Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  38

गजारण्यप्रशंसा

भीष्म   उवाच  

शृणु विश्वेश्वरस्थानं वक्ष्यामि भरतर्षभ  |
दक्षिणे भार्गवक्षेत्रम् कावेर्याः सरितः शुभम्  ॥  38-1
ऐशान्ये श्रीनिवासस्य न्यूने योजनमात्रके  |
संवर्तकस्य विप्रर्षेः स्थानं परमपावनम्  ॥  38-2
तत्रैव चयनं  चक्रे महाचयनमेव च  |
इष्टकाभिरनेकाभिर्वेदिं संस्थाप्य शास्त्रतः  ॥  38-3
संवर्तकस्तु भगवानापस्तम्बसखा मुनिः ।
कात्यायनस्तु भगवानापस्तम्भसमन्वितः  |
भरद्वाजो मुनिवरो यज्ञकर्माण्यकारयत् ॥  38-4
ब्राह्मणा  वृत्तसंपन्नाः कुलीना वेदपारगाः ।
राजानो धर्मशीलाश्च ते चक्रुर्विविधान्मखान्  |
कारयामासुरन्याम्श्च मुक्तिकामाननेकशः  ॥  38-5
तत्र यज्ञशिला नाम गायत्र्यास्तु शिलोपमा  |
तत्रैव तु शिलापृष्ठे नाम्ना संवर्तकस्य च  ॥  38-6
लिङ्गं वै लोकविख्यातं रमणीयं नृपोत्तम  |
नळेन स्थापितं पूर्वं ऋषिनाम्ना जयेच्छया  |
तमाराध्य नळो राजा राज्यं लेभे युधिष्ठिर  ॥  38-7
संवर्तकस्य लिङ्गस्य दक्षिणे चोत्तरा नदीम्  |
अल्पतोयसमृद्धा च शिला परमपावनी  ॥  38-8
संवर्तकस्य लिङ्गस्य त्वाग्नेय्यां दिशि सुव्रतः  |
कावेरी द्विविधा भिन्ना तन्मध्ये गालवाश्रमः  ॥  38-9
दक्षिणे चोत्तरे चैव कावेरी पूर्वगामिनी  | 
तत्रैव मुनयः सर्वे तपः कुर्वन्ति धर्मज  ॥  38-10
संवर्तकस्य लिङ्गस्य पश्चिमे पुण्यमाश्रमम्  |
पादपैः फलितैर्युक्तम्  पनसैः फलमण्दितैः  |
कौशिकस्याश्रमो राजन्कोशमात्रे युधिष्ठिर  ॥  38-11
पुरा राजर्षिमुख्यश्च सेवितो ब्रह्मवादिभिः  |
चचार तप उग्रं तु कौशिको मुनिसत्तमः  ॥  38-12
तत्र दीर्घशिला नाम रमणीया पवित्रदा  |
तत्र दानं जपं स्नानं  कृतं कोटिगुणम् भवेत्  ॥  38-13
स्नानं प्रकुर्वतस्तत्र सदा तु जपशीलिनः  |
भवन्ति संपदस्तस्य यस्य कस्यापि च प्रभो  ॥  38-14
कुशलिङ्गमिति ख्यातं कौशिकेन प्रतिष्ठितम्  |
स्नात्वा तत्र महादेवं पूजयित्वा तु नित्यशः  |
स वै गोत्रऋषिर्लोके  पूजितोऽभूद्द्विजन्मभिः  ॥  38-15
वसिष्ठस्याश्रमं पश्चात्तस्याश्रमसमीपतः  |
कुण्डिनो नाम विप्रेन्द्रश्चचार  तप उत्तमम्  ॥  38-16
तपसा तोषितो रुद्रो  वृषमारुह्य सत्वरम्  |
तत्र गत्वा भूतगणैः शास्त्रं  तस्योपदिष्टवान्  ॥  38-17
तव गोत्रऋषिर्ब्रह्मान्ख्यातिमत्र गमिष्यसि  |
इत्युक्त्वान्तर्धते देवः स विप्रो विस्मयं गतः  ॥  38-18
नन्दिवाहन नाम्ना वै प्रतिष्ठाप्य महेस्वरम्  |
सिद्धोऽभूद्ब्राह्मणश्रेष्ठः  कावेर्याः स्नानवैभवात्  ॥  38-19
नन्दिवाहनलिङ्गस्य कृपया तीरवासिनाम्  |
कुशानामस्य लिङ्गस्य तथा संवर्तकस्य च  |
स्नातानां तत्र वै काले सर्वसंपद्भविष्यति  ॥  38-20
इत्युक्त्वा  देवताः सोमः स्नाति नित्यं तु भक्तितः  |
संवर्तकस्य लिङ्गस्य पुरस्तात्पनसाश्रमे  ॥   38-21
तत्र राजा हरिश्चन्द्रः सुरलोकस्य काङ्क्षया  |
राजसूयशतं चक्रे  वासिष्ठमुनिनेरितः  ॥  38-22
चक्रुश्च विविधान्यज्ञानृषयो ब्राह्मणोत्तमाः  |
महाध्वरविदो विप्राः कावेर्याः स्नानतत्पराः  |
तोषयित्वा यज्ञपतिं सुरलोकं प्रपेदिरे  ॥  38-23
कृतवीर्यकुमारश्च  कार्तविर्यो महमतिः   |
भौमस्याश्रममासाद्य पनसाख्यमिति श्रुतम्  |
राजसूयशतं कृत्वा मुख्योऽभूच्चक्रवर्तिनाम्  ॥  38-24
भूसुतस्तत्र तपसा यज्ञैर्विविधदक्षिणैः  |
आदावाराध्य  धातारं ग्रहाणामग्रगोऽभवत्  ॥  38-25
पुरस्तादस्ति कावेर्या विश्वेश्वर उमापतिः  |
बोधायनो मुनिस्तत्र तपः कुर्वन्महामतिः  ॥  38-26
आराध्य तं भूतपतिं भूतेशं भक्तवत्सलम्  |
आप्तवान्सर्वशास्त्राणि  वेदार्थांश्च महामतिः  ॥  38-27
सर्वेषां सूत्रकर्तॄणामगर्णीर्मुनिसत्तम ।
चकार सुत्रं मतिमाञ्श्रौतस्मार्तविदां वरः  |
तद्धि विश्वेश्वरस्तानमद्यापि परिदृश्यते  ॥  38-28
वटवृक्षोत्तरे भागे सर्वपुष्पफलप्रद  |
निर्मितस्तपसा तेन मुनिना धर्मनन्दन  ॥  38-29
आग्नेय्यामरविन्दाक्ष दक्षिणे सरसस्तटे  |
विष्णुं सर्वगतं ध्यायन्नास्ते भृगुमुनीश्वरः  ॥  38-30
तेनारोपितमश्वथं सेवन्ते स्वर्गकाङ्क्षिणः  |
तस्य मूले चिरं स्थित्वा चचार तप उत्तमम्  ॥  38-31
याज्ञवल्क्यो मुनिः पार्थ कृपया तस्य सुव्रत  |
अवाप योगसामर्थ्यमणिमादिगुणांस्तथा  ॥  38-32
विश्वेश्वरं  सदा ध्यायंस्तत्र योगेश्वरं विभुम्  |
वर्तते शास्त्रमार्गं च दर्शयन्ब्रह्मचारिणाम्  ॥  38-33
अगस्त्यो भगवंस्तत्र लिङ्गं विश्वेश्वराख्यया  |
प्रतिष्ठाप्य  सदा भक्त्या भजते  मुक्तिकाङ्क्षया  ॥  38-34
शिवश्च रुद्रश्च हरिः स एव
ब्रह्मा च देव्यश्च दिशां पतिश्च  |
राजा च राज्यं च विराट् स एव
धनप्रदो वै लयकृत्स एव  ॥    38-35
बन्धुश्च विद्याविभवः स एव
स्वमी समस्तस्य गुरुः स एव ।
उर्वी शरच्चन्द्रदिवाकरौ च  
तीर्थानि चाग्निर्वियदादिदेवः  ॥  38-36
नक्षत्रतारामुनयः स एव
ग्रहाः  समुद्राश्च तदन्तराश्च  |
शैला द्रुमाः पार्थिव  एव विष्णु-
स्तत्स्मात्परं नास्ति समस्तलोके  ॥  38-37
तस्य विश्वेश्वरस्याहं नमस्कृत्य च तानृषीन्  |
गजारण्यश्च माहात्म्यं वक्ष्यामि कुरुनन्दन  ॥  38-38
आसीत्पुरा महीपाल ब्राह्मणो वृत्तिकर्शितः  |
सोमदत्त इति ख्यातो वसिष्ठस्य कुलोद्भवः  |
शंकरं तोषयामास तपोभिर्विविधैर्मखैः  ॥  38-39
काशिक्षेत्रे महाराज  देवर्षिगणसेविते  ॥  38-40
स तुष्टोऽपि विरूपाक्षो  देवो दिव्यपराक्रमः ।
दर्शयित्वा स्वकं रूपं  सस्मितं वाक्यमब्रवीत्  ॥  38-41
सोमदत्त महाभाग  तपसा तोषितोऽस्म्यहम्  |
क्रतुभिश्च विशेषेण भक्त्या चैव द्विजोत्तम  ॥  38-42
एकमेव वरं दास्ये द्वितीयं तव नः प्रभो  |
इत्युक्तो देव्देवेन शंभुना पाण्डूनन्दन  |
ध्यात्वा चिरं त्रिकालज्ञो वचनं चेदमब्रवीत्  ॥  38-43
अनेककोटिजन्मानि संभ्रान्तस्य च मे शिव  |
यद्गत्वा त निवर्तन्ते तद्ददस्व च मे शिव  ॥  38-44
तथास्त्विति तमामन्त्र्य वचनं  चेदमब्रवीत्  |
कावेरी कपिला यत्र संगता ब्राह्मणोत्तम  |
पुरतः संगमस्यास्य योजनार्धेऽस्ति वै स्थलम्  |
गजारण्यमिति ख्यातिं सर्वसिद्धिनिषेवितम्  ॥  38-45
आश्रमं तदृचीकस्य शान्तैर्मृगगणैर्वृतम्  |
तत्र ते भविता मुक्तिः शिष्याणामपि सत्तम  ॥  38-46
अहं तत्र गमिष्यामि त्वं तु बन्धुजनैः सह  |
दारिद्र्याद्दुःखितो भुक्त्वा भोगान्यथेच्छया  ॥  38-47
याहि पश्चाद्द्विजश्रेष्ठ तव मुक्तिर्भविष्यति  |
इत्युक्तान्तर्धते देवो भूतैः सह युधिष्ठिर  ॥  38-48
ब्राह्मणोऽपि कुरुश्रेष्ठ  ब्नुक्त्वाः भोगाननेकशः  |
अनेकैर्द्विजमुख्यैश्च प्रतस्थे  मुक्तिकाङ्क्षया  ॥  38-49
विन्ध्यं प्रयातो विप्रेन्द्रो द्विजानामग्रणीर्बलिः ।
मदोन्मत्तो महानागो ब्राह्मणांस्तानमर्दयत्  ॥  38-50   
मर्दिता ब्राह्मणाः सर्वे तद्भावेन समन्विताः  |
गजा जातिस्मरा जाता प्रवृत्तबलदर्पिताः  ॥  38-51
कृपया नीलकन्ठस्य तं देशं ते प्रपेदिरे  ॥  38-52
तत्र स्नात्वा जगन्नाथम् प्रणतार्तिप्रणाशनम्  |
स्नात्वा स्नात्वा तु कावेर्यां जीवन्ति निरहंकृता  ॥  38-53
नीलकण्ठो महादेवो नन्दिमारुह्य तान्द्विजान् ।
आत्मन्यारोपयामास मुनीनां पश्यतो प्रभो  ॥  38-54
सशरीरं गताः सर्वे ब्राह्मणाः गजरूपिणः  |
तिरोऽभूत्तत्र देवेशस्तत्स्थानं दृश्यतेऽधुना  ॥  38-55
तदाप्रभृति तत्क्षेत्रं गजारण्यमिति श्रुतम्  ॥  38-56
लिङ्गं तत्रायुतं राजन्प्रतिष्ठाप्य नृपोत्तमाः  |
आराध्य मुनिभिः सार्धं तत्पदं ते प्रपेदिरे  ॥  38-57
गजारण्यस्य माहात्म्यमहं वक्तुं हि नः क्षमः  |
स एव भगवावेत्ति तत्फलं स्नानवैभवम्  ॥  38-58
गजारण्यमिति क्षेत्रं दुर्लभं तु कलौ युगे  |
पुरा संचितपुण्यानामनायासेन लभ्यते  ॥  38-59
यः स्नाति वै त्र्यहं राजन्निगृहीताखिलेन्द्रियः  |
सर्वदानफलं तस्य  सर्वक्रतुफलं भ्वेत् ॥  38-60
गजारण्यस्य माहात्म्यं  यः पठेच्छृणुयादपि  |
सर्वान्कामानवाप्नोति स्वर्गलोके सुखी भवेत्  ॥  38-61


March 26, 2009