Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  42

कुम्भघोणमाहात्म्यम्

वैशंपायन   उवाच  

श्रुत्वैतद्रङ्गनाथस्य वैभवं भाग्यवर्धनम् ।
विस्मयानं महाप्राज्ञं भीष्मो धर्मसुतं जगौ  ॥  42-1

भीष्म उवाच  

अथातः संप्रविक्ष्यामि रङ्गनाथस्य वैभवं  |
यस्य श्रवणमात्रेण  सर्वपापैः प्रमुच्यते  ॥  42-2
चन्द्रपुष्करिणी नाम शाश्वती मुक्तिदायिनी  |
तत्रास्ते जगतां नाथः सर्वकालमरिंदम  ॥  42-3
तां विसृज्य च धर्मात्मा भगवानव्ययः प्रभुः  |
भक्तानां कामदः श्रीमांस्ततः क्वापि न गच्छति  ॥  42-4
सर्वानन्दकरी राजन्सर्वभाग्यप्रदायिनी ।
चन्द्रपुष्करिणी रम्या प्रीता सारूप्यदायिनी  ॥  42-5
चन्द्रपुष्करिणी दिव्या  यत्र तिष्ठति केशवः  |
स्नातानामत्र  सा देवी संसारभयनाशिनी  ॥   42-6
पुत्रदा पुत्रकामानां  पापहा पापकारिणां  |
क्रतूनां फलदा देवी सर्वेषां भरतर्षभ  ॥  42-7
तीर्थानां  भुवि मुख्यानां क्षेत्राणां  च नृपोत्तम  |
चन्द्रपुष्करिणी मुख्या  यत्र तिष्ठति केशवः  ॥  42-8
सिद्धचारणगन्धर्वयक्षविद्याधरान्वितः  |
दिव्यस्त्रीनिकरैः सेव्यो भुक्त्यर्थं च विमुक्त्तये  ॥  42-9
सा राजन्दुर्ळभा लोके  visheSHeNa कलौ युगे  |
हिमांशुस्तत्र धर्मात्मा  तपस्तेपे सुदुश्चरम्  |
आराद्य देवदेवेशं  ग्रहाणामधिपोऽभवत्  ॥  42-10

युधिष्ठिर उवाच  

किमर्थं तप्यते तेन  ताराणामधिपेन वै  |
एतन्मे विस्तराद्ब्रूहि कृपा मयि तवास्ति चेत्  ॥  42-11

भीष्म उवाच  

आदौ तावन्महाभाग  सविता च त्रयीमयः  |
तपसा हरिमाराद्य लोकचक्षुस्तथाभवत्  ॥  42-13
ज्ञात्वा तं सर्वभुतानां  जीवभूतं दुरासदम्  |
अत्रिनेत्रोद्भवः  श्रीमांतपस्तप्तुं मनो दधे  ॥  42-14
तपसा लोकविख्यातो  देवान्सेद्रानकम्पयत्  |
वायुभक्षो निराहारो जितक्रोधो महामतिः ॥  42-15
चन्द्रमा देवदेवेशं  चन्द्रपुष्करिणीतटे ।
ध्यायन्स्तुवन्नमस्यंश्च  चचार तप उत्तमम्  ॥  42-16
ग्रीष्मे पञ्चाग्निमध्यस्थं हेमन्ते जलवासिनम्  |
जलधाराकुले  राजन्वर्षर्तौ हि निराश्रयम्  ॥  42-17
ध्यायन्तमतुलं  देवं वासुदेवं जनार्धनम्  |
नीलजीमूतसंकाशं पीताम्बरधरं शुभम्  ॥  42-18
चन्द्रार्कनेत्रममलं  विद्युच्च्ञ्चललोचनम्  |
सहस्रादित्यसंकाशो वेदमूर्तिमकल्मषं  ॥  42-19
अणिमादिगुणोपेतमार्तत्राणपरायणम् ।
कल्पवृक्षतरोर्मूलं स्वर्गिणामास्पदं शिवम्   ॥  42-20
कामधेनोर्मूलधनं सनकादिनिषेवितम्  |
जीवभूतमशेषाणां  लोकानां पाण्डूनन्दन  |
सर्वगं तु सहस्राक्षं  सहस्रकिरणं प्रभुम्   ॥  42-21
एवं भक्त्या  प्रार्थयन्तमन्तर्यामी  जगन्मयः  |
आविर्भभूव  धर्मात्मन्गरुडोपरि सम्स्थितः  ॥  42-22
तमुवाच  कुरुश्रेष्ठ देवगन्धर्वसेवितः  |
अत्रिनेत्रोद्भवः श्रीमान्किमर्थं तप्यते  त्वया  ॥  42-23
तोषितस्तपसानेन तद्ददामि तवेप्सितम्  |
वरदं पश्य मां तात  यत्ते मनसि रोचते  ॥  42-24
लोकनाथवचः श्रुत्वा शीतांशुस्तं  प्रणम्य च  |
वरदं पुण्डरीकाक्षमस्तौषीत्कमलापतिम्  ॥  42-25
नमो भगवते तुभ्यं सर्गस्थित्यन्तकरिणे  |
गुणत्रयस्वरूपाय  तस्य भेदकराय च  ॥  42-26
विश्वयोने जगन्नथ सहस्रशिरसे नमः  |
सहस्रचक्षुषे तुभ्यं  सहस्रभुजशालिने   ॥  42-27
सहस्रपादमूलाय  कर्मणां फलदायिने  |
यज्ञाय यज्ञरूपाय  यज्ञानां पतये नमः  ॥  42-28
पाहि पाहि जगन्नाथ  प्रणतार्तिप्रणाशन  |
ध्रुवं पदमसामान्यं  देहि मे भक्तवत्सल  ॥  42-29
सौभाग्यमण्डलं देहि कान्तिं  शीतकरिं प्रभो  |
अत्र तिष्ठ सदा देव चन्द्रपुष्करिणीतटे  |
मम नाम्ना पुष्करिण्या  नामधेयम् कुरु स्वयम्  ॥  42-30
स्नातानामत्र देवेश मुक्तिं मुक्तिं प्रयच्छ  ह  |
मां पाहि सर्वलोकेश भूयो भुयो नमोस्तु ते  ॥  42-31

भीष्म उवाच  |

तथास्त्विति तमामन्त्र्य  पुनर्वचनमब्रवीत्  |
ग्रहाणामगर्णीः श्रीमानादित्योऽयं हुताशनः  |  
भवितासि द्वितीयो मे  त्वमेवाहं न सम्शयः  ॥  42-32
चन्द्रपुष्करिणी ह्येषा  लोके ख्यातिं गमिष्यति  |
स्नातानमत्र सायूज्यं  भविष्यति च मेऽनघ ॥  42-33
लोकमातुर्महालक्ष्म्या  वरं दत्त्वा ततः परम्  |
अत्रैव स्थिरमेष्यामि  तत्रांशेन सुधाकर  ॥  42-34

सोम उवाच  

अशेषजननी  सा तु कुत्रास्ते मापते सति  |
लोकनाथ नमस्तेऽस्तु  वद तत्कारणं प्रभो  ॥   42-35

श्रीभगवानुवाच  

पुराहं लोकरक्षार्थम्  संभवामि पुनः पुनः ।
परित्राणाय  साधूनामसतं निधनाय च  |
धर्मसंस्थापनार्थाय  संभवामि युगे युगे ॥  42-36
तपश्चरति  सा देवी सोढुं  विरहमक्षमा  |
कुम्भघोणे महाक्षेत्रे सर्वसिद्धनिषेविते  ॥  42-37
लक्ष्मीसरोवरे  देवी स्वर्णपङ्कजकानने  |
ध्यायन्ती मां सदा देवी  सर्वगं भक्तवत्सलम्  ॥  42-38
सदा सेवितुमिच्छन्ति  योगिध्येयं महामते  |
युगान्तां षट्शतं सोम ध्यायन्त्या मां तपः कृतम्  ॥  42-39
तत्कारणात्तु यास्यामि  चन्द्र संप्रति तत्र वै  |
गच्छ त्वं लोकमतुलं  ज्योतिर्गणनिषेवित  ॥  42-40
पतिस्त्वं सर्वऋक्षाणामद्यप्रभृति चन्द्रमा  |
तरुगुल्मलतादीनामोषधीनां द्विजन्मनाम्  ॥  42-41

चन्द्र उवाच  

कियद्दूरे स्थिता देवी  तत्क्षेत्रस्य फलं तु किम्  |
एतद्वेदितुमिच्छामि  लोकनाथ नमोऽस्तु ते  ॥  42-42

श्रीभगवानुवाच  

प्राचिभागे तपस्यन्ती योजननां चतुष्टये  |
आस्ते तत्र सरस्तीरे  स्वर्णपङ्कजकानने  |
कुम्भघोणमिति ख्यातं क्षेत्राणामुत्तमं विदुः  ॥  42-43
लक्ष्मीसरोवरं नाम तत्र तिष्ठति संप्रति  |
निर्मितं तपसा देव्या परिशुद्धहृदा तया  ॥  42-44
आदावपि च तत्क्षेत्रं  देवर्षिगणसेवितम्  |
धर्मवृद्धिकरं क्षेत्रं  कुम्भघोणम् विदुर्बुधाः  ॥  42-45
कुम्भकोणे मृतिर्यस्य तस्य लोको ममैव हि  |
ब्रह्मना सेवितं स्थानं लोकनां सृष्टिमिच्छता  ॥  42-46
गङ्गादिसर्वतीर्थानि  संगृह्य च पुरा रमा  |
निर्ममे लोकरक्षार्थं पावनं तत्सरोवरं  ॥  42-47
वर्षे वर्षे समागम्य ब्रह्मद्यास्तत्र देवताः  |
स्नात्वा मुनिवराः सर्वे यान्ति स्थानं स्वकं पुनः  ॥  42-48
एकाहमपि यः कुर्यात्स्नानं  तत्र सुधाकर  |
प्राप्नोति  सुरलोकं स पूजितः सिद्धचारणैः  ॥  42-49
त्रिरात्रं वसतां तत्र  कुम्भघोणे सुरालये  |
ब्रह्मलोको भवेत्तेषां  यावदाभूतसंप्लवम्  ॥  42-50
लक्ष्मीसरोवरे स्नात्वा पूज्य मां भक्तिसंयुतः  |
यो ददाति च यद्दानं तद्दानं पितृमुक्तिदं  ॥  42-51   
पुण्यक्षेत्राणि सर्वाणि तीर्थानि सुमहान्ति च  |
वसन्ति तत्र वै सोम ह्यनिशं   पुण्यकाङ्क्षया  ॥  42-52
तस्यैव सदृशं नास्ति त्रिषु लोकेषु सुव्रत  |
अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति  ॥  42-53
पुण्यक्षेत्रे कृतं पापं वाराणस्ये विनश्यति ।  
वाराणस्यां कृतं पापं  कुम्भघोणे विनश्यति  |
कुम्भघोणे कृतं पापं कुम्भघोणे विनश्यति  ॥  42-54
तस्याः  सकाशं गच्छामि  सुखी भव सुधाकर  |
तत्रापि मां भजस्वेति तत्रैवान्तरधीयत  ॥  42-55  
इतिश्रुत्वा हरेर्वाक्यं  हिमांशुर्विस्मयान्वितः  |
ध्यायंस्तत्रापि देवेशमास्ते चिरतरं नृप  ॥  42-56
भूसुतोऽपि च तं दृष्ट्वा  हिमांशुं च सुधाकरम्  |
उग्रेण तपसा तत्र  स तृतीयो ग्रहोऽभवत्  ॥  42-57
पितुराज्ञां पुरस्कृत्य  सौम्यो अपि तपसात्र च  |
अवाप रविसालोक्यं  ग्रहाणां मध्यमेव च  ॥  42-58
गुरुः कमलपत्राक्षीं  स्वकां भार्यां हिमांशुना  |
हृतां परमकल्याणीमवापात्र च सेवनात्  ॥ 42-59
दैत्यमन्त्री चिरं कालं  तत्र तप्त्वा तपः परम्  |
अवाप्य मध्यं तेषां तु  ग्रहाणां शुभदोऽबवत्  ॥  42-60
शनिस्तु रविजः श्रीमान्राहुकेतू च तावुभौ  |
ते सर्वे सुचिरं तप्त्वा ग्रहसम्ख्यामुपागताः  ॥  42-61
इन्द्रो यमः प्रचेताश्च कुबेरनळकूबरौ  |
कुम्भघोणे महाविष्णुमाराध्य प्रययौर्दिवम्  ॥  42-62
दिशां पतित्वमापन्ना नित्यं देवैः प्रपूजिताः  |
आराध्य देवदेवेशं  दिक्पालत्वमुपागताः  ॥  42-63
हरिश्चन्द्रो नलो राजा पुरुकुत्सः पुरूरवाः  |
सगरः  कार्तवीर्यश्च षडेते  चक्रवर्तिनः  ॥  42-64
ख्यातिं लोके महत्सत्त्वं  धर्मश्रद्धां महद्धनम्  |
अवापुस्तस्य कृपया तपसा च शुभव्रताः  ॥  42-65
शृण्वतां वदतां चेदमेतद्भाग्यं  भवेद्ध्रुवम्  ॥  42-66


April 5, 2009