Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  37

कावेरीकपिलासंगमप्रशंसा

वैशंपायन  उवाच  

प्रहृष्टात्मा महातेजा धर्मपुत्रो महामतिः   |
पुनरेव शुभं वाक्यं नम्स्कृत्वेदमब्रवीत्   ॥   37-1
ब्रूहि मे कपिलायाश्च कावेर्याः सम्गमे फलम्  |
यस्य श्रवणमात्रेण तृप्तिर्मे भवितानघ  ॥  37-2

भीष्म उवाच  

कावेर्याः कपिलायाश्च माहात्म्यं स्नानजं फलम्  |
वक्ष्यामि तव संप्रीत्यै शृणु नान्यमनाः प्रभो  ॥  37-3
कावेर्याः कपिलायाश्च संगमे वासिनः प्रभो  |
श्रीकण्ठस्य शिवस्यास्य कीर्तनं प्रवदामि ते  ॥  37-4
कावेरी पाविता येन  नीलकण्ठेन शंभुना  |
स्नातानामग्रतस्तस्य कैवल्यं भवति प्रभो  ॥  37-5
कवेरकन्या कपिला स्मृता पापप्रणाशिनी  |
स्नातानां मोक्षदा देवी कपिला सर्वकामदा  ॥  37-6
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम्  |
कावेरीकपिलायोगं  वदन्ति परमर्षयः ॥  37-7
कावेरीकपिलातीरं ब्रह्माद्याः सर्वदेवताः  |
मुनयो मानवाश्चैव सेवन्ते पुण्यकाञ्क्षिणः  ॥  37-8
कावेरी पुण्यदा ज्ञेया निर्मिता परमेष्ठिना  |
पापहाकपिला ज्ञेया तयोर्योगस्त्वनुत्तमः  ॥  37-9
स्मृतार्तिनाशिनी देवी कावेरी पुण्यदायिनी  |
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी  ॥  37-10
यानि क्षेत्राणि पुण्यानि दक्षीणस्यां दिशि प्रभो  |
तेषं पुण्यतमं ज्ञेयम् कावेरीकपिलाव्रजम्  ॥  37-11
यन्मज्जनं महापुण्यं  दुर्लभं ह्यकृतात्मनाम्  |
साधूनां सुलभा देवी प्रीता मोक्षप्रदायिनी  ॥  37-12
ईजे च विश्वसृक्धीमान्नीलकण्ठं प्रति प्रभो  |
तथा च मुनयः सर्वे चक्रुश्च विविधान्मखान्  ॥  37-13
कावेरी कपिला लोकं त्रायते पुण्यवारिणा  |
स्नातानां सर्वपापानि छित्वा मुक्तिं ददाति च  ॥  37-14
यत्र स्नाताः पापिनोऽपि पितृमातृकुलानि च  |
सहस्राणि समुद्धृत्य प्रयान्ति परमं पदम्  ॥ 37-15
कावेर्या कपिलायाश्च महिमा केन गण्यते  |
नाहं शक्नोमि गदितुं  स्नातानां संगमे फलम्  ॥  37-16
तुलामासे महाराज गङ्गाद्या सकलापगाः  |
कावेर्यावर्तनं तात कुर्वन्त्यात्मविशुद्धये  ॥  37-17
याः पुण्यतिथयः प्रोक्ताः  शास्त्रेषु मुनिपुंगवैः  |
तासु स्नाति नरो भक्त्या ब्रह्मलोकं प्रयाति वै  ॥  37-18
मकरस्थे रवौ माघे  संगमे स्नाति यो नरः  |
सर्वाँल्लोकान्विनिर्जित्य  विष्णुलोकं व्रजेद्ध्रुवम्  ॥  37-19
यस्या दर्शनमात्रेण कावेर्या संगमे नृणां  |
सर्वपपानि नश्यन्ति  जन्मान्तरकृतानि च  ॥  37-20
मकरस्थे रवौ माघे यो वा स्नाति त्र्यहं नृप  |
स मुक्तः सर्वपापेभ्यो यानारूढो दिवं व्रजेत्  ॥  37-21
माघमासे महाराज पक्षमात्रमतन्द्रितः  |
स्नाति यः सकलान्वंश्यानुद्धार्य स दिवं व्रजेत्  ॥  37-22
मासमात्रं नरो माघे कावेर्यां कपिलागमम्  |
कोटिवंशसमायुक्तो ब्रह्मलोकं स गच्छति  ॥  37-23
अश्वमेधसहस्राणि वाजपेयशतानि च  |
कृत्वा यत्फलमाप्नोति स्नातानामत्र तद्भवेत्  ॥  37-24
कावेरीं स्मरतो नित्यं  लोकानं हितकृत्तमां  |
सर्वदानफलं तस्य भवेत्तत्र स्थितस्य च  ॥  37-25
ददाति संगमे यम्तु सौवर्णं रजतं तु वा  |
कोटिकोटिगुणं तस्य भवेद्फलमनुत्तमं   ॥  37-26
यो ददाति च गोदानं  कावेरीकपिलातटे  | 
एकस्य कोटिगुणितं  फलमाप्नोति धर्मज  ॥  37-27
अन्नं ददाति  यो राजन्कावेरीकपिलातटे  |
पितरस्तस्य तृप्यन्ति तृप्ताः स्युः  सर्वदेवताः  ॥  37-28
कन्यादानं महाराज  कावेरीकपिलातटे  |
ददाति ब्राह्मणेभ्यो यः स  विष्णोः पदमश्नुते  ॥  37-29
जपं दानं च होमश्च सर्वं कोटिगुणं  भवेत्  |
कुर्वतस्तस्य कावेर्यां  पापं च कुरुनन्दन  ॥  37-30
चन्द्रसूर्यग्रहे चैव  संक्रान्तावयने तथा  |
व्यतीपाते वैधृतौ च तथा पर्वणि धर्मज  ॥  37-31
यः स्नाति संगमे देव्याः कपिलाया शुभे दिने  |
मातृतः पितृतश्चैव तथा श्वशुरवंशतः ।
त्रिकोटिकुलसंयुक्तो विष्णुलोकं स गच्छति  ॥  37-32    
ब्रह्मादयः सुराः  सर्वे योगिनः सनकादयः  |
गन्धर्वाः लोकपालाश्च  ऋषयश्च तपोधनाः  |
अणिमादिगुणैर्युक्ता ये चान्ये तत्त्वदर्शिनः  ॥  37-33
ब्राह्मी माहेश्वरी लक्ष्मी मेनादितिर्दितिः  |
घृताची मेनका रम्भा उर्वशी च तिलोत्तमा  ॥  37-34
गणाश्चाप्सरसां सर्वे पितॄणां च गणास्तथा  |
स्नातुमायान्ति ते सर्वे कावेर्या कपिलागमे  ॥  37-35
किमत्र बहुनोक्तेन  ब्रह्मणा  निर्मिता पुरा  |
प्रजानां पापभीरूणां शुद्धये मुक्तये नृप  ॥  37-36
अत्र वर्षसहस्राणि तपः kr^itvA सुदारुणम्  |
नीलकण्ठप्रसादेन पुरा विश्रवसः सुतः  ॥  37-38
धनानामादिपत्यं च सखित्वं शूलपाणिनः  |
प्राप्तवानलकां राजन्देवगन्धर्वसेवितः  ॥  37-39
चन्द्रकान्तमहामेघविजया  ब्राह्मणोत्तमाः  |
तपः कृत्वा चिरं कालमत्र मुक्तिं प्रपेदिरे  ॥  37-40



युधिष्ठिर उवाच  

चन्द्रकान्तमहामेघविजया ब्राहमणोत्तमा  |
कथं मुक्तिं गताः स्नातास्तन्मे त्वं क्रिपया वद  ॥  37-41

भीष्म उवाच  

याज्ञवल्क्यसुता राजन्नेते वै लोकविश्रुताः  |
चन्द्रकान्तमहामेघविजयाश्चन्द्रभूषनाः  ॥  37-42
ज्येष्ठं गृहे प्रतिष्ठाप्य चन्द्रभूशमकल्मषम्  |
कावेरीकपिलामध्यवर्तिनं  भुवनेश्वरम्  ॥  37-43
आराध्य सुचिरं कालं तपसा ब्राह्मणोत्तमाः  |
मुक्तिकामा महात्मानस्तपः कुरवन्ति च स्म ते  ॥  37-44
चतुर्दशसहस्राणि शिष्यास्तेषां  महात्मनम्  |
अद्वैतवादिनः सर्वे तपसा दीर्घदर्शिनः  ॥  37-45
ध्यायन्तः पुरुषं शंभुं सृष्टिस्थित्यन्तकारिणम्  |
आराध्यन्तस्तं देवमजमक्षरमव्ययम्  |
स्तुवन्ति विविधैः स्तोत्रैर्नमस्यन्ति हि केचन  ॥  37-46
ध्यायन्तः पुरुषं केचित्तिष्ठन्ति च निरङ्कुशआः  |
अत्युग्रमतुलम्ं राजन्कुर्वन्तस्तप उत्तमम्  ॥  37-47
पार्वतीवल्लभस्तेषां  सांनिध्यमकरोत्प्रभुः  |
अष्टमूर्तिधरः  श्रीमान्प्रहसन्वाक्यमब्रवीत्  ॥  37-48
किमर्थमिदमारब्दं तद्ब्रूत द्विजसत्तमाः  |
दास्यामि किमहं सर्वमिति सर्वान्वचोऽब्रवीत्  ॥  37-49
सर्वे ते द्विजमुख्याश्च सशिष्याः पाण्डुनन्दन  |
संसरविषवृक्षस्य छेत्ता भव महेस्व्रर  ॥  37-50

शंकर उवाच  

अहो वाक्यं कटुतरं युष्मद्वक्त्रात्समुथितम्  |
तस्माद्वः क्रूररूपेण देहेन भविता मृतम्  ॥  37-51
विष्णुर्दाशरथिर्भूत्वा  मोक्षयिष्यति सुव्रताः  |
युष्माभिर्यादृशं प्रोक्तं तादृशं स करिष्यति  |
वचसा सदृशं रूपं यूयमत्र गमिष्यथ  ॥  37-52     
तादृशं रूपमास्त्थाय पालयिष्यति स प्रभुः  |
इत्युक्त्वान्तर्धते  देवो भूतैः सह महेस्वरः  ॥  37-53
ततो विष्णुर्देवदेवो रामत्वमगमत्प्रभुः  |
चन्द्रकान्तमहामेघविजया ब्राह्मणोत्तमाः  ॥  37-56
खरश्च दूषणश्चैव त्रिशिरा ब्राह्मणोत्तमः  |
आसन्नेषां प्रशिष्याश्च चतुर्दश्स्सहस्रधा  ॥  37-57
तत्र रामो महातेजा महादेवप्रचोदितः  |
जटावल्कलधारी च प्रययौ दण्डकावनम्  |
पैनाकं तु धनुर्गृह्य चिच्छेद सकलाञ्शरैः  ॥  37-58
ते मुक्ताः पुण्यकर्माणः संसारात्पाण्डुनन्दन  |
तत्पादकमलं दिव्यं तत्क्षणात्तु प्रपेदिरे  ॥  37-59
ईशस्य संगमे यस्य पूजनात्फलमीदृशम्  |
तस्मादद्यैव मुनयः स्नात्वा कपिलसंगमे  |
पूजां कुर्वन्ति यत्नेन मुक्त्यर्थं भरतर्षभ  ॥  37-60
कावेर्याः कपिलायाश्च संग्मे भुवि दुर्लभे  |
स्नात्वा नत्वा स पापोऽपि तत्रैव परिमुच्यते  ॥  37-61
दुर्लभो माघमासास्तु कावेरी च सुदुर्लभा  |
दुर्लभः शंकरो देवः कपिलासंगमध्यगः  ॥  37-61
त्रयमेतन्मनुष्याणां पापिनां पाण्डुनन्दन  |
किमत्र बहुनोक्तेन कावेरी दुर्लभा कलौ  ॥  37-62
य इदं पुण्यमाख्यानम् नारदात्तु मया श्रुतम्  |
श्रुत्वा पापविनिर्मुक्तो ब्रह्मलोकं स गच्छति  ॥


March 18, 2009