Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् 4 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com भूदानमाहात्म्यम् युधिष्ठिर उवाच संप्राप्तश्रीर्द्विजवरः किं चकार गृहे स्वके l तत्सर्वं वद तत्त्वेन देवदेव जगत्पते ल्ल् 4-1 श्रीभगवानुवाच ब्राह्मणेऽभ्यागते तस्मिन्वरदानसमुत्सके l हेमप्राकारनिचयं हेमतोरणमण्डितम् ल्ल् 4-2 शरच्चन्द्रनिभैः सौधैः क्रीडाशालैर्विराजितम् l दीर्घिकाभिर्विचित्राभिश्चन्द्रोपलविनिर्मितैः l दासिभिर्दासवर्गैश्च सेवकैश्च पुरोहितैः l रमणीयं गृहं दृष्त्वा मुदमाप द्विजोत्तमः ल्ल् 4-3 समागतं द्विजं ज्ञात्वा कल्याणि तत्प्रिया सति l नीराजनपुरोगाभिः कामिनीभिः पुरो दधे ल्ल् 4-4 निष्ककण्ठीं स्वकां भार्यां काञ्चीदामविभूषिताम् l मुक्तादामविचित्राङ्गीं कर्णपत्रविराजिताम् ल्ल् 4-5 वज्रवैडूर्यवलयैरङ्गदैरुपशोभितां l एवंभूतां विचित्राङ्गीं दृष्त्वा विस्मयमागतः ल्ल् 4-6 गृहं विवेश धर्मात्मा सत्यवाग्विजितेन्द्रियः l चित्रैर्विषयभोगैश्च ह्यनुभूय द्विजोत्तमः l उपविष्टां स्वकां भार्यां वचनं चेदमब्रवीत् ल्ल् 4-7 मद्वाक्यं श्रूयतां भद्रे धर्मे बुद्धिं सदा कुरु l अन्नदानमहोरात्रं ब्राह्मणानां ददस्व ह ल्ल् 4-8 मया कृतानां धर्माणामानुकूल्यं सदा कुरु l प्रातिकूल्येन नः श्रेयः सर्वं वै नाशमेष्यति ल्ल् 4-9 पतिवाक्यमिदं श्रुत्वा ब्राह्मणी क्रोधमूर्छिता l रक्ताक्षी भीमवदना वचनं चेदमब्रवीत् ल्ल् 4-10 न दास्ये किंचित्विप्राणां बन्धूनां च विशेषतः l पुत्रान्संप्रति वर्धिष्ये पुत्रा एव परा गतिः ल्ल् 4-11 को वा बन्धुजनो नाथ मां पूर्वं प्रत्यपालयत् l भवन्तमात्मजान्वापि तं वदस्व महामते ल्ल् 4-12 मूढवत्प्रतिभासि त्वं भवानद्य हि धर्मकृत् l भुक्त्वा गृहे मदीये तु तूष्णीं तिष्ठ मदाज्ञया ल्ल् 4-13 इत्युक्त्वा सा मदोन्मत्ता निपीड्य करसंपुटम् l आगतानतिथीन्बन्धून्भर्त्सयामास सत्वरम् ल्ल् 4-14 यथाकामं स्वयं भुक्त्वा पतिवाक्यविरोधिनी l विनिन्दन्ती स्वकान्बन्धूनास्ते तत्र गृहोत्तमे ल्ल् 4-15 ब्राह्मणावज्ञया चैव बन्धूनां परिवर्जनात् l क्षयं प्रयाता धर्मात्मन्दग्धारण्यमिव ध्रुवं ल्ल् 4-16 नष्टश्रियं तदा दृष्त्वा सर्वशास्त्रार्थतत्त्ववित् l सर्वनीतिमयीं प्राज्ञ इमं गीतिमगायत ल्ल् 4-17 वश्याः सुता वृत्तकरी च विद्या नीरोगता सज्जनसंगतिश्च l इष्टा च भार्या वशवर्तिनी च दुःखस्य मूलोद्धरणानि पञ्च ल्ल् 4-18 अनुकूला प्रिया भार्या यस्य नास्ति कुतुम्बिनः l अरण्यं तेन गन्तव्यं यथारण्यम् तथा गृहम् ल्ल् 4-19 धर्मविघ्नकरी भार्या यस्य तिष्ठति मन्दिरे l मर्तव्यं तेन विदुषा न चेद्दुःखोदधिं व्रजेत् ल्ल् 4-20 अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् l नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमानतः ल्ल् 4-21 इत्युक्त्वा ब्राह्मणश्रेष्ठः स्वकां पत्नीमभषत l त्वया कृतमिदं दोषं पश्य मूर्खे फलम् त्विदम् l गृहं दग्धं विशेषेण चौरैरपहृतं धनम् ल्ल् 4-22 अनाकर्ण्य तु मद्वाक्यमास्ये भस्म व्यनिष्पतत् l तत्फलं भुङ्क्ष यास्यामि अत्र स्तातुं न शक्यते ल्ल् 4-23 पतिवाक्यं तदा श्रुत्वा दुःखिता वाक्यमब्रवीत् l यत्करोषि हि धर्मात्मंस्तत्करोमि ददामि च l त्वद्दास्या यत्कृतं नाथ कर्म तत्क्षम्यतामिति ल्ल् 4-24 इत्युक्त्वा पतिता मूलं पादयोर्ब्राह्मणस्य सा l क्षमस्वेति पुनर्नम्रा धर्मकार्यरताभवत् ल्ल् 4-28 तदाप्रभृति सा चण्डी भर्तृशुश्रूषणोद्यता l अवशिष्टैस्त्वसौ विप्रो द्रव्यैर्दानपरोऽभवत् ल्ल् 4-29 अवशिष्टं तु सौवर्णं रत्नानि विविधानि च l द्विजेभ्यो ब्राह्मणो वाक्यं विमृश्यान्नं ददौ च सः ल्ल् 4-30 गृहक्षेत्रमृते सर्वं वस्त्रधान्यानि धर्मज l ब्राह्मणानां तु सर्वेषां पात्रसादकरोद्द्विजः ल्ल् 4-31 एवं भूते तदा विप्रे वागुवाचाशरीरिणी l किमिदं ब्राह्मणश्रेष्ठ निर्वेदमधिगच्छसि ल्ल् 4-32 भूदानं कुरु विप्राणां श्रोत्रियाणां महात्मनाम् l अचिरात्प्राप्य सौभाग्यं पूर्ववत्सुखमेष्यसि l ऋषिदेवगणस्तात भूदानं प्रार्थयन्ति हि ल्ल् 4-33 ईति खे संगतां वाणीं श्रुत्वा प्रीतो द्विजोत्तमः l गृहं क्षेत्राणि सर्वाणि ब्राह्मणेभ्यः प्रदत्तवान् ल्ल् 4-34 kR^payA ब्राह्मणानां वै श्रोत्रियाणां महात्मनाम् l अचिरत्प्राप्य सौभग्यं मुमुदे भार्यया सह ल्ल् 4-35 अन्नगोभूमिदानानि लिङ्गकृष्णाजिनानि च l साळग्रामशिलादीनि कुर्वन्नास्ते द्विजोत्तमः ल्ल् 4-36 तस्मात्त्वमपि राजेन्द्र भूदानम् कुरु सर्वथा l श्रोत्रियाणां दरिद्राणां दीक्षितानां महात्मनाम् ल्ल् 4-37 अस्वमेधसहस्राणि वाजपेयशतानि च l कृत्वा यत्फलमाप्नोति भूमिदानात्तदश्नुते ल्ल् 4-38 सर्वभाग्यकरं पुण्यमायुर्वर्धनकारणम् l स्वर्गदं पुत्रदं पार्थ भूदानं कवयो विदुः ल्ल् 4-39 मन्निवेशितचित्तस्तु ममैवैति ददाति यत् l ददामि यस्य सायुज्यं सोऽहं पार्थ न सम्शयः ल्ल् 4-40 दानहोमादिकाले तु भोजने च विशेषतः l मां ध्यायन्कारयेद्यस्तु तस्याहम् मुक्तिदो नृप ल्ल् 4-41 युधिष्ठिर उवाच काँल्लोकान् समवाप्नोति स विप्रो भुवनेश्वर l एतदाचक्ष्व योगीन्द्र त्वद्भक्तस्य नमोऽस्तु ते ल्ल् 4-42 चराचराणां भूतानामन्तर्यामिन्यदूत्तम l त्वया न विदितं किंचित्सर्वलोकेषु सुव्रत ल्ल् 4-43 श्रीभगवानुवाच स विप्रो योगयुक्तात्मा सर्वलोकेषु मां स्मरन् l बुभुजे विषयन् सर्वान्सत्यवागनहंकृती ल्ल् 4-44 वर्षाणामयुतं श्रीमान्स्थित्वा योगबलेन वै l अन्ते जगाम मल्लोकं देवर्षिगणसेवितम् ल्ल् 4-45 भूदानस्य प्रभावेन मदनुध्यानसंपदा l भविष्यति हि ते पार्थ मल्लोकं चोत्तमोत्तमम् ल्ल् 4-46 एतत्ते कथिथं पार्थ भूदानस्य फलं महत् l ब्रवीमि सर्वं ते धर्मं किं भूय श्रोतुमिच्छसि ल्ल् 4-47 धर्मः श्रुतो वा दृष्टो वा कृतो वा कथितोऽपि वा l अनुमोदितो वा राजेन्द्र नयतीन्द्रपुरं नरं ल्ल् 4-48 य इदं पुण्यमाख्यानं शृणोति श्रद्धयान्वितः l सर्वपापविनिर्मुक्तः स्वर्गलोकं स गच्छति ल्ल् 4-49 ब्राह्मणानां समाजे च तथा देवालये पठेत् l शृण्वतां वदतां chaiva malloko bhavati dhruvam ll 4-50 November 22, 2008