Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 40 श्रीरङ्गमाहात्म्यम् वैशंपायन उवाच श्रुत्वा राजा महातेजाः कावेर्याः स्नानवैभवम् । चन्द्रपुष्करिणीस्नानात्फलं पप्रच्छ धर्मजः ॥ 40-1 युधिष्ठिर उवाच चन्द्रपुष्करिणीस्नानं कुर्वतां किं फलं प्रभो । कावेर्या रङ्गनाथस्य दर्शने किं फलं भवेत् ॥ 40-2 चकार वासं लोकानामीश्वरः प्रभवोऽव्ययः । नरायणो जगद्योनिर्भक्ताधीनो जगन्मयः । दर्शनं यत्फलं ब्रूहि पितामह महामते ॥ 40-3 किमर्थं वासमकरोज्जगदानन्दकारणम् । एतानन्यांश्च गाङ्गेय विस्तराद्वक्तुमर्हसि ॥ 40-4 भीष्म उवाच चन्द्रपुष्करिणीक्षेत्रं क्षेत्राणामुत्तमं विदुः । योगीश्वरो हरिः साक्षाद्यस्मात्प्रत्यक्षतां गतः ॥ 40-5 तस्य विष्णोः प्रसन्नस्य महिमानं तु यो नरः । कीर्तयेत्सकलान्वंशानुद्धरिष्यति स द्रुतम् ॥ 40-6 चन्द्रपुष्करिणीस्नानं रङ्गमण्डपदर्शनम् । मानुष्यं जन्म राजेन्द्र दुर्लभं तु कलौ त्रयम् ॥ 40-7 मनुष्यजन्म संप्राप्य रङ्गेशं ये नमन्ति नो । जायन्ते मरणायैव ते नराः पापकर्मिणः ॥ 40-8 चन्द्रपुष्करैणीं गत्वा यः स्नाति प्रयतेन्द्रियः । रङ्गेश्वरं नमस्कृत्वा स विष्णुपदमश्नुते ॥ 40-9 चन्द्रपुष्करिणीस्नानं कुर्वन्ति ह्यनिशं नराः । गन्धर्वाः लोकपालाश्च मुनयस्त्वृषयस्तदा ॥ 40-10 सिद्धाश्च वसवैश्चैव चन्द्रादित्यमरुद्गणाः । अणिमादिगुणैर्युक्ता ये चान्ये तत्त्वदर्शिनः ॥ 40-11 वसन्ति ह्यनिशं पार्थ ब्रह्मरूपाः सुरोत्तमाः । मुक्तिकामा महाराज केचिद्वै भोगकामिनः । केचिद्वैराग्यकामाश्च वर्तन्ते भूमिलिप्सवः । अस्य क्षेत्रस्य महात्म्यं वक्ष्यामि कुरुपुंगव । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ 40-12 शृणु राजन् पुरा तत्र ह्याश्चर्यं पुण्यवर्धनम् । अदितेश्चरितं साक्षान्नारदेन प्रभाषितम् ॥ 40-13 अदितिः पुत्रकामा तु कश्यपस्य प्रिया सति । धर्मिष्ठा लोकविख्याता तपश्चक्रे चिरं नृप ॥ 40-14 चन्द्रपुष्करिणीतीरे ह्यनन्तमपराजितम् । ध्यायन्ती लोकमात सा लोकानां हितकाम्यया ॥ 40-15 अयुतत्रयमब्दानां कुर्वती तप उत्तमम् । तत्रास्ते देवकल्याणी चन्द्रपुष्करिणीतटे ॥ 40-16 विज्ञाय चरितं तस्या देवदेवो जनार्धनः । आययौ गरुडारूढो यत्रास्ते देववल्लभा ॥ 40-17 पीताम्बरधरः श्रीमान्दिव्यमालाविभूषितः । स्वरूपं दर्शयामास योगिनामपि दुर्लभम् ॥ 40-18 स्पृशन्करेण पुण्याङ्गीं बोधयित्वा पुनः पुनः । सस्मितं वचनं चेदमुवाच मधुरं तदा ॥ 40-19 किमर्थं देवि कल्याणी करोषि तप उत्तमम् । तुष्टोऽस्मि तपसा तेन किं ददामि तवानघे ॥ 40-20 भीष्म उवाच अदितिर्देवमता सा देव्देवेन चक्रिणा । स्पृष्ट्वा परमकल्याणी ह्युक्त्ता वचनमब्रवीत् ॥ 40-21 अदितिरुवच देवदेवारविन्दाक्ष पुराणपुरुषोत्तम । पाहि मां सर्वलोकेश भक्तानामभयंकर ॥ 40-22 लक्ष्मीपते नमस्तुभ्यं निःस्पृहाय नमो नमः । ब्रह्मणे विष्णुरूपाय रुद्ररूपाय चक्रिणे । आदित्याग्निस्वरूपाय चन्द्रकान्ताय ते नमः ॥ 40-23 भूधराय सुवर्णाय मेरुमुर्ध्नि स्थिताय च । रजताद्रिनिवासाय सदा सागरवासिने । चन्द्रपुष्करिणीनाथ पाहि मां भक्तवत्सल ॥ 40-24 इति स्तुतो देवमात्रा देवयोनिरतीन्द्रियः । भगवान्पुण्डरीकाक्षः प्रसन्नो वाक्यमब्रवीत् ॥ 40-25 स्तोत्रेण तपसानेन तुष्टो दक्षसुते शुभे । वरं vR^NIShva भद्रं ते वरदोऽहमिहागतः ॥ 40-36 त्वया कृतमिदं स्तोत्रं शृण्वतां वदतामपि । चन्द्रपुष्करिणीस्नानाद्यत्फलम् तद्बह्विष्यति ॥ 40-37 अदितिरुवाच पुत्रं मे त्वादृशं देहि दैत्यानां विजयक्षमम् । पुरंदरस्य पुत्रस्य स्वर्गं दास्य्सि मेऽनघ ॥ 40-38 त्रैलोक्यसंपदं देहि दैत्यानेतानघः कुरु । एतान्सर्वान्ममानन्त तव दास्यं सुरेश्वर ॥ 40-39 दातुमर्हसि भूतेश भूयो भूयो नमोऽस्तु ते ॥ 40-40 सं प्रार्थितो देवमत्रा भगवान्मधुसूधनः । क्षणं ध्यात्वा दक्षसुतामाह लोकेश्वरो हरिः ॥ 40-41 स्वपुत्रमसुरं जेतुं शक्तं ते लोकवन्दिते । न तं पश्यामि लोकेऽस्मिन्मामन्यत्र मनस्विनि ॥ 40-41 तस्मात्तवाहं पुत्रत्वं यतिष्ये गन्तुमव्ययः । अत्रैव मे चिरं वासो भविष्यति न संशयः ॥ 40-41 स्थितानामत्र कैवलयं दिनमेकमपि क्वचित् । भविष्यतीति तामुक्त्वाः तत्रैवान्तरधीयत ॥ 40-42 देवमता ततो देवी सती कश्यपवल्लभा । नत्वा हरिं जगद्योनिं स्वाश्रमं प्रययौ नृप ॥ 40-43 निवेद्य वृत्तं स्वं भर्तुः सुषुवे लोकनायकम् । शङ्खचहक्रधरं देवं वनमालाविभूषितम् ॥ 40-44 चतुर्भुजमुदाराङ्गं कोटिसूर्यसमप्रभम् । चन्द्रादित्यदृशं देवं वामनं जगतां पतिम् । वेदराशिं विशालाक्षं चन्द्रकोटिसुशीतकम् ॥ 40-45 तं दृष्ट्वा कश्यपो विष्णुं स्तुत्वा नत्वा पुनः पुनः । अब्रवीन्मधुरं वाक्यम् कृताञ्जलिपुटो नृप ॥ 40-46 देवदेव जगन्नाथ प्रणतार्तिप्रणाशन । पाहि देवान्समस्तांस्त्वं त्वत्पादकमलाश्रयन् ॥ 40-47 भीष्म उवाच प्रार्थितो देवमत्रा च विश्वयोनिर्बलेर्मखं । गत्वा यज्ञफलं तस्य दत्त्वा वचनमब्रवीत् ॥ 40-48 कैवलयं तव दास्यामि ह्यागच्छागच्छ सुव्रत । मम सेवापरो नित्यम् मम ध्यानपरायणः ॥ 40-49 चन्द्रपुष्करिणीतीरे मामर्चय सदानघ । आसुरं भावमुत्सृज्य ब्राह्मनीं तनुमाश्रितः ॥ 40-50 मम पुजां सदा कुर्वन्परं श्रेयो गमिष्यसि ॥ 40-50 दिव्यं ददामि ते चक्षुर्मम रूपमनुत्तमम् । पश्य पश्येति तं चोक्त्वा दर्शयामास भैरवम् ॥ 40-51 ब्रह्माण्डकटहं यावत्पूरितं तन्नृपोत्तमम् । तावत्कृत्वा स्तुतो देवैर्मानुष्यं रूपमाश्रितः ॥ 40-52 इक्ष्वाकुपूजितो देवो जगद्रूपी सुरेश्वरः । चन्द्रपुष्करिणीतीरम् गन्तुं समुपचक्रमे ॥ 40-53 पौलस्त्यकुलसंजातो बली दैत्यपतिर्नृप । विभीषणोऽभूद्धर्मात्मा भक्तानामग्रगः प्रभुः ॥ 40-54 विष्णुर्नृणां स्वभक्तानामपवर्गप्रदो विभुः । संप्रार्थितो देवगणैर्भुत्वा रघुकुलोत्तमः । विनिहत्य दशग्रीवमयोध्यां प्राप धर्मवित् ॥ 40-55 श्रीरामचन्द्रो भगवान्सीतया लक्ष्मणेन च । सुग्रीवप्रमुखैर्वीरैर्वानरैः स्वपुरं ययौ ॥ 40-56 तत्राहूय रघुश्रेष्ठो विभीषणमरिंदमम् । ददौ पूजां स इक्ष्वाको हरेरंशात्तु मुक्तिदां ॥ 40-57 सोऽपि पूजां समादाय गच्छंस्तस्मै प्रणम्य च । चन्द्रपुष्करिणीतीरं प्राप्तवान्धर्मनन्दन ॥ 40-58 तत्र शङ्कानिवृत्यर्थं तं देवं तु शुभे तटे । निक्षिप्याचम्य वै गन्तुं शुद्धात्मा ह्यन्वियेष सः ॥ 40-59 तमुथापयितुं गृह्य न शशाक विभीषणः । पुनःपुनस्तमालिङ्ग्य श्रममाप विभीषणः ॥ 40-60 तस्मिंश्चिन्ताकुले नाथो देवदेवो विभीषणे । अदृश्यखेचरो भूत्वा तमाहूयेदमब्रवीत् ॥ 40-61 विभीषण महभाग शृणु मे परमं वचः । अत्र मेऽस्तु वने वासः कावेर्या परिवेष्टिते ॥ 40-61 रक्षोभिर्दूषितं देशं नाहं गच्छामि सुव्रत ॥ 40-62 अत्रैवागत्य मां नित्यमर्चयित्वा विभीषण । षण्मासे वापि पौलस्त्य प्रत्यब्दमथ वा कुरु । अस्मिन्जन्मनि ते मुक्तिर्भविष्यति न संशयः ॥ 40-63 रङ्गस्थानमिदं विद्धि भुक्तिमुक्तिफलप्रदम् । अस्य क्षेत्रस्य सदृशं पृथिव्यां नास्ति किंचन ॥ 40-64 इत्युक्त्वाः भगवान्राजन्रङ्गस्थानं प्रविश्य च । श्रीरङ्गशायी भगवानत्रास्ते कमलापतिः ॥ 40-65 अथ पूजां प्रयत्नेन कृत्वा तं प्रणिपत्य च । ययौ लङ्कं स पापिष्ठैर्विहीनां समलम्कृताम् ॥ 40-66 तदाप्रभृति देवश्च देवमता युधिष्ठिर । पूजां कुर्वन्ति यत्नेन रङ्गेशं मुक्तिकाङ्क्षया ॥ 40-67 रङ्गमित्यब्रवीद्धीमान्यो वा को वा नृपोत्तम । मुच्यते सर्वपापेभ्यो विष्णुलोकं भजेद्ध्रुवम् ॥ 40-68 रङ्गं रङ्गमिति ब्रूयात्संप्राप्ते पापकर्मणि । दूरे तिष्ठन्ति पापौघा यद्येवं समुदीरयेत् ॥ 40-69 चन्द्रपुष्करिणीस्नानं रङ्गमण्डपदर्शनम् । पुरा संचितपुण्यानामप्रयत्नेन लभ्यते ॥ 40-70 ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः । पूजां कुर्वन्ति यत्नेन प्रत्यब्दं पाण्डुनन्दन ॥ 40-71 सम्सारसागरं तर्तुं य इच्छेत्पाण्डुनन्दन । स भजेद्रङ्गमध्यस्तं देवदेवं चतुर्भुजम् ॥ 40-72 दृष्टः स्मृतः पूजितो वा ध्यातो वा नमितोऽपि वा । तमुद्धरति रङ्गेशो दुस्तरात्भवसागरात् ॥ 40-73 रङ्गभक्तिपरा ये तु रङ्गनामपरास्तु ये । दुर्वृत्ता वा सुवृत्ता वा तेषां मुक्तिर्भविष्यति ॥ 40-74 य इदं पुण्यमाख्यानं शृणोति सततं नरः । रङ्गेशे विद्यते भक्तिः पातकैः sa na lipyate ॥ 40-75 March 29, 2009