Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 38 गजारण्यप्रशंसा भीष्म उवाच शृणु विश्वेश्वरस्थानं वक्ष्यामि भरतर्षभ । दक्षिणे भार्गवक्षेत्रम् कावेर्याः सरितः शुभम् ॥ 38-1 ऐशान्ये श्रीनिवासस्य न्यूने योजनमात्रके । संवर्तकस्य विप्रर्षेः स्थानं परमपावनम् ॥ 38-2 तत्रैव चयनं चक्रे महाचयनमेव च । इष्टकाभिरनेकाभिर्वेदिं संस्थाप्य शास्त्रतः ॥ 38-3 संवर्तकस्तु भगवानापस्तम्बसखा मुनिः । कात्यायनस्तु भगवानापस्तम्भसमन्वितः । भरद्वाजो मुनिवरो यज्ञकर्माण्यकारयत् ॥ 38-4 ब्राह्मणा वृत्तसंपन्नाः कुलीना वेदपारगाः । राजानो धर्मशीलाश्च ते चक्रुर्विविधान्मखान् । कारयामासुरन्याम्श्च मुक्तिकामाननेकशः ॥ 38-5 तत्र यज्ञशिला नाम गायत्र्यास्तु शिलोपमा । तत्रैव तु शिलापृष्ठे नाम्ना संवर्तकस्य च ॥ 38-6 लिङ्गं वै लोकविख्यातं रमणीयं नृपोत्तम । नळेन स्थापितं पूर्वं ऋषिनाम्ना जयेच्छया । तमाराध्य नळो राजा राज्यं लेभे युधिष्ठिर ॥ 38-7 संवर्तकस्य लिङ्गस्य दक्षिणे चोत्तरा नदीम् । अल्पतोयसमृद्धा च शिला परमपावनी ॥ 38-8 संवर्तकस्य लिङ्गस्य त्वाग्नेय्यां दिशि सुव्रतः । कावेरी द्विविधा भिन्ना तन्मध्ये गालवाश्रमः ॥ 38-9 दक्षिणे चोत्तरे चैव कावेरी पूर्वगामिनी । तत्रैव मुनयः सर्वे तपः कुर्वन्ति धर्मज ॥ 38-10 संवर्तकस्य लिङ्गस्य पश्चिमे पुण्यमाश्रमम् । पादपैः फलितैर्युक्तम् पनसैः फलमण्दितैः । कौशिकस्याश्रमो राजन्कोशमात्रे युधिष्ठिर ॥ 38-11 पुरा राजर्षिमुख्यश्च सेवितो ब्रह्मवादिभिः । चचार तप उग्रं तु कौशिको मुनिसत्तमः ॥ 38-12 तत्र दीर्घशिला नाम रमणीया पवित्रदा । तत्र दानं जपं स्नानं कृतं कोटिगुणम् भवेत् ॥ 38-13 स्नानं प्रकुर्वतस्तत्र सदा तु जपशीलिनः । भवन्ति संपदस्तस्य यस्य कस्यापि च प्रभो ॥ 38-14 कुशलिङ्गमिति ख्यातं कौशिकेन प्रतिष्ठितम् । स्नात्वा तत्र महादेवं पूजयित्वा तु नित्यशः । स वै गोत्रऋषिर्लोके पूजितोऽभूद्द्विजन्मभिः ॥ 38-15 वसिष्ठस्याश्रमं पश्चात्तस्याश्रमसमीपतः । कुण्डिनो नाम विप्रेन्द्रश्चचार तप उत्तमम् ॥ 38-16 तपसा तोषितो रुद्रो वृषमारुह्य सत्वरम् । तत्र गत्वा भूतगणैः शास्त्रं तस्योपदिष्टवान् ॥ 38-17 तव गोत्रऋषिर्ब्रह्मान्ख्यातिमत्र गमिष्यसि । इत्युक्त्वान्तर्धते देवः स विप्रो विस्मयं गतः ॥ 38-18 नन्दिवाहन नाम्ना वै प्रतिष्ठाप्य महेस्वरम् । सिद्धोऽभूद्ब्राह्मणश्रेष्ठः कावेर्याः स्नानवैभवात् ॥ 38-19 नन्दिवाहनलिङ्गस्य कृपया तीरवासिनाम् । कुशानामस्य लिङ्गस्य तथा संवर्तकस्य च । स्नातानां तत्र वै काले सर्वसंपद्भविष्यति ॥ 38-20 इत्युक्त्वा देवताः सोमः स्नाति नित्यं तु भक्तितः । संवर्तकस्य लिङ्गस्य पुरस्तात्पनसाश्रमे ॥ 38-21 तत्र राजा हरिश्चन्द्रः सुरलोकस्य काङ्क्षया । राजसूयशतं चक्रे वासिष्ठमुनिनेरितः ॥ 38-22 चक्रुश्च विविधान्यज्ञानृषयो ब्राह्मणोत्तमाः । महाध्वरविदो विप्राः कावेर्याः स्नानतत्पराः । तोषयित्वा यज्ञपतिं सुरलोकं प्रपेदिरे ॥ 38-23 कृतवीर्यकुमारश्च कार्तविर्यो महमतिः । भौमस्याश्रममासाद्य पनसाख्यमिति श्रुतम् । राजसूयशतं कृत्वा मुख्योऽभूच्चक्रवर्तिनाम् ॥ 38-24 भूसुतस्तत्र तपसा यज्ञैर्विविधदक्षिणैः । आदावाराध्य धातारं ग्रहाणामग्रगोऽभवत् ॥ 38-25 पुरस्तादस्ति कावेर्या विश्वेश्वर उमापतिः । बोधायनो मुनिस्तत्र तपः कुर्वन्महामतिः ॥ 38-26 आराध्य तं भूतपतिं भूतेशं भक्तवत्सलम् । आप्तवान्सर्वशास्त्राणि वेदार्थांश्च महामतिः ॥ 38-27 सर्वेषां सूत्रकर्तॄणामगर्णीर्मुनिसत्तम । चकार सुत्रं मतिमाञ्श्रौतस्मार्तविदां वरः । तद्धि विश्वेश्वरस्तानमद्यापि परिदृश्यते ॥ 38-28 वटवृक्षोत्तरे भागे सर्वपुष्पफलप्रद । निर्मितस्तपसा तेन मुनिना धर्मनन्दन ॥ 38-29 आग्नेय्यामरविन्दाक्ष दक्षिणे सरसस्तटे । विष्णुं सर्वगतं ध्यायन्नास्ते भृगुमुनीश्वरः ॥ 38-30 तेनारोपितमश्वथं सेवन्ते स्वर्गकाङ्क्षिणः । तस्य मूले चिरं स्थित्वा चचार तप उत्तमम् ॥ 38-31 याज्ञवल्क्यो मुनिः पार्थ कृपया तस्य सुव्रत । अवाप योगसामर्थ्यमणिमादिगुणांस्तथा ॥ 38-32 विश्वेश्वरं सदा ध्यायंस्तत्र योगेश्वरं विभुम् । वर्तते शास्त्रमार्गं च दर्शयन्ब्रह्मचारिणाम् ॥ 38-33 अगस्त्यो भगवंस्तत्र लिङ्गं विश्वेश्वराख्यया । प्रतिष्ठाप्य सदा भक्त्या भजते मुक्तिकाङ्क्षया ॥ 38-34 शिवश्च रुद्रश्च हरिः स एव ब्रह्मा च देव्यश्च दिशां पतिश्च । राजा च राज्यं च विराट् स एव धनप्रदो वै लयकृत्स एव ॥ 38-35 बन्धुश्च विद्याविभवः स एव स्वमी समस्तस्य गुरुः स एव । उर्वी शरच्चन्द्रदिवाकरौ च तीर्थानि चाग्निर्वियदादिदेवः ॥ 38-36 नक्षत्रतारामुनयः स एव ग्रहाः समुद्राश्च तदन्तराश्च । शैला द्रुमाः पार्थिव एव विष्णु- स्तत्स्मात्परं नास्ति समस्तलोके ॥ 38-37 तस्य विश्वेश्वरस्याहं नमस्कृत्य च तानृषीन् । गजारण्यश्च माहात्म्यं वक्ष्यामि कुरुनन्दन ॥ 38-38 आसीत्पुरा महीपाल ब्राह्मणो वृत्तिकर्शितः । सोमदत्त इति ख्यातो वसिष्ठस्य कुलोद्भवः । शंकरं तोषयामास तपोभिर्विविधैर्मखैः ॥ 38-39 काशिक्षेत्रे महाराज देवर्षिगणसेविते ॥ 38-40 स तुष्टोऽपि विरूपाक्षो देवो दिव्यपराक्रमः । दर्शयित्वा स्वकं रूपं सस्मितं वाक्यमब्रवीत् ॥ 38-41 सोमदत्त महाभाग तपसा तोषितोऽस्म्यहम् । क्रतुभिश्च विशेषेण भक्त्या चैव द्विजोत्तम ॥ 38-42 एकमेव वरं दास्ये द्वितीयं तव नः प्रभो । इत्युक्तो देव्देवेन शंभुना पाण्डूनन्दन । ध्यात्वा चिरं त्रिकालज्ञो वचनं चेदमब्रवीत् ॥ 38-43 अनेककोटिजन्मानि संभ्रान्तस्य च मे शिव । यद्गत्वा त निवर्तन्ते तद्ददस्व च मे शिव ॥ 38-44 तथास्त्विति तमामन्त्र्य वचनं चेदमब्रवीत् । कावेरी कपिला यत्र संगता ब्राह्मणोत्तम । पुरतः संगमस्यास्य योजनार्धेऽस्ति वै स्थलम् । गजारण्यमिति ख्यातिं सर्वसिद्धिनिषेवितम् ॥ 38-45 आश्रमं तदृचीकस्य शान्तैर्मृगगणैर्वृतम् । तत्र ते भविता मुक्तिः शिष्याणामपि सत्तम ॥ 38-46 अहं तत्र गमिष्यामि त्वं तु बन्धुजनैः सह । दारिद्र्याद्दुःखितो भुक्त्वा भोगान्यथेच्छया ॥ 38-47 याहि पश्चाद्द्विजश्रेष्ठ तव मुक्तिर्भविष्यति । इत्युक्तान्तर्धते देवो भूतैः सह युधिष्ठिर ॥ 38-48 ब्राह्मणोऽपि कुरुश्रेष्ठ ब्नुक्त्वाः भोगाननेकशः । अनेकैर्द्विजमुख्यैश्च प्रतस्थे मुक्तिकाङ्क्षया ॥ 38-49 विन्ध्यं प्रयातो विप्रेन्द्रो द्विजानामग्रणीर्बलिः । मदोन्मत्तो महानागो ब्राह्मणांस्तानमर्दयत् ॥ 38-50 मर्दिता ब्राह्मणाः सर्वे तद्भावेन समन्विताः । गजा जातिस्मरा जाता प्रवृत्तबलदर्पिताः ॥ 38-51 कृपया नीलकन्ठस्य तं देशं ते प्रपेदिरे ॥ 38-52 तत्र स्नात्वा जगन्नाथम् प्रणतार्तिप्रणाशनम् । स्नात्वा स्नात्वा तु कावेर्यां जीवन्ति निरहंकृता ॥ 38-53 नीलकण्ठो महादेवो नन्दिमारुह्य तान्द्विजान् । आत्मन्यारोपयामास मुनीनां पश्यतो प्रभो ॥ 38-54 सशरीरं गताः सर्वे ब्राह्मणाः गजरूपिणः । तिरोऽभूत्तत्र देवेशस्तत्स्थानं दृश्यतेऽधुना ॥ 38-55 तदाप्रभृति तत्क्षेत्रं गजारण्यमिति श्रुतम् ॥ 38-56 लिङ्गं तत्रायुतं राजन्प्रतिष्ठाप्य नृपोत्तमाः । आराध्य मुनिभिः सार्धं तत्पदं ते प्रपेदिरे ॥ 38-57 गजारण्यस्य माहात्म्यमहं वक्तुं हि नः क्षमः । स एव भगवावेत्ति तत्फलं स्नानवैभवम् ॥ 38-58 गजारण्यमिति क्षेत्रं दुर्लभं तु कलौ युगे । पुरा संचितपुण्यानामनायासेन लभ्यते ॥ 38-59 यः स्नाति वै त्र्यहं राजन्निगृहीताखिलेन्द्रियः । सर्वदानफलं तस्य सर्वक्रतुफलं भ्वेत् ॥ 38-60 गजारण्यस्य माहात्म्यं यः पठेच्छृणुयादपि । सर्वान्कामानवाप्नोति स्वर्गलोके सुखी bhavet ॥ 38-61 March 26, 2009