Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com


शेषधर्मप्रकरणम्  40

श्रीरङ्गमाहात्म्यम्

वैशंपायन    उवाच  

श्रुत्वा राजा महातेजाः कावेर्याः स्नानवैभवम्   |
चन्द्रपुष्करिणीस्नानात्फलं पप्रच्छ धर्मजः  ॥  40-1

युधिष्ठिर उवाच  

चन्द्रपुष्करिणीस्नानं कुर्वतां किं फलं प्रभो  |
कावेर्या रङ्गनाथस्य दर्शने किं फलं भवेत्  ॥  40-2
चकार वासं लोकानामीश्वरः प्रभवोऽव्ययः ।
नरायणो जगद्योनिर्भक्ताधीनो जगन्मयः  |
दर्शनं यत्फलं ब्रूहि पितामह महामते  ॥  40-3
किमर्थं वासमकरोज्जगदानन्दकारणम्  |
एतानन्यांश्च गाङ्गेय  विस्तराद्वक्तुमर्हसि  ॥  40-4 


भीष्म उवाच  

चन्द्रपुष्करिणीक्षेत्रं क्षेत्राणामुत्तमं विदुः  |
योगीश्वरो हरिः साक्षाद्यस्मात्प्रत्यक्षतां गतः  ॥  40-5
तस्य विष्णोः प्रसन्नस्य महिमानं तु यो नरः ।
कीर्तयेत्सकलान्वंशानुद्धरिष्यति स द्रुतम्  ॥   40-6
चन्द्रपुष्करिणीस्नानं रङ्गमण्डपदर्शनम्  |
मानुष्यं जन्म राजेन्द्र दुर्लभं तु कलौ त्रयम्  ॥  40-7
मनुष्यजन्म संप्राप्य रङ्गेशं ये नमन्ति नो  |
जायन्ते मरणायैव ते नराः पापकर्मिणः  ॥  40-8
चन्द्रपुष्करैणीं गत्वा यः स्नाति प्रयतेन्द्रियः ।
रङ्गेश्वरं नमस्कृत्वा स विष्णुपदमश्नुते  ॥  40-9
चन्द्रपुष्करिणीस्नानं कुर्वन्ति ह्यनिशं नराः  |
गन्धर्वाः लोकपालाश्च मुनयस्त्वृषयस्तदा  ॥  40-10
सिद्धाश्च वसवैश्चैव चन्द्रादित्यमरुद्गणाः  |
अणिमादिगुणैर्युक्ता ये चान्ये तत्त्वदर्शिनः  ॥  40-11
वसन्ति ह्यनिशं पार्थ ब्रह्मरूपाः सुरोत्तमाः  |
मुक्तिकामा महाराज  केचिद्वै भोगकामिनः  |
केचिद्वैराग्यकामाश्च वर्तन्ते भूमिलिप्सवः  |
अस्य क्षेत्रस्य महात्म्यं  वक्ष्यामि कुरुपुंगव  |
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः  ॥  40-12
शृणु राजन् पुरा तत्र ह्याश्चर्यं पुण्यवर्धनम्  |
अदितेश्चरितं साक्षान्नारदेन प्रभाषितम्  ॥  40-13
अदितिः पुत्रकामा तु कश्यपस्य प्रिया सति  |
धर्मिष्ठा लोकविख्याता तपश्चक्रे चिरं नृप  ॥  40-14
चन्द्रपुष्करिणीतीरे ह्यनन्तमपराजितम्  |
ध्यायन्ती लोकमात सा लोकानां हितकाम्यया  ॥  40-15
अयुतत्रयमब्दानां कुर्वती तप उत्तमम्  |
तत्रास्ते देवकल्याणी  चन्द्रपुष्करिणीतटे  ॥  40-16
विज्ञाय चरितं तस्या देवदेवो जनार्धनः  |
आययौ गरुडारूढो यत्रास्ते देववल्लभा  ॥  40-17
पीताम्बरधरः श्रीमान्दिव्यमालाविभूषितः  |
स्वरूपं दर्शयामास योगिनामपि दुर्लभम्  ॥  40-18
स्पृशन्करेण पुण्याङ्गीं  बोधयित्वा पुनः पुनः  |
सस्मितं वचनं चेदमुवाच मधुरं तदा  ॥  40-19
किमर्थं देवि कल्याणी करोषि तप उत्तमम्  |
तुष्टोऽस्मि तपसा तेन किं ददामि तवानघे  ॥  40-20

भीष्म उवाच  

अदितिर्देवमता सा देव्देवेन चक्रिणा  |
स्पृष्ट्वा परमकल्याणी  ह्युक्त्ता  वचनमब्रवीत्  ॥  40-21

अदितिरुवच  

देवदेवारविन्दाक्ष पुराणपुरुषोत्तम  |
पाहि मां सर्वलोकेश भक्तानामभयंकर  ॥  40-22
लक्ष्मीपते नमस्तुभ्यं  निःस्पृहाय नमो नमः  |
ब्रह्मणे विष्णुरूपाय रुद्ररूपाय चक्रिणे  |
आदित्याग्निस्वरूपाय चन्द्रकान्ताय ते नमः  ॥  40-23
भूधराय सुवर्णाय मेरुमुर्ध्नि स्थिताय च  |
रजताद्रिनिवासाय सदा सागरवासिने  |
चन्द्रपुष्करिणीनाथ पाहि मां भक्तवत्सल  ॥  40-24
इति स्तुतो देवमात्रा देवयोनिरतीन्द्रियः  |
भगवान्पुण्डरीकाक्षः प्रसन्नो वाक्यमब्रवीत्  ॥  40-25
स्तोत्रेण तपसानेन तुष्टो दक्षसुते शुभे  |
वरं vR^NIShva भद्रं ते वरदोऽहमिहागतः  ॥  40-36
त्वया कृतमिदं स्तोत्रं शृण्वतां वदतामपि  |
चन्द्रपुष्करिणीस्नानाद्यत्फलम् तद्बह्विष्यति  ॥  40-37

अदितिरुवाच 

पुत्रं मे त्वादृशं देहि दैत्यानां विजयक्षमम्  |
पुरंदरस्य पुत्रस्य स्वर्गं दास्य्सि मेऽनघ  ॥  40-38
त्रैलोक्यसंपदं देहि दैत्यानेतानघः कुरु  |
एतान्सर्वान्ममानन्त तव दास्यं सुरेश्वर  ॥  40-39
दातुमर्हसि भूतेश भूयो भूयो नमोऽस्तु ते  ॥  40-40
सं प्रार्थितो देवमत्रा भगवान्मधुसूधनः  |
क्षणं ध्यात्वा दक्षसुतामाह लोकेश्वरो हरिः  ॥  40-41
स्वपुत्रमसुरं जेतुं शक्तं ते लोकवन्दिते  |
न तं पश्यामि लोकेऽस्मिन्मामन्यत्र मनस्विनि  ॥  40-41
तस्मात्तवाहं पुत्रत्वं  यतिष्ये गन्तुमव्ययः  |
अत्रैव मे चिरं वासो भविष्यति न संशयः  ॥  40-41
स्थितानामत्र कैवलयं दिनमेकमपि क्वचित्  |
भविष्यतीति तामुक्त्वाः तत्रैवान्तरधीयत  ॥  40-42
देवमता ततो देवी सती कश्यपवल्लभा  |
नत्वा हरिं जगद्योनिं स्वाश्रमं प्रययौ नृप  ॥  40-43
निवेद्य वृत्तं स्वं भर्तुः सुषुवे लोकनायकम्  |
शङ्खचहक्रधरं देवं  वनमालाविभूषितम्  ॥  40-44
चतुर्भुजमुदाराङ्गं कोटिसूर्यसमप्रभम्  |
चन्द्रादित्यदृशं देवं वामनं जगतां पतिम्  |
वेदराशिं विशालाक्षं  चन्द्रकोटिसुशीतकम्  ॥  40-45
तं दृष्ट्वा कश्यपो विष्णुं स्तुत्वा नत्वा पुनः पुनः  |
अब्रवीन्मधुरं वाक्यम्  कृताञ्जलिपुटो नृप  ॥  40-46
देवदेव जगन्नाथ प्रणतार्तिप्रणाशन  |
पाहि देवान्समस्तांस्त्वं  त्वत्पादकमलाश्रयन्  ॥  40-47

भीष्म उवाच  

प्रार्थितो देवमत्रा च विश्वयोनिर्बलेर्मखं  |
गत्वा यज्ञफलं तस्य दत्त्वा वचनमब्रवीत्  ॥  40-48
कैवलयं तव दास्यामि  ह्यागच्छागच्छ सुव्रत  |
मम सेवापरो नित्यम् मम ध्यानपरायणः  ॥  40-49
चन्द्रपुष्करिणीतीरे मामर्चय सदानघ  |
आसुरं भावमुत्सृज्य ब्राह्मनीं तनुमाश्रितः  ॥  40-50
मम पुजां  सदा कुर्वन्परं श्रेयो गमिष्यसि  ॥  40-50
दिव्यं ददामि ते चक्षुर्मम रूपमनुत्तमम्  |
पश्य पश्येति तं चोक्त्वा दर्शयामास भैरवम्  ॥  40-51
ब्रह्माण्डकटहं यावत्पूरितं तन्नृपोत्तमम्  |
तावत्कृत्वा स्तुतो देवैर्मानुष्यं रूपमाश्रितः  ॥  40-52
इक्ष्वाकुपूजितो देवो जगद्रूपी सुरेश्वरः  |
चन्द्रपुष्करिणीतीरम् गन्तुं समुपचक्रमे  ॥  40-53
पौलस्त्यकुलसंजातो बली दैत्यपतिर्नृप  |
विभीषणोऽभूद्धर्मात्मा भक्तानामग्रगः प्रभुः  ॥  40-54
विष्णुर्नृणां स्वभक्तानामपवर्गप्रदो विभुः  |
संप्रार्थितो देवगणैर्भुत्वा रघुकुलोत्तमः  |
विनिहत्य दशग्रीवमयोध्यां प्राप  धर्मवित्  ॥  40-55
श्रीरामचन्द्रो भगवान्सीतया लक्ष्मणेन च  |
सुग्रीवप्रमुखैर्वीरैर्वानरैः  स्वपुरं ययौ  ॥  40-56
तत्राहूय रघुश्रेष्ठो विभीषणमरिंदमम्  |
ददौ पूजां स इक्ष्वाको हरेरंशात्तु मुक्तिदां  ॥  40-57
सोऽपि पूजां समादाय गच्छंस्तस्मै  प्रणम्य च  |
चन्द्रपुष्करिणीतीरं प्राप्तवान्धर्मनन्दन  ॥  40-58
तत्र शङ्कानिवृत्यर्थं  तं देवं तु शुभे तटे  |
निक्षिप्याचम्य वै गन्तुं शुद्धात्मा ह्यन्वियेष सः  ॥  40-59
तमुथापयितुं गृह्य न शशाक विभीषणः  |
पुनःपुनस्तमालिङ्ग्य श्रममाप विभीषणः  ॥  40-60
तस्मिंश्चिन्ताकुले नाथो देवदेवो विभीषणे  |
अदृश्यखेचरो भूत्वा तमाहूयेदमब्रवीत्  ॥  40-61
विभीषण महभाग शृणु मे परमं वचः  |
अत्र मेऽस्तु वने वासः कावेर्या परिवेष्टिते  ॥  40-61
रक्षोभिर्दूषितं देशं नाहं गच्छामि सुव्रत  ॥  40-62
अत्रैवागत्य मां नित्यमर्चयित्वा विभीषण  |
षण्मासे वापि पौलस्त्य प्रत्यब्दमथ वा कुरु  |
अस्मिन्जन्मनि ते  मुक्तिर्भविष्यति न संशयः  ॥  40-63
रङ्गस्थानमिदं विद्धि भुक्तिमुक्तिफलप्रदम्  |
अस्य क्षेत्रस्य सदृशं पृथिव्यां नास्ति किंचन  ॥  40-64
इत्युक्त्वाः भगवान्राजन्रङ्गस्थानं प्रविश्य च  |
श्रीरङ्गशायी भगवानत्रास्ते कमलापतिः  ॥  40-65
अथ पूजां प्रयत्नेन कृत्वा तं  प्रणिपत्य च  |
ययौ  लङ्कं स पापिष्ठैर्विहीनां समलम्कृताम्  ॥  40-66
तदाप्रभृति  देवश्च देवमता युधिष्ठिर  |
पूजां कुर्वन्ति यत्नेन रङ्गेशं मुक्तिकाङ्क्षया ॥  40-67
रङ्गमित्यब्रवीद्धीमान्यो वा को वा नृपोत्तम  |
मुच्यते सर्वपापेभ्यो विष्णुलोकं भजेद्ध्रुवम्  ॥  40-68
रङ्गं रङ्गमिति ब्रूयात्संप्राप्ते पापकर्मणि  |
दूरे तिष्ठन्ति पापौघा यद्येवं  समुदीरयेत्  ॥  40-69
चन्द्रपुष्करिणीस्नानं रङ्गमण्डपदर्शनम्  |
पुरा संचितपुण्यानामप्रयत्नेन लभ्यते  ॥  40-70
ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः ।
पूजां कुर्वन्ति यत्नेन प्रत्यब्दं पाण्डुनन्दन  ॥  40-71
सम्सारसागरं तर्तुं य इच्छेत्पाण्डुनन्दन  |
स भजेद्रङ्गमध्यस्तं देवदेवं चतुर्भुजम्  ॥  40-72
दृष्टः स्मृतः पूजितो वा ध्यातो वा नमितोऽपि वा  |
तमुद्धरति रङ्गेशो दुस्तरात्भवसागरात्  ॥   40-73
रङ्गभक्तिपरा ये तु रङ्गनामपरास्तु ये  |
दुर्वृत्ता  वा सुवृत्ता वा तेषां मुक्तिर्भविष्यति  ॥  40-74
य इदं पुण्यमाख्यानं   शृणोति सततं नरः  |
रङ्गेशे विद्यते भक्तिः पातकैः  स न लिप्यते  ॥  40-75


March 29, 2009