Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 47 वेङ्कताद्रिमाहात्म्यम् युधिष्ठिर उवाच देवव्रत महाबुद्धे सुरसिन्धुसुत प्रभो । श्रीनिवासस्य माहात्म्यं वद नो वदतां वर ॥ 47-1 वैकुण्ठवासी लोकेशो विष्णुः सर्वगतः प्रभुः । कथं प्राप्तो वृषगिरिं तन्मे त्वं कृपया वद ॥ 47-2 भीष्म उवाच पुरा वै नारदः श्रीमान्ब्रह्मपुत्रो महाद्युतिः । हरिं द्रष्टुमनास्तात वैकुन्ठं समुपागतः ॥ 47-3 तत्र दृष्ट्वा हरिं पार्थ क्षीरोदस्योपकण्ठतः । आयान्तं ऋषयो दृष्ट्वा मुदमापुश्च नारदम् । अगस्त्यप्रमुखाः सर्वे पाराशर्यपदानुगाः ॥ 47-4 अनुज्ञातो मुनिगणैः पाराशर्यो महाद्युतिः । व्यासो वचनमक्लीबं नारदं प्रत्युवाच ह ॥ 47-5 कृतकृत्यो मुने ब्रह्मंस्तवमेको जगतीतले । विष्णुभ्क्तोऽसि नान्योऽस्ति सदा कीर्तयसे यतः ॥ 47-6 अहो खलु मनुष्याणां मोक्षदो विष्णुरव्यः । स त्वया सेवितो नित्यं कृतकृत्यो भवानतः ॥ 47-8 स्रष्ठा पालयिता हन्ता एक एव जनार्दनः । स त्वया पूजितो नित्यं तस्मात्खलु कृती भवान् ॥ 47-9 योऽनन्तः सर्वभूतानां सेतुभूतो जगन्मयः । संसारपाशविच्छेदी स त्वया पूजितो हरिः ॥ 47-10 एते वयं मुनिश्रेष्ठ द्रष्टुकामा जनार्दनम् । तन्निवेशितचित्ताः हि प्राप्ता परमधार्मिकाः ॥ 47-11 ईदृशं वचनं श्रुत्वा व्यासस्य जगतीपते । प्रोवाच नारदो धीमान्वाग्मी वेदविदां वरः ॥ 47-12 कृतकृत्योऽस्मि भद्रं वो यूयं भूतहिते रताः । शास्त्रैर्धर्मैः सदा लोकान्भक्त्या रक्षितुमिच्छथ ॥ 47-13 वैकुण्ठलोके संभूता वार्ता परमपावना । अश्रावि सा मया सन्तो वक्ष्ये शृण्वन्तु तां शुभाम् ॥ 47-14 मायावी परमानन्दस्त्यक्त्वा वैकुण्ठमुत्तमम् । स्वामिपुष्करिणी तीरे रमया सह मोदते ॥ 47-15 इत्यद्भुतमिदं वाक्यं श्रुत्वा सेन्द्रा मरुद्गणाः । तत्र सेवितुमुद्युक्त्ता गन्ताऽहं च जगद्गुरुम् ॥ 47-16 किं करिप्यथ विप्रेन्द्रा दर्शनं ह्यत्र दुर्लभम् । तस्मात्तत्र गमिष्याम इत्युक्त्वा खं समारुहत् ॥ 47-17 अगस्त्यप्रमुखाः सर्वे ऋषयश्च तपोधनाः । जग्मुस्ते व्योममार्गेण यत्र धर्मगिरौ हरिः ॥ 47-18 स्वामिपुष्करिणीतीरं गत्वाः ते ऋषयः सुराः । स्नात्वा पीत्वा शुभं तोयं हरिं द्रष्टुं विचेरतुः ॥ 47-19 पश्चिमं भागमसाद्य मुनयो विष्णुतत्परः । तत्रापश्यन्महाभूतं मेरुमन्दरसंनिभम् ॥ 47-20 सहस्रादित्यसंकाशं विद्युच्चञ्चललोचनम् । सर्वायुधधरं देवं दृष्ट्वा विस्मयमागताः ॥ 47-21 दक्षिणां दिशमाजग्मुः स्वामिपुष्करिणीतटात् । तत्रासुरान्दानवादीन्राक्षसान्पिशिताशनान् ॥ 47-22 ध्यायन्तश्च जपन्तश्च नमस्यन्तश्च तान्बहून् । दृष्ट्वा विस्मयमापन्नाः पूर्वां दिशमुपाययुः ॥ 47-23 तत्रासीनं देवपतिं त्रिदशैरुपसेवितम् । यक्षकिंनरकिंपुरुषचारणदैरभिष्टुतम् ॥ 47-24 सिद्धगन्धर्वदेवादैरृषिभिश्चाप्सरोगणैः । स्तूयमानं हरिं सक्षाच्छ्रीनिवासं जगद्गुरुम् ॥ 47-25 कदा द्रक्ष्यामि तद्रूपं योगिनामपि दुर्लभम् । कदा मे जन्मसाफल्यं भविष्यति सुरार्चितम् ॥ 47-26 देहि मे दर्शनं देव प्रणतार्तिप्रणशन । त्वं गतिः सर्वभूतानां देवानामपि मोक्षदः । पाहि पाहि जगन्नाथ भूयो भूयो नमोऽस्तु ते ॥ 47-27 इति स्तुवन्तं देवेशम् देवराजं पुरंदरम् । वेङ्कताद्रेः पुरोभागे स्वामिपुष्करिणीतटे । देवताभिः समासीनं ध्यायन्तं पुरुषोत्तमम् ॥ 47-28 तं दृष्ट्वा विस्मिताः सर्वे ह्यागस्त्यप्रमुखा द्विजाः । कौबेरीं दिशमाजग्मुर्द्रष्टुकामा जनार्दनम् ॥ 47-29 तत्रापश्यन्द्विजवरान्सप्तद्वीपनिवासिनः । राज्ञो मुनिगणांश्चैव भूसुरान्वेदवादिनः ॥ 47-30 भूलोकवासिनश्चैव मनुजान्मनुजेश्वर । मुदमाहुर्महात्मानो मुनयः शुद्धबुद्धयः ॥ 47-31 स्तुवन्ति नृत्यन्ति नमन्ति केचि- दानदजाश्रूणि सृजन्ति केचित् । आप्लुत्य चाप्लुत्य वदन्ति केचि- द्धरे मुरारे पुरुषोत्तमेति । लुण्ठन्ति केचित्परिरम्भयन्ति तूष्णीं तु तिष्टन्ति हसन्ति केचित् ॥ 47-38 ध्यायन्ति केचित्कलशम् वहन्ति पूर्णं मुरारेरभिषेकहेतोः । पुष्पाणि सौरभ्ययुतानि गन्धं कर्पूरकस्तूरिसमग्रवन्ति ॥ 47-39 आदाय सर्वे वृषभाद्रिनाथं ते मार्गमाणा विचरन्ति तत्र ॥ 47-40 एवं kR^teShu देवेषु ऋषिगन्धर्वकोटिषु । पुष्पवृष्टिः पपाताशु पर्वतोपरि सर्वतः ॥ 47-41 भेरीमृदङ्गपटहैर्निःसाणाद्यैश्च डिण्डिमैः । शङ्खकाहळसंनादैः संकुलं समजायत ॥ 47-42 तस्मिन्नवसरे विष्णुः प्रादुरासीत्सरित्तटे । मेरुमन्दरसंकाशैर्जाम्भूनदपरिष्कृतैः । नानारत्नचितैर्दिवैर्विमानैरुपशोभितः ॥ 47-43 कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः । स्वर्लोकाद्भूमिपर्यन्तम् प्रादुरासीच्छ्रियः पतिः ॥ 47-44 स्वामिपुष्करिणीतीरे रविमन्ड्लसंनिभे । विमाने सेवितो देवैः श्रिनिवासोऽवसत्प्रभुः ॥ 47-45 ब्रह्मा शिवश्चन्द्रदिवाकरश्च सेन्द्रो यमः पाशधरेश वाणी । रक्षोधिपो वायुवसू च दस्त्त्रौ विरिञ्चकोटीगणदानवाश्च ॥ 47-46 पिता पितॄणां जनकः सुराणां माता शिशूनां महताम् महात्मा । रात्र्याः शशी देहभृताम् च चक्षु- रध्यात्मचक्षुर्दिनकृद्दिवासु ॥ 47-47 एको विष्णुर्बहुधा विभिन्नः शुद्धो जनानां दिवि देवतानाम् । कृपातिथिस्तत्र बभूव लक्ष्म्या सर्वस्य लोकस्य हिताय नूनम् ॥ 47-48 वन्यपुष्पफलैः केचित्स्तोत्रैश्च विविधैर्जपैः । वेदपारायणैः केचित्पूजयन्ति जनार्दनम् ॥ 47-49 धूपदीपैर्गन्धमाल्यैरन्यैर्नामादिकीर्तनैः । बहुहाटककुम्भैश्च तोरणैर्ध्वजराजिभिः । मल्लिकाकेतकैः पुष्पैश्चंपकैः पूजयन्ति ते ॥ 47-50 भूसुरा ऋषयश्चैव कलशैः परिपूरितैः । पुण्योदकैर्मन्त्रपूतैः कमण्डलुगतैः शुभैः ॥ 47-51 तत्र कुम्भाहृतैः केचित्पूजयन्ति जनार्दनम् । पत्रशाकैर्मूलफलैर्नैवेद्द्यं कल्पयन्ति हि । शुद्धोदकैरन्नपुष्पैर्ध्यानैः स्तोत्रैर्जपैः परे ॥ 47-52 एवं तेषां पूजनाभिः पूजितो मधुसूदनः । आस्ते तत्र जगन्नाथ स्वामिपुष्करिणीतटे ॥ 47-53 तस्मात्पूजयितुं राजञ्श्रीनिवासं जगद्गुरुम् । गच्छ सौम्य सदानन्दं भुक्तिमुक्तिफलप्रदम् ॥ 47-54 महापातयुक्तो वा युक्तो वा सर्वपातकैः । यस्य श्रवणमात्रेण नरः पापैः प्रमुच्यते ॥ 47-55 श्रिनिवासस्य सेवार्थं यो वा को वा व्रजेद्यदि । तस्यैव वंशजा सर्वे मुक्ता एव न संशयः ॥ 47-56 यानि क्षेत्राणि पुण्यानि तीर्थान्यायतनानि च । तानि सर्वाणि सेवन्ते श्रीनिवासं जगन्मयम् ॥ 47-57 इदं ये पुण्यमाख्यानं शृण्वन्ति श्रद्धया नराः । तेषां मुक्तिः करस्थैव गतानां kimu vaibhavam || 47-58 April 19, 2009