Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 37 कावेरीकपिलासंगमप्रशंसा वैशंपायन उवाच प्रहृष्टात्मा महातेजा धर्मपुत्रो महामतिः । पुनरेव शुभं वाक्यं नम्स्कृत्वेदमब्रवीत् ॥ 37-1 ब्रूहि मे कपिलायाश्च कावेर्याः सम्गमे फलम् । यस्य श्रवणमात्रेण तृप्तिर्मे भवितानघ ॥ 37-2 भीष्म उवाच कावेर्याः कपिलायाश्च माहात्म्यं स्नानजं फलम् । वक्ष्यामि तव संप्रीत्यै शृणु नान्यमनाः प्रभो ॥ 37-3 कावेर्याः कपिलायाश्च संगमे वासिनः प्रभो । श्रीकण्ठस्य शिवस्यास्य कीर्तनं प्रवदामि ते ॥ 37-4 कावेरी पाविता येन नीलकण्ठेन शंभुना । स्नातानामग्रतस्तस्य कैवल्यं भवति प्रभो ॥ 37-5 कवेरकन्या कपिला स्मृता पापप्रणाशिनी । स्नातानां मोक्षदा देवी कपिला सर्वकामदा ॥ 37-6 क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् । कावेरीकपिलायोगं वदन्ति परमर्षयः ॥ 37-7 कावेरीकपिलातीरं ब्रह्माद्याः सर्वदेवताः । मुनयो मानवाश्चैव सेवन्ते पुण्यकाञ्क्षिणः ॥ 37-8 कावेरी पुण्यदा ज्ञेया निर्मिता परमेष्ठिना । पापहाकपिला ज्ञेया तयोर्योगस्त्वनुत्तमः ॥ 37-9 स्मृतार्तिनाशिनी देवी कावेरी पुण्यदायिनी । सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ॥ 37-10 यानि क्षेत्राणि पुण्यानि दक्षीणस्यां दिशि प्रभो । तेषं पुण्यतमं ज्ञेयम् कावेरीकपिलाव्रजम् ॥ 37-11 यन्मज्जनं महापुण्यं दुर्लभं ह्यकृतात्मनाम् । साधूनां सुलभा देवी प्रीता मोक्षप्रदायिनी ॥ 37-12 ईजे च विश्वसृक्धीमान्नीलकण्ठं प्रति प्रभो । तथा च मुनयः सर्वे चक्रुश्च विविधान्मखान् ॥ 37-13 कावेरी कपिला लोकं त्रायते पुण्यवारिणा । स्नातानां सर्वपापानि छित्वा मुक्तिं ददाति च ॥ 37-14 यत्र स्नाताः पापिनोऽपि पितृमातृकुलानि च । सहस्राणि समुद्धृत्य प्रयान्ति परमं पदम् ॥ 37-15 कावेर्या कपिलायाश्च महिमा केन गण्यते । नाहं शक्नोमि गदितुं स्नातानां संगमे फलम् ॥ 37-16 तुलामासे महाराज गङ्गाद्या सकलापगाः । कावेर्यावर्तनं तात कुर्वन्त्यात्मविशुद्धये ॥ 37-17 याः पुण्यतिथयः प्रोक्ताः शास्त्रेषु मुनिपुंगवैः । तासु स्नाति नरो भक्त्या ब्रह्मलोकं प्रयाति वै ॥ 37-18 मकरस्थे रवौ माघे संगमे स्नाति यो नरः । सर्वाँल्लोकान्विनिर्जित्य विष्णुलोकं व्रजेद्ध्रुवम् ॥ 37-19 यस्या दर्शनमात्रेण कावेर्या संगमे नृणां । सर्वपपानि नश्यन्ति जन्मान्तरकृतानि च ॥ 37-20 मकरस्थे रवौ माघे यो वा स्नाति त्र्यहं नृप । स मुक्तः सर्वपापेभ्यो यानारूढो दिवं व्रजेत् ॥ 37-21 माघमासे महाराज पक्षमात्रमतन्द्रितः । स्नाति यः सकलान्वंश्यानुद्धार्य स दिवं व्रजेत् ॥ 37-22 मासमात्रं नरो माघे कावेर्यां कपिलागमम् । कोटिवंशसमायुक्तो ब्रह्मलोकं स गच्छति ॥ 37-23 अश्वमेधसहस्राणि वाजपेयशतानि च । कृत्वा यत्फलमाप्नोति स्नातानामत्र तद्भवेत् ॥ 37-24 कावेरीं स्मरतो नित्यं लोकानं हितकृत्तमां । सर्वदानफलं तस्य भवेत्तत्र स्थितस्य च ॥ 37-25 ददाति संगमे यम्तु सौवर्णं रजतं तु वा । कोटिकोटिगुणं तस्य भवेद्फलमनुत्तमं ॥ 37-26 यो ददाति च गोदानं कावेरीकपिलातटे । एकस्य कोटिगुणितं फलमाप्नोति धर्मज ॥ 37-27 अन्नं ददाति यो राजन्कावेरीकपिलातटे । पितरस्तस्य तृप्यन्ति तृप्ताः स्युः सर्वदेवताः ॥ 37-28 कन्यादानं महाराज कावेरीकपिलातटे । ददाति ब्राह्मणेभ्यो यः स विष्णोः पदमश्नुते ॥ 37-29 जपं दानं च होमश्च सर्वं कोटिगुणं भवेत् । कुर्वतस्तस्य कावेर्यां पापं च कुरुनन्दन ॥ 37-30 चन्द्रसूर्यग्रहे चैव संक्रान्तावयने तथा । व्यतीपाते वैधृतौ च तथा पर्वणि धर्मज ॥ 37-31 यः स्नाति संगमे देव्याः कपिलाया शुभे दिने । मातृतः पितृतश्चैव तथा श्वशुरवंशतः । त्रिकोटिकुलसंयुक्तो विष्णुलोकं स गच्छति ॥ 37-32 ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः । गन्धर्वाः लोकपालाश्च ऋषयश्च तपोधनाः । अणिमादिगुणैर्युक्ता ये चान्ये तत्त्वदर्शिनः ॥ 37-33 ब्राह्मी माहेश्वरी लक्ष्मी मेनादितिर्दितिः । घृताची मेनका रम्भा उर्वशी च तिलोत्तमा ॥ 37-34 गणाश्चाप्सरसां सर्वे पितॄणां च गणास्तथा । स्नातुमायान्ति ते सर्वे कावेर्या कपिलागमे ॥ 37-35 किमत्र बहुनोक्तेन ब्रह्मणा निर्मिता पुरा । प्रजानां पापभीरूणां शुद्धये मुक्तये नृप ॥ 37-36 अत्र वर्षसहस्राणि तपः kr^itvA सुदारुणम् । नीलकण्ठप्रसादेन पुरा विश्रवसः सुतः ॥ 37-38 धनानामादिपत्यं च सखित्वं शूलपाणिनः । प्राप्तवानलकां राजन्देवगन्धर्वसेवितः ॥ 37-39 चन्द्रकान्तमहामेघविजया ब्राह्मणोत्तमाः । तपः कृत्वा चिरं कालमत्र मुक्तिं प्रपेदिरे ॥ 37-40 युधिष्ठिर उवाच चन्द्रकान्तमहामेघविजया ब्राहमणोत्तमा । कथं मुक्तिं गताः स्नातास्तन्मे त्वं क्रिपया वद ॥ 37-41 भीष्म उवाच याज्ञवल्क्यसुता राजन्नेते वै लोकविश्रुताः । चन्द्रकान्तमहामेघविजयाश्चन्द्रभूषनाः ॥ 37-42 ज्येष्ठं गृहे प्रतिष्ठाप्य चन्द्रभूशमकल्मषम् । कावेरीकपिलामध्यवर्तिनं भुवनेश्वरम् ॥ 37-43 आराध्य सुचिरं कालं तपसा ब्राह्मणोत्तमाः । मुक्तिकामा महात्मानस्तपः कुरवन्ति च स्म ते ॥ 37-44 चतुर्दशसहस्राणि शिष्यास्तेषां महात्मनम् । अद्वैतवादिनः सर्वे तपसा दीर्घदर्शिनः ॥ 37-45 ध्यायन्तः पुरुषं शंभुं सृष्टिस्थित्यन्तकारिणम् । आराध्यन्तस्तं देवमजमक्षरमव्ययम् । स्तुवन्ति विविधैः स्तोत्रैर्नमस्यन्ति हि केचन ॥ 37-46 ध्यायन्तः पुरुषं केचित्तिष्ठन्ति च निरङ्कुशआः । अत्युग्रमतुलम्ं राजन्कुर्वन्तस्तप उत्तमम् ॥ 37-47 पार्वतीवल्लभस्तेषां सांनिध्यमकरोत्प्रभुः । अष्टमूर्तिधरः श्रीमान्प्रहसन्वाक्यमब्रवीत् ॥ 37-48 किमर्थमिदमारब्दं तद्ब्रूत द्विजसत्तमाः । दास्यामि किमहं सर्वमिति सर्वान्वचोऽब्रवीत् ॥ 37-49 सर्वे ते द्विजमुख्याश्च सशिष्याः पाण्डुनन्दन । संसरविषवृक्षस्य छेत्ता भव महेस्व्रर ॥ 37-50 शंकर उवाच अहो वाक्यं कटुतरं युष्मद्वक्त्रात्समुथितम् । तस्माद्वः क्रूररूपेण देहेन भविता मृतम् ॥ 37-51 विष्णुर्दाशरथिर्भूत्वा मोक्षयिष्यति सुव्रताः । युष्माभिर्यादृशं प्रोक्तं तादृशं स करिष्यति । वचसा सदृशं रूपं यूयमत्र गमिष्यथ ॥ 37-52 तादृशं रूपमास्त्थाय पालयिष्यति स प्रभुः । इत्युक्त्वान्तर्धते देवो भूतैः सह महेस्वरः ॥ 37-53 ततो विष्णुर्देवदेवो रामत्वमगमत्प्रभुः । चन्द्रकान्तमहामेघविजया ब्राह्मणोत्तमाः ॥ 37-56 खरश्च दूषणश्चैव त्रिशिरा ब्राह्मणोत्तमः । आसन्नेषां प्रशिष्याश्च चतुर्दश्स्सहस्रधा ॥ 37-57 तत्र रामो महातेजा महादेवप्रचोदितः । जटावल्कलधारी च प्रययौ दण्डकावनम् । पैनाकं तु धनुर्गृह्य चिच्छेद सकलाञ्शरैः ॥ 37-58 ते मुक्ताः पुण्यकर्माणः संसारात्पाण्डुनन्दन । तत्पादकमलं दिव्यं तत्क्षणात्तु प्रपेदिरे ॥ 37-59 ईशस्य संगमे यस्य पूजनात्फलमीदृशम् । तस्मादद्यैव मुनयः स्नात्वा कपिलसंगमे । पूजां कुर्वन्ति यत्नेन मुक्त्यर्थं भरतर्षभ ॥ 37-60 कावेर्याः कपिलायाश्च संग्मे भुवि दुर्लभे । स्नात्वा नत्वा स पापोऽपि तत्रैव परिमुच्यते ॥ 37-61 दुर्लभो माघमासास्तु कावेरी च सुदुर्लभा । दुर्लभः शंकरो देवः कपिलासंगमध्यगः ॥ 37-61 त्रयमेतन्मनुष्याणां पापिनां पाण्डुनन्दन । किमत्र बहुनोक्तेन कावेरी दुर्लभा कलौ ॥ 37-62 य इदं पुण्यमाख्यानम् नारदात्तु मया श्रुतम् । श्रुत्वा पापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ March 18, 2009