Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM

शेषधर्मप्रकरणम्  4

itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

भूदानमाहात्म्यम्

युधिष्ठिर उवाच

संप्राप्तश्रीर्द्विजवरः  किं चकार गृहे स्वके  l
तत्सर्वं वद तत्त्वेन देवदेव जगत्पते  ल्ल्  4-1

श्रीभगवानुवाच

ब्राह्मणेऽभ्यागते तस्मिन्वरदानसमुत्सके  l
हेमप्राकारनिचयं हेमतोरणमण्डितम्  ल्ल्  4-2
शरच्चन्द्रनिभैः सौधैः क्रीडाशालैर्विराजितम्  l
दीर्घिकाभिर्विचित्राभिश्चन्द्रोपलविनिर्मितैः  l
दासिभिर्दासवर्गैश्च सेवकैश्च पुरोहितैः  l
रमणीयं गृहं दृष्त्वा मुदमाप द्विजोत्तमः  ल्ल्  4-3
समागतं द्विजं ज्ञात्वा कल्याणि तत्प्रिया सति  l
नीराजनपुरोगाभिः कामिनीभिः पुरो दधे  ल्ल्  4-4
निष्ककण्ठीं  स्वकां भार्यां काञ्चीदामविभूषिताम्  l
मुक्तादामविचित्राङ्गीं कर्णपत्रविराजिताम्  ल्ल्  4-5  
वज्रवैडूर्यवलयैरङ्गदैरुपशोभितां  l
एवंभूतां विचित्राङ्गीं दृष्त्वा विस्मयमागतः  ल्ल्  4-6
गृहं  विवेश  धर्मात्मा सत्यवाग्विजितेन्द्रियः  l
चित्रैर्विषयभोगैश्च ह्यनुभूय  द्विजोत्तमः  l
उपविष्टां स्वकां  भार्यां वचनं चेदमब्रवीत्  ल्ल्  4-7
मद्वाक्यं श्रूयतां  भद्रे धर्मे बुद्धिं सदा कुरु  l
अन्नदानमहोरात्रं  ब्राह्मणानां  ददस्व ह  ल्ल्  4-8
मया कृतानां धर्माणामानुकूल्यं सदा कुरु  l
प्रातिकूल्येन नः श्रेयः सर्वं वै नाशमेष्यति  ल्ल्  4-9
पतिवाक्यमिदं श्रुत्वा  ब्राह्मणी क्रोधमूर्छिता  l
रक्ताक्षी  भीमवदना वचनं चेदमब्रवीत्  ल्ल्  4-10
न दास्ये किंचित्विप्राणां बन्धूनां च विशेषतः  l
पुत्रान्संप्रति वर्धिष्ये पुत्रा एव परा गतिः  ल्ल्  4-11
को वा बन्धुजनो नाथ मां पूर्वं प्रत्यपालयत्  l
भवन्तमात्मजान्वापि  तं वदस्व महामते  ल्ल्  4-12
मूढवत्प्रतिभासि त्वं  भवानद्य हि धर्मकृत्  l
भुक्त्वा गृहे मदीये तु  तूष्णीं तिष्ठ मदाज्ञया  ल्ल्  4-13
इत्युक्त्वा सा मदोन्मत्ता निपीड्य करसंपुटम्  l
आगतानतिथीन्बन्धून्भर्त्सयामास सत्वरम्  ल्ल्  4-14
यथाकामं  स्वयं भुक्त्वा  पतिवाक्यविरोधिनी  l
विनिन्दन्ती स्वकान्बन्धूनास्ते तत्र गृहोत्तमे  ल्ल्  4-15
ब्राह्मणावज्ञया  चैव बन्धूनां परिवर्जनात्  l
क्षयं प्रयाता धर्मात्मन्दग्धारण्यमिव ध्रुवं  ल्ल्  4-16
नष्टश्रियं तदा दृष्त्वा सर्वशास्त्रार्थतत्त्ववित्  l
सर्वनीतिमयीं  प्राज्ञ इमं गीतिमगायत  ल्ल्  4-17     
वश्याः सुता  वृत्तकरी च विद्या
नीरोगता सज्जनसंगतिश्च  l
इष्टा च भार्या  वशवर्तिनी च
दुःखस्य  मूलोद्धरणानि पञ्च  ल्ल्   4-18
अनुकूला  प्रिया भार्या यस्य नास्ति कुतुम्बिनः  l
अरण्यं तेन गन्तव्यं  यथारण्यम् तथा गृहम्  ल्ल्  4-19
धर्मविघ्नकरी भार्या यस्य तिष्ठति मन्दिरे  l
मर्तव्यं तेन विदुषा  न चेद्दुःखोदधिं व्रजेत्  ल्ल्  4-20
अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत्  l
नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमानतः  ल्ल्  4-21
इत्युक्त्वा ब्राह्मणश्रेष्ठः स्वकां पत्नीमभषत  l
त्वया कृतमिदं दोषं  पश्य मूर्खे फलम् त्विदम्  l
गृहं दग्धं विशेषेण चौरैरपहृतं  धनम्  ल्ल्  4-22
अनाकर्ण्य तु मद्वाक्यमास्ये  भस्म व्यनिष्पतत्  l
तत्फलं भुङ्क्ष यास्यामि  अत्र स्तातुं न शक्यते  ल्ल्  4-23
पतिवाक्यं तदा श्रुत्वा  दुःखिता वाक्यमब्रवीत्  l
यत्करोषि हि धर्मात्मंस्तत्करोमि  ददामि च  l 
त्वद्दास्या  यत्कृतं नाथ कर्म तत्क्षम्यतामिति  ल्ल्  4-24
इत्युक्त्वा पतिता मूलं  पादयोर्ब्राह्मणस्य सा  l
क्षमस्वेति पुनर्नम्रा  धर्मकार्यरताभवत्  ल्ल्  4-28
तदाप्रभृति सा चण्डी भर्तृशुश्रूषणोद्यता  l
अवशिष्टैस्त्वसौ  विप्रो द्रव्यैर्दानपरोऽभवत्  ल्ल्  4-29
अवशिष्टं तु सौवर्णं रत्नानि विविधानि च  l
द्विजेभ्यो ब्राह्मणो वाक्यं विमृश्यान्नं ददौ च सः  ल्ल्  4-30
गृहक्षेत्रमृते  सर्वं  वस्त्रधान्यानि धर्मज  l
ब्राह्मणानां तु सर्वेषां  पात्रसादकरोद्द्विजः  ल्ल्  4-31
एवं भूते तदा विप्रे वागुवाचाशरीरिणी  l
किमिदं ब्राह्मणश्रेष्ठ निर्वेदमधिगच्छसि  ल्ल्  4-32
भूदानं कुरु विप्राणां  श्रोत्रियाणां महात्मनाम्  l
अचिरात्प्राप्य सौभाग्यं  पूर्ववत्सुखमेष्यसि  l 
ऋषिदेवगणस्तात  भूदानं  प्रार्थयन्ति हि  ल्ल्  4-33
ईति खे संगतां वाणीं श्रुत्वा प्रीतो  द्विजोत्तमः  l  
गृहं क्षेत्राणि सर्वाणि  ब्राह्मणेभ्यः  प्रदत्तवान्  ल्ल्  4-34
kR^payA ब्राह्मणानां वै श्रोत्रियाणां महात्मनाम्  l
अचिरत्प्राप्य सौभग्यं मुमुदे भार्यया सह  ल्ल्  4-35
अन्नगोभूमिदानानि  लिङ्गकृष्णाजिनानि च  l
साळग्रामशिलादीनि  कुर्वन्नास्ते द्विजोत्तमः    ल्ल्  4-36
तस्मात्त्वमपि राजेन्द्र भूदानम् कुरु सर्वथा  l
श्रोत्रियाणां दरिद्राणां  दीक्षितानां महात्मनाम्  ल्ल्  4-37
अस्वमेधसहस्राणि वाजपेयशतानि च  l
कृत्वा यत्फलमाप्नोति  भूमिदानात्तदश्नुते  ल्ल्  4-38
सर्वभाग्यकरं पुण्यमायुर्वर्धनकारणम्  l
स्वर्गदं पुत्रदं पार्थ भूदानं  कवयो विदुः  ल्ल्  4-39
मन्निवेशितचित्तस्तु  ममैवैति ददाति यत्  l
ददामि यस्य सायुज्यं  सोऽहं पार्थ न सम्शयः  ल्ल्  4-40
दानहोमादिकाले तु भोजने च विशेषतः  l
मां ध्यायन्कारयेद्यस्तु तस्याहम् मुक्तिदो नृप  ल्ल्  4-41
युधिष्ठिर उवाच 
काँल्लोकान् समवाप्नोति स विप्रो भुवनेश्वर  l
एतदाचक्ष्व योगीन्द्र त्वद्भक्तस्य नमोऽस्तु ते  ल्ल्  4-42
चराचराणां भूतानामन्तर्यामिन्यदूत्तम  l
त्वया न विदितं किंचित्सर्वलोकेषु सुव्रत  ल्ल्  4-43

श्रीभगवानुवाच

स विप्रो योगयुक्तात्मा सर्वलोकेषु मां स्मरन्  l
बुभुजे विषयन् सर्वान्सत्यवागनहंकृती  ल्ल्  4-44
वर्षाणामयुतं  श्रीमान्स्थित्वा योगबलेन वै l
अन्ते जगाम मल्लोकं देवर्षिगणसेवितम्  ल्ल्  4-45
भूदानस्य प्रभावेन मदनुध्यानसंपदा  l
भविष्यति हि ते पार्थ मल्लोकं चोत्तमोत्तमम्  ल्ल्  4-46
एतत्ते कथिथं पार्थ भूदानस्य फलं महत्  l
ब्रवीमि सर्वं ते धर्मं  किं भूय श्रोतुमिच्छसि  ल्ल्  4-47
धर्मः श्रुतो वा दृष्टो वा कृतो वा कथितोऽपि वा  l
अनुमोदितो वा राजेन्द्र नयतीन्द्रपुरं नरं  ल्ल्  4-48
य इदं पुण्यमाख्यानं  शृणोति श्रद्धयान्वितः  l
सर्वपापविनिर्मुक्तः स्वर्गलोकं स गच्छति  ल्ल्  4-49
ब्राह्मणानां समाजे च तथा देवालये पठेत्  l
shR^iNvatAM vadatAM chaiva malloko bhavati dhruvam  ll  4-50



November 22, 2008