Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 42 कुम्भघोणमाहात्म्यम् वैशंपायन उवाच श्रुत्वैतद्रङ्गनाथस्य वैभवं भाग्यवर्धनम् । विस्मयानं महाप्राज्ञं भीष्मो धर्मसुतं जगौ ॥ 42-1 भीष्म उवाच अथातः संप्रविक्ष्यामि रङ्गनाथस्य वैभवं । यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ 42-2 चन्द्रपुष्करिणी नाम शाश्वती मुक्तिदायिनी । तत्रास्ते जगतां नाथः सर्वकालमरिंदम ॥ 42-3 तां विसृज्य च धर्मात्मा भगवानव्ययः प्रभुः । भक्तानां कामदः श्रीमांस्ततः क्वापि न गच्छति ॥ 42-4 सर्वानन्दकरी राजन्सर्वभाग्यप्रदायिनी । चन्द्रपुष्करिणी रम्या प्रीता सारूप्यदायिनी ॥ 42-5 चन्द्रपुष्करिणी दिव्या यत्र तिष्ठति केशवः । स्नातानामत्र सा देवी संसारभयनाशिनी ॥ 42-6 पुत्रदा पुत्रकामानां पापहा पापकारिणां । क्रतूनां फलदा देवी सर्वेषां भरतर्षभ ॥ 42-7 तीर्थानां भुवि मुख्यानां क्षेत्राणां च नृपोत्तम । चन्द्रपुष्करिणी मुख्या यत्र तिष्ठति केशवः ॥ 42-8 सिद्धचारणगन्धर्वयक्षविद्याधरान्वितः । दिव्यस्त्रीनिकरैः सेव्यो भुक्त्यर्थं च विमुक्त्तये ॥ 42-9 सा राजन्दुर्ळभा लोके visheSHeNa कलौ युगे । हिमांशुस्तत्र धर्मात्मा तपस्तेपे सुदुश्चरम् । आराद्य देवदेवेशं ग्रहाणामधिपोऽभवत् ॥ 42-10 युधिष्ठिर उवाच किमर्थं तप्यते तेन ताराणामधिपेन वै । एतन्मे विस्तराद्ब्रूहि कृपा मयि तवास्ति चेत् ॥ 42-11 भीष्म उवाच आदौ तावन्महाभाग सविता च त्रयीमयः । तपसा हरिमाराद्य लोकचक्षुस्तथाभवत् ॥ 42-13 ज्ञात्वा तं सर्वभुतानां जीवभूतं दुरासदम् । अत्रिनेत्रोद्भवः श्रीमांतपस्तप्तुं मनो दधे ॥ 42-14 तपसा लोकविख्यातो देवान्सेद्रानकम्पयत् । वायुभक्षो निराहारो जितक्रोधो महामतिः ॥ 42-15 चन्द्रमा देवदेवेशं चन्द्रपुष्करिणीतटे । ध्यायन्स्तुवन्नमस्यंश्च चचार तप उत्तमम् ॥ 42-16 ग्रीष्मे पञ्चाग्निमध्यस्थं हेमन्ते जलवासिनम् । जलधाराकुले राजन्वर्षर्तौ हि निराश्रयम् ॥ 42-17 ध्यायन्तमतुलं देवं वासुदेवं जनार्धनम् । नीलजीमूतसंकाशं पीताम्बरधरं शुभम् ॥ 42-18 चन्द्रार्कनेत्रममलं विद्युच्च्ञ्चललोचनम् । सहस्रादित्यसंकाशो वेदमूर्तिमकल्मषं ॥ 42-19 अणिमादिगुणोपेतमार्तत्राणपरायणम् । कल्पवृक्षतरोर्मूलं स्वर्गिणामास्पदं शिवम् ॥ 42-20 कामधेनोर्मूलधनं सनकादिनिषेवितम् । जीवभूतमशेषाणां लोकानां पाण्डूनन्दन । सर्वगं तु सहस्राक्षं सहस्रकिरणं प्रभुम् ॥ 42-21 एवं भक्त्या प्रार्थयन्तमन्तर्यामी जगन्मयः । आविर्भभूव धर्मात्मन्गरुडोपरि सम्स्थितः ॥ 42-22 तमुवाच कुरुश्रेष्ठ देवगन्धर्वसेवितः । अत्रिनेत्रोद्भवः श्रीमान्किमर्थं तप्यते त्वया ॥ 42-23 तोषितस्तपसानेन तद्ददामि तवेप्सितम् । वरदं पश्य मां तात यत्ते मनसि रोचते ॥ 42-24 लोकनाथवचः श्रुत्वा शीतांशुस्तं प्रणम्य च । वरदं पुण्डरीकाक्षमस्तौषीत्कमलापतिम् ॥ 42-25 नमो भगवते तुभ्यं सर्गस्थित्यन्तकरिणे । गुणत्रयस्वरूपाय तस्य भेदकराय च ॥ 42-26 विश्वयोने जगन्नथ सहस्रशिरसे नमः । सहस्रचक्षुषे तुभ्यं सहस्रभुजशालिने ॥ 42-27 सहस्रपादमूलाय कर्मणां फलदायिने । यज्ञाय यज्ञरूपाय यज्ञानां पतये नमः ॥ 42-28 पाहि पाहि जगन्नाथ प्रणतार्तिप्रणाशन । ध्रुवं पदमसामान्यं देहि मे भक्तवत्सल ॥ 42-29 सौभाग्यमण्डलं देहि कान्तिं शीतकरिं प्रभो । अत्र तिष्ठ सदा देव चन्द्रपुष्करिणीतटे । मम नाम्ना पुष्करिण्या नामधेयम् कुरु स्वयम् ॥ 42-30 स्नातानामत्र देवेश मुक्तिं मुक्तिं प्रयच्छ ह । मां पाहि सर्वलोकेश भूयो भुयो नमोस्तु ते ॥ 42-31 भीष्म उवाच । तथास्त्विति तमामन्त्र्य पुनर्वचनमब्रवीत् । ग्रहाणामगर्णीः श्रीमानादित्योऽयं हुताशनः । भवितासि द्वितीयो मे त्वमेवाहं न सम्शयः ॥ 42-32 चन्द्रपुष्करिणी ह्येषा लोके ख्यातिं गमिष्यति । स्नातानमत्र सायूज्यं भविष्यति च मेऽनघ ॥ 42-33 लोकमातुर्महालक्ष्म्या वरं दत्त्वा ततः परम् । अत्रैव स्थिरमेष्यामि तत्रांशेन सुधाकर ॥ 42-34 सोम उवाच अशेषजननी सा तु कुत्रास्ते मापते सति । लोकनाथ नमस्तेऽस्तु वद तत्कारणं प्रभो ॥ 42-35 श्रीभगवानुवाच पुराहं लोकरक्षार्थम् संभवामि पुनः पुनः । परित्राणाय साधूनामसतं निधनाय च । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ 42-36 तपश्चरति सा देवी सोढुं विरहमक्षमा । कुम्भघोणे महाक्षेत्रे सर्वसिद्धनिषेविते ॥ 42-37 लक्ष्मीसरोवरे देवी स्वर्णपङ्कजकानने । ध्यायन्ती मां सदा देवी सर्वगं भक्तवत्सलम् ॥ 42-38 सदा सेवितुमिच्छन्ति योगिध्येयं महामते । युगान्तां षट्शतं सोम ध्यायन्त्या मां तपः कृतम् ॥ 42-39 तत्कारणात्तु यास्यामि चन्द्र संप्रति तत्र वै । गच्छ त्वं लोकमतुलं ज्योतिर्गणनिषेवित ॥ 42-40 पतिस्त्वं सर्वऋक्षाणामद्यप्रभृति चन्द्रमा । तरुगुल्मलतादीनामोषधीनां द्विजन्मनाम् ॥ 42-41 चन्द्र उवाच कियद्दूरे स्थिता देवी तत्क्षेत्रस्य फलं तु किम् । एतद्वेदितुमिच्छामि लोकनाथ नमोऽस्तु ते ॥ 42-42 श्रीभगवानुवाच प्राचिभागे तपस्यन्ती योजननां चतुष्टये । आस्ते तत्र सरस्तीरे स्वर्णपङ्कजकानने । कुम्भघोणमिति ख्यातं क्षेत्राणामुत्तमं विदुः ॥ 42-43 लक्ष्मीसरोवरं नाम तत्र तिष्ठति संप्रति । निर्मितं तपसा देव्या परिशुद्धहृदा तया ॥ 42-44 आदावपि च तत्क्षेत्रं देवर्षिगणसेवितम् । धर्मवृद्धिकरं क्षेत्रं कुम्भघोणम् विदुर्बुधाः ॥ 42-45 कुम्भकोणे मृतिर्यस्य तस्य लोको ममैव हि । ब्रह्मना सेवितं स्थानं लोकनां सृष्टिमिच्छता ॥ 42-46 गङ्गादिसर्वतीर्थानि संगृह्य च पुरा रमा । निर्ममे लोकरक्षार्थं पावनं तत्सरोवरं ॥ 42-47 वर्षे वर्षे समागम्य ब्रह्मद्यास्तत्र देवताः । स्नात्वा मुनिवराः सर्वे यान्ति स्थानं स्वकं पुनः ॥ 42-48 एकाहमपि यः कुर्यात्स्नानं तत्र सुधाकर । प्राप्नोति सुरलोकं स पूजितः सिद्धचारणैः ॥ 42-49 त्रिरात्रं वसतां तत्र कुम्भघोणे सुरालये । ब्रह्मलोको भवेत्तेषां यावदाभूतसंप्लवम् ॥ 42-50 लक्ष्मीसरोवरे स्नात्वा पूज्य मां भक्तिसंयुतः । यो ददाति च यद्दानं तद्दानं पितृमुक्तिदं ॥ 42-51 पुण्यक्षेत्राणि सर्वाणि तीर्थानि सुमहान्ति च । वसन्ति तत्र वै सोम ह्यनिशं पुण्यकाङ्क्षया ॥ 42-52 तस्यैव सदृशं नास्ति त्रिषु लोकेषु सुव्रत । अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति ॥ 42-53 पुण्यक्षेत्रे कृतं पापं वाराणस्ये विनश्यति । वाराणस्यां कृतं पापं कुम्भघोणे विनश्यति । कुम्भघोणे कृतं पापं कुम्भघोणे विनश्यति ॥ 42-54 तस्याः सकाशं गच्छामि सुखी भव सुधाकर । तत्रापि मां भजस्वेति तत्रैवान्तरधीयत ॥ 42-55 इतिश्रुत्वा हरेर्वाक्यं हिमांशुर्विस्मयान्वितः । ध्यायंस्तत्रापि देवेशमास्ते चिरतरं नृप ॥ 42-56 भूसुतोऽपि च तं दृष्ट्वा हिमांशुं च सुधाकरम् । उग्रेण तपसा तत्र स तृतीयो ग्रहोऽभवत् ॥ 42-57 पितुराज्ञां पुरस्कृत्य सौम्यो अपि तपसात्र च । अवाप रविसालोक्यं ग्रहाणां मध्यमेव च ॥ 42-58 गुरुः कमलपत्राक्षीं स्वकां भार्यां हिमांशुना । हृतां परमकल्याणीमवापात्र च सेवनात् ॥ 42-59 दैत्यमन्त्री चिरं कालं तत्र तप्त्वा तपः परम् । अवाप्य मध्यं तेषां तु ग्रहाणां शुभदोऽबवत् ॥ 42-60 शनिस्तु रविजः श्रीमान्राहुकेतू च तावुभौ । ते सर्वे सुचिरं तप्त्वा ग्रहसम्ख्यामुपागताः ॥ 42-61 इन्द्रो यमः प्रचेताश्च कुबेरनळकूबरौ । कुम्भघोणे महाविष्णुमाराध्य प्रययौर्दिवम् ॥ 42-62 दिशां पतित्वमापन्ना नित्यं देवैः प्रपूजिताः । आराध्य देवदेवेशं दिक्पालत्वमुपागताः ॥ 42-63 हरिश्चन्द्रो नलो राजा पुरुकुत्सः पुरूरवाः । सगरः कार्तवीर्यश्च षडेते चक्रवर्तिनः ॥ 42-64 ख्यातिं लोके महत्सत्त्वं धर्मश्रद्धां महद्धनम् । अवापुस्तस्य कृपया तपसा च शुभव्रताः ॥ 42-65 शृण्वतां वदतां चेदमेतद्भाग्यं bhaveddhruvam ॥ 42-66 April 5, 2009