुद्राय देवानां पतये नमः  |
ईशाय  विष्णुरूपाय  शूलिने परमात्मने  ॥  36-7
नमः शर्वाय देवाय शंकराय नमो नमः ।
भूतेशाय नमस्तुभ्यं गिरीशाय नमो नमः  ॥  36-8
मृतुंजय विरूपाक्ष नमस्ते वेदरूपिणे  |
नमः पिनाकहस्ताय कृत्तिवासाय ते नमः  ॥  36-9
भूताय भूतरूपाय भूतेशाय नमो नमः  |
उग्राय भीमरूपाय श्रीकण्ठाय नमो नमः  ॥  36-10
चन्द्रचूडामणे तुभ्यं वामदेवाय ते नमः  |
कृशानुरेतसे तुभ्यं सर्वज्ञाय नमो नमः  ॥  36-11
त्रिपुरान्तक नम्स्तेऽस्तु मृत्युरूपाय ते नमः  |
धर्माय धर्मरूपाय सुधर्मपतये नमः  ॥  36-12
यज्ञाय यज्ञारूपाय यज्ञानां  फलदायिने  |
वेदमूर्ते नमस्तुभ्यं ब्रह्मविष्णुशिवात्मने  ॥  36-13
एवं स्तुत्वा वरं वव्रे  नन्दिवाहनमव्ययं  ॥  36-14

आदित्य उवाच  

त्रयाणामपि मूर्तीनां शक्तिं मे शंकर प्रभो  |
देहि देहभृतां मोक्षं मामेव स्तुवतां सदा ॥  36-15
मया कृतमिदं स्तोत्रं शृण्वतां वदतामपि  |
सर्वपापक्षयं देव कुर्वस्यास्तीरवासिनाम्  ॥  36-16
स्नातानामत्र कावेर्यामाख्यानं शृण्वतामपि  |
एतान्सर्वान्पशुपते देहि मे करुणाकर  ॥  36-17
इति स्तुतो महादेवो दत्त्वा तस्मै वरान्बहून्  |
तथास्त्विति तमामन्त्र्य भूतैः सह तिरोधते  ॥  36-18
स भानुस्तत्र तं देवं चिरमराध्य   भक्तितः  |
क्रतुं पशुपतेरिष्ट्वा  ह्यश्वमेधमनेकशः  ॥  36-19
प्रीणयित्वा तदा देवान्पुरंदरपुरोगमान्  |
त्रिदशैः प्रार्थमनोऽसौ पुरंदरपुरं ययौ  ॥  36-20
सर्वतेजोमयम् दृष्ट्वा  ह्यदितेरात्मसंभवम्  |
यष्टुं तत्र समाजग्मुः कावेर्यास्तटमुत्तमम्  ॥  36-21
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा बहुलदक्षिणैः  |
ईशानं प्रीणयित्वा  ते द्योतमाना दिवं ययुः  ॥  36-22
भस्मानि तत्र दृश्यन्ते ह्यद्यापि मनुजेश्वर  |
तैरालेपितसर्वङ्ग सर्वपापैः प्रमुच्यते  ॥  36-23
आराद्य तत्र वै देवं  बहवो मनुजेश्वर  |
स्वर्गं प्रपेदिरे पूर्वमद्यापि मनुजेश्वर  ॥  36-24
शूलपाणिनमुद्दिश्य  मुक्त्यर्थं मनुजोत्तमाः  |
जमदग्निर्भरद्वाजः कचः कण्वो युधिष्ठिर  ॥  36-25
एते वै द्विजमुख्याश्च तपः कुर्वन्ति चाधुना  |
शान्ता जितारिशड्वर्गा ह्यदृष्टाः पापकर्मभिः  ॥  36-26
करोति यः सदा स्नानमर्कपुष्करिणीतटे ।
मासमेकं नृपश्रेष्ठ तस्य मोक्षो भवेद्द्रुवम्  ॥  36-27
कावेर्यां स्नाति यो विद्वानर्कनाथस्य संनिधौ  |
सूर्यलोकमवाप्नोति ह्यादित्यकृपया नृप  ॥  36-28
अत्र स्नाता पापिनोऽपि ज्वलनार्कसमप्रभाः  |
पितृमातृकुलैः सार्धं ब्रह्मलोकं व्रजन्ति हि  ॥  36-29
तत्र स्नानप्रभावेन तपसा परमेष्ठिना  |
प्रापिता सूर्यलोकं तु सूर्यरक्षार्थमादृता  |
त्वं चासौ मारुतिर्भीमः सव्यसाची यमौ नृप  ॥  36-30
अर्कपुष्करिणीस्नानम् कुरुध्वं वै द्विजैः सह  ॥  36-31
प्रीतोऽसौ भास्करो देवः  सर्वदेवाभिपूजितः  |
स्वस्थानं स्नानमात्रेण सर्वान्कामान् प्रयच्छति  ॥  36-32
कलौ तु दुर्लभं नॄणां  पापिनां मनुजेश्वर  |
अर्कपुष्करिणीस्नानं  प्राप्यते पुण्यकर्मभिः  ॥  36-33
यज्ञभुक्सर्वगो विष्णुः कर्मणां फलदायकः  |
स्नानेन तपसा यज्ञै रवेस्तुष्टो जनार्धनः  ॥ 36-34
कालमूर्तिधरं दिव्यं  ब्रह्मणः कालकारकम्  |
उदयान्तकरं दिव्यं  वेदमण्डलमध्यगम्  ॥  36-35
सप्ताश्वयुग्यं देवालिसेवितं ब्रह्मकोटिभिः  |
तप्तहाटकरत्नैश्च चित्रितं ब्रह्ममूर्तिमत् ॥  36-36
स्वरथं लोकरक्षार्थं ददौ तस्य जनार्धनः  |
स एव वेत्ति भगवान्स्नातानामत्र वै फलम्  |
न वेद्मि राजशार्दूल नारदोऽप्येवमब्रवीत्  ॥  36-37
अथ वै संप्रवक्ष्यामि कावेर्योस्तीर्थमुत्तमम्  |
यस्य श्रवणमात्रेण नरः पापैः प्रमुच्यते  ॥  36-38
कण्वतीर्थं प्रवक्ष्यामि  कावेर्याश्चोत्तरे  तटे  |
कण्वस्य चरितं राजन्सर्वमङ्गलदायकम्  ॥  36-39
कण्वाश्रमसमीपे तु कावेर्यां स्नाति यो नरः ।
स मुक्तः सर्वपापेभ्यो  यानारूढो दिवं व्रजेत्  ॥  36-40
अत्राश्चर्यतमं पुण्यमितिहासं पुरातनम्  |
वक्ष्यामि भरतश्रेष्ठ  सर्वपापप्रणाशनम्  ॥  36-41
कावेर्यास्तु नदीतीरे हैमवत्यास्तु संगमे  |
पुरं हैमवतं नाम सर्वैश्वर्यसमन्वितम्  ॥  36-42
चित्रकेतुसुतः श्रीमान्व्याघ्रकेतुः प्रतापवान्  |
रैवतस्य मनोर्वंशे संजातो हेमभूषणः  ॥  36-43
वह्न्यर्कपुष्करिण्योस्तु मध्यं परमपावनम्  |
यज्ञवाटं चकारासौ  व्याघ्रकेतुर्महामतिः  ॥  36-44
राजसूयशतम् धीमानश्वमेधशतं नृप  |
अकरोद्भृगुणा सार्धं  गुरुणा वशिना वशी  ॥  36-45
कन्वाय ब्रह्मविदुषे  स राजा वदतां वरः  |
ग्रामाणामेकपञ्चाशद्दक्षिणार्थम् प्रदत्तवान्  ॥  36-46
तस्य भृत्यो वसुर्नाम ब्राह्मणो वेदपारगः  |
बाल्यात्प्रभृति शिष्यश्च ह्यनुकूलार्थविद्बुधः  ॥  36-47  
ग्रामाणां चैव सर्वेषामाधिपत्यं चकार ह  |
वञ्चयित्वा मुनिवरं  निष्काणं तु शतत्रयम्  ॥  36-48
कृष्यंशैरर्जयामास सहस्रं राजसत्तम  |
चोरतस्करदुर्वृत्तैस्तद्धनं  तु विनाशितम्  ॥  36-49
पापानां पाण्डवश्रेष्ठ पात्रमासीद्द्विजोत्तमः  |
तथापि मन्युं न प्राप  कण्वो वेदविदां वरः  ॥  36-50
स निर्जितेन्द्रियग्रामः  समलोष्टाश्मकाञ्चनः  |
शिष्याणां  चैव सर्वेषां  ददौ  ग्रामान्पृथक्पृथक्  |
सोऽतितिष्टत्सर्वधर्मज्ञो निर्द्वन्द्वो गतकल्मषः  ॥  36-51
स वसुश्चाल्पकालेन गुरुद्रोहात्कुबुद्धिमान्  |
पञ्चत्वमगमद्राजंस्तेषु तेषु स्थितेषु च  ॥  36-52
विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात्  |
आदौ पपात तामिश्रे  व्याघ्रशूलं ततः परम्  ॥  36-53
तप्तकुम्भं तप्तशूलम्   तप्तसैकतमज्जनम्  |
कृमिभोजनमत्युग्रं  वृकराक्षसभक्षणम्  ॥  36-54
एतान्सर्वान्महाघोरान्नरकाननुभूय च  |
षष्टिवर्षसहस्राणि  तदन्ते ब्रह्मराक्षसः  ॥  36-55
तत्रापि युगपर्यन्तं  तदन्ते वृषलोऽभवत्  |
जातिस्मरणसंपन्नः सदा देवप्रपूजकः  |
उद्युक्तः सर्वथा राजन्कण्वं पुनरथागमत्  |
नमस्कृत्य द्विजवरं प्राञ्जलि पुरतः स्थितः  ॥  36-56
तमब्रवीन्महाभाग पाहि मां मुनिपुंगवः  |
त्वत्पादकमलादन्या  गतिर्मम न विद्यते  ॥  36-57
रक्ष मां नरके मग्नं  दैवयोगात्विनिर्गतम्  |
दीनं कृतघ्नं दुर्वृत्तं ब्रह्मद्रव्यापहारकम्  ॥  36-58

भीष्म उवाच  

एतच्छ्रुत्वा द्विजशेष्ठः शूद्रस्य करुणां गिरम्  |
दृष्ट्वा  तमब्रवीद्विद्वांस्तस्य निर्वेदकारणम् ॥  36-59


कण्व उवाच  |

अवैमि तेऽधुना वृत्तं भो शूद्रः प्राकृतः खलु  |
तद्दोषपरिहरार्थमुपायं ते वदामि च  ॥  36-60
ईश्वरं सर्वभूतानां  कर्तारं भुवनेश्वरम्  |
अमुं पुरातनं देवं  शूलपाणिमरिंदम  ॥  36-61
त्रिकालमर्चयान्नित्यं  प्रदक्षिणपुरःसरम्  |
जन्मान्तरशतैः पापैर्विमुक्तो  ध्रुवमेष्यसि  ॥  36-62
तथेति तं नमस्कृत्य नाम्ना वै शूद्रशूलकः  |
त्रींशदब्दत्रयं  राजन्कुर्वाणो देवपूजनम्  ॥  36-63
स्नात्वा स्नात्वा पुनः स्नात्वा कावेर्यां भक्तिमान्दृधम्  |
पूजयमास राजेन्द्रं  तदा निष्कल्मषोऽभवत्  |
पूजयित्वा चिरं कालं धर्मतो धर्मनन्दन  ॥  36-64
स्नात्वा कदाचित्कावेर्यां देवदेवस्य चाग्रतः  |
दिष्टान्तमाययौ  शूद्रो नमस्कारात्प्रकाशितः  ॥  36-65
दिव्यं विमानमारुह्य  देवगन्धर्वसेवितः  |
अप्सरोगणसंकीर्णो मुनिमेनमथाब्रवीत्  ॥  36-66
भगवन्मुनिशार्दूल  सिद्धोऽहं त्वत्प्रसादतः  |
ते कीर्तिलोकविख्याता  भविष्यति नमोऽस्तु ते  ॥  36-67
एकाहमपि यः कुर्वन्पूजनं तु पिनाकिनः  |
स्नात्वा प्रदक्षिणं कृत्वा  तस्य मोक्षो भविष्यति  ॥  36-68
देवस्यास्य पुरो विद्वान्कावेर्यां स्नाति यो नरः  |
तस्य मुक्तिर्भवेच्छुद्धा मया दृष्टा हि संप्रति  ॥  36-69
मया वसूनि सर्वाणि  पूर्वं त्वपहृतानि ते  |
तत्सर्वं क्षम्यतां विप्र भूयो भूयो नमोऽस्तु  ते  ॥  36-70
इत्युक्त्वा देवकुसुमैरभिषिच्य मुनिं प्रभुम्  |
भूतसंघैः परिवृतः शिवसायूज्यमाप्तवान्  ॥  36-71
प्रदक्षिणनमस्कारं यः कुर्यात्स्नानपूर्वकम्  |
तस्य मुक्तिर्भवेद्पार्थ कावेर्यां नात्र संशयः  ॥  36-72
वह्न्यर्कपुष्करिण्योस्तु  स्नातानां तीर्थ उत्तमे  |
मुक्तिरेव भवेद्राजन्हैमवत्यास्तु संगमे  ॥  36-73
संगमे हैमवत्यास्तु कावेर्याश्च महाजले  |
स्नातानां ब्रह्मणो लोकं स्थिरमाह च नारदः  ॥  36-74
एकवारं तु यः स्नायात्कावेरीहैमसंगमे  |
जन्मान्तरकृतैः पापैर्मुच्यते नात्र संशयः  ॥  36-75
यज्ञदत्तः पुरा  विद्वान्निर्धनो  ब्रह्मवित्तमः  |
सर्वतीर्थेषु स स्नात्वा  पितॄण्संतर्प्य वारिणा  ॥  36-76
पितरो मे न तृप्ताः स्युरिति मत्वा सुबुद्धिमान्  |
कावेरीहैमवत्यास्तु संगमं  प्राप्तवान्द्विजः  ॥  36-77
स्नात्वा जप्त्वाः तथा देवान्प्रीणयित्वा तु तर्पणैः  |
उद्दिश्य स्वपितॄंस्तत्र निवापं दत्तवान्किल  ॥  36-78
गोत्रनामानि संकीर्त्य निवापे दत्तमात्रके  |
मूर्तिमन्तः पितृगणा ह्यग्रे तस्थुश्च संगमे  ॥  36-79
अब्रुवीन्विप्रशार्दूलं यज्ञदत्तमकल्मषं  |
पितर प्रीतिमापन्ना दिव्यरूपधरामलाः  ॥  36-80



पितरः ऊचुः  |

अद्य तृप्ताः स्म वत्सं त्वं कावेरीहेमसंगमे  |
निवापं दत्तवानस्मानुद्दिश्य हि शुभे जले  ॥  36-81
तस्मात्प्रीताः स्म ते वत्स सर्वसंपद्भविष्यति  |
ब्रह्मणो लोकमायामो यत्र गत्वा न शोचति  ॥  36-82
इत्युक्त्वा पितरः सर्वे यज्ञदत्तमकल्मषम्  |
तिरोऽभवन्स विप्रेन्द्रो विस्मयं परमं गतः  ॥  36-83
देहावसानपर्यन्तं स विप्रो भार्यया सह  |
पुत्रपौत्रैः  परिवृतः  सर्वान्कामानवाप्तवान्  ॥  36-84
देहावसानसमये सुरलोकेषु पूजितः  |
ततो वै भुवमासाद्य चक्रवर्ती ह्यजायते  ॥  36-85
स विप्रः पुत्रपौत्रैश्च भुक्त्वाः स्वर्लोकमाप्तवान्  |
ततो वै भुवमासाद्य  चक्रवर्तीह जायते  ॥  36-86
हेमभूषणनाम्नासौ  विख्यातो दिवि भूपते  |
पुरं हैमवतं नाम्न चक्रे राजन्स्वनामतः  ॥  36-87
तत्र दिव्यक्रतूनिष्ट्व सर्वान्देवान्प्रपूज्य च  |
वर्षाणामयुतं श्रीमान्प्रजा धर्मेण पालयत्  ॥  36-88
इष्ट्वा तु विविधान्यज्ञान्प्रजा धर्मेण पालयन्  |
अन्ते जगाम भवनं विष्णोः सर्वात्मनः प्रभोः  |
तत्र भोगांश्चिरं भुक्त्वा तत्रैव स प्रमुच्यते ॥  36-89
तस्मात्सेव्या त्वया राजन्कावेरी हैमसंगमे  |
पितरस्तृप्तिमेष्यन्ति तव मुक्तिर्भविष्यति  ॥  36-90
य इदं पुण्यमाख्यानं कावेरीहेमसंगमे  |
श्रुत्वा  पापविनिर्मुक्तो ब्रह्मलोकं स गच्छति  ॥  36-91


March 15, 2009