Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  47

वेङ्कताद्रिमाहात्म्यम्

युधिष्ठिर  उवाच  

देवव्रत महाबुद्धे सुरसिन्धुसुत प्रभो   |
श्रीनिवासस्य माहात्म्यं वद नो वदतां वर ॥  47-1
वैकुण्ठवासी लोकेशो विष्णुः सर्वगतः प्रभुः ।
कथं प्राप्तो वृषगिरिं तन्मे त्वं कृपया वद ॥  47-2

भीष्म उवाच  

पुरा वै नारदः श्रीमान्ब्रह्मपुत्रो  महाद्युतिः  |
हरिं द्रष्टुमनास्तात वैकुन्ठं समुपागतः  ॥  47-3
तत्र दृष्ट्वा  हरिं पार्थ क्षीरोदस्योपकण्ठतः  |
आयान्तं ऋषयो दृष्ट्वा मुदमापुश्च नारदम्  |
अगस्त्यप्रमुखाः सर्वे पाराशर्यपदानुगाः  ॥  47-4
अनुज्ञातो मुनिगणैः  पाराशर्यो महाद्युतिः  |
व्यासो वचनमक्लीबं नारदं प्रत्युवाच ह  ॥  47-5
कृतकृत्यो मुने ब्रह्मंस्तवमेको जगतीतले  |
विष्णुभ्क्तोऽसि नान्योऽस्ति सदा कीर्तयसे यतः  ॥  47-6
अहो खलु मनुष्याणां  मोक्षदो विष्णुरव्यः  |
स त्वया सेवितो नित्यं कृतकृत्यो भवानतः  ॥  47-8
स्रष्ठा पालयिता हन्ता एक एव जनार्दनः  |
स त्वया पूजितो नित्यं तस्मात्खलु कृती भवान्  ॥  47-9
योऽनन्तः सर्वभूतानां सेतुभूतो जगन्मयः  |
संसारपाशविच्छेदी स त्वया पूजितो हरिः  ॥  47-10
एते वयं मुनिश्रेष्ठ द्रष्टुकामा जनार्दनम्  |
तन्निवेशितचित्ताः हि प्राप्ता परमधार्मिकाः  ॥  47-11
ईदृशं वचनं श्रुत्वा व्यासस्य जगतीपते ।
प्रोवाच नारदो धीमान्वाग्मी वेदविदां वरः  ॥  47-12
कृतकृत्योऽस्मि भद्रं वो यूयं भूतहिते रताः  |
शास्त्रैर्धर्मैः  सदा लोकान्भक्त्या रक्षितुमिच्छथ  ॥  47-13
वैकुण्ठलोके संभूता  वार्ता परमपावना  |
अश्रावि सा मया सन्तो वक्ष्ये शृण्वन्तु तां शुभाम्  ॥  47-14
मायावी परमानन्दस्त्यक्त्वा वैकुण्ठमुत्तमम्  |
स्वामिपुष्करिणी तीरे रमया सह मोदते  ॥  47-15
इत्यद्भुतमिदं  वाक्यं श्रुत्वा सेन्द्रा मरुद्गणाः  |
तत्र सेवितुमुद्युक्त्ता गन्ताऽहं च जगद्गुरुम्  ॥  47-16
किं करिप्यथ विप्रेन्द्रा दर्शनं ह्यत्र दुर्लभम्  |
तस्मात्तत्र गमिष्याम  इत्युक्त्वा खं समारुहत्  ॥  47-17
अगस्त्यप्रमुखाः सर्वे ऋषयश्च तपोधनाः  |
जग्मुस्ते व्योममार्गेण यत्र धर्मगिरौ हरिः  ॥  47-18
स्वामिपुष्करिणीतीरं  गत्वाः ते ऋषयः सुराः  |
स्नात्वा पीत्वा शुभं तोयं  हरिं द्रष्टुं विचेरतुः   ॥  47-19
पश्चिमं भागमसाद्य मुनयो विष्णुतत्परः  |
तत्रापश्यन्महाभूतं  मेरुमन्दरसंनिभम्  ॥  47-20
सहस्रादित्यसंकाशं  विद्युच्चञ्चललोचनम्  |
सर्वायुधधरं देवं  दृष्ट्वा विस्मयमागताः  ॥  47-21
दक्षिणां दिशमाजग्मुः स्वामिपुष्करिणीतटात्  |
तत्रासुरान्दानवादीन्राक्षसान्पिशिताशनान्  ॥  47-22
ध्यायन्तश्च जपन्तश्च   नमस्यन्तश्च तान्बहून् ।
दृष्ट्वा विस्मयमापन्नाः पूर्वां दिशमुपाययुः  ॥  47-23
तत्रासीनं देवपतिं त्रिदशैरुपसेवितम्  |
यक्षकिंनरकिंपुरुषचारणदैरभिष्टुतम्  ॥  47-24
सिद्धगन्धर्वदेवादैरृषिभिश्चाप्सरोगणैः  |
स्तूयमानं हरिं सक्षाच्छ्रीनिवासं  जगद्गुरुम्  ॥  47-25
कदा द्रक्ष्यामि तद्रूपं योगिनामपि दुर्लभम्  |
कदा मे जन्मसाफल्यं  भविष्यति सुरार्चितम्  ॥  47-26
देहि मे दर्शनं देव प्रणतार्तिप्रणशन  |
त्वं गतिः सर्वभूतानां देवानामपि मोक्षदः  |
पाहि पाहि जगन्नाथ  भूयो भूयो नमोऽस्तु ते  ॥  47-27
इति स्तुवन्तं देवेशम् देवराजं पुरंदरम्  |
वेङ्कताद्रेः पुरोभागे  स्वामिपुष्करिणीतटे  |
देवताभिः समासीनं ध्यायन्तं पुरुषोत्तमम्  ॥  47-28
तं दृष्ट्वा विस्मिताः सर्वे ह्यागस्त्यप्रमुखा द्विजाः  |
कौबेरीं दिशमाजग्मुर्द्रष्टुकामा जनार्दनम्  ॥  47-29
तत्रापश्यन्द्विजवरान्सप्तद्वीपनिवासिनः  |
राज्ञो मुनिगणांश्चैव  भूसुरान्वेदवादिनः  ॥  47-30
भूलोकवासिनश्चैव मनुजान्मनुजेश्वर  |
मुदमाहुर्महात्मानो  मुनयः शुद्धबुद्धयः  ॥  47-31
स्तुवन्ति नृत्यन्ति नमन्ति केचि-
दानदजाश्रूणि  सृजन्ति केचित्  |
आप्लुत्य चाप्लुत्य वदन्ति केचि-
द्धरे मुरारे पुरुषोत्तमेति  |
लुण्ठन्ति केचित्परिरम्भयन्ति 
तूष्णीं तु तिष्टन्ति हसन्ति केचित्  ॥  47-38
ध्यायन्ति केचित्कलशम् वहन्ति
पूर्णं मुरारेरभिषेकहेतोः  |
पुष्पाणि सौरभ्ययुतानि गन्धं
कर्पूरकस्तूरिसमग्रवन्ति  ॥  47-39
आदाय सर्वे वृषभाद्रिनाथं
ते मार्गमाणा विचरन्ति तत्र  ॥  47-40
एवं kR^teShu देवेषु ऋषिगन्धर्वकोटिषु  |
पुष्पवृष्टिः पपाताशु  पर्वतोपरि सर्वतः  ॥  47-41
भेरीमृदङ्गपटहैर्निःसाणाद्यैश्च डिण्डिमैः  |
शङ्खकाहळसंनादैः संकुलं समजायत  ॥  47-42
तस्मिन्नवसरे विष्णुः प्रादुरासीत्सरित्तटे  |
मेरुमन्दरसंकाशैर्जाम्भूनदपरिष्कृतैः  |
नानारत्नचितैर्दिवैर्विमानैरुपशोभितः  ॥  47-43
कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः  |
स्वर्लोकाद्भूमिपर्यन्तम् प्रादुरासीच्छ्रियः पतिः  ॥  47-44
स्वामिपुष्करिणीतीरे रविमन्ड्लसंनिभे  |
विमाने सेवितो देवैः श्रिनिवासोऽवसत्प्रभुः  ॥  47-45
ब्रह्मा शिवश्चन्द्रदिवाकरश्च
सेन्द्रो यमः पाशधरेश  वाणी  |
रक्षोधिपो  वायुवसू च दस्त्त्रौ 
विरिञ्चकोटीगणदानवाश्च  ॥  47-46
पिता पितॄणां  जनकः सुराणां
माता शिशूनां महताम् महात्मा  |
रात्र्याः शशी देहभृताम् च चक्षु-
रध्यात्मचक्षुर्दिनकृद्दिवासु  ॥  47-47
एको  विष्णुर्बहुधा विभिन्नः
शुद्धो जनानां दिवि देवतानाम्  |
कृपातिथिस्तत्र बभूव लक्ष्म्या
सर्वस्य लोकस्य हिताय नूनम्  ॥  47-48
वन्यपुष्पफलैः केचित्स्तोत्रैश्च विविधैर्जपैः  |
वेदपारायणैः केचित्पूजयन्ति जनार्दनम्  ॥  47-49
धूपदीपैर्गन्धमाल्यैरन्यैर्नामादिकीर्तनैः  |
बहुहाटककुम्भैश्च तोरणैर्ध्वजराजिभिः  |
मल्लिकाकेतकैः पुष्पैश्चंपकैः पूजयन्ति ते  ॥  47-50
भूसुरा ऋषयश्चैव कलशैः परिपूरितैः  |
पुण्योदकैर्मन्त्रपूतैः कमण्डलुगतैः शुभैः  ॥  47-51
तत्र कुम्भाहृतैः केचित्पूजयन्ति जनार्दनम्  |
पत्रशाकैर्मूलफलैर्नैवेद्द्यं कल्पयन्ति हि  |
शुद्धोदकैरन्नपुष्पैर्ध्यानैः स्तोत्रैर्जपैः परे  ॥  47-52
एवं तेषां पूजनाभिः पूजितो मधुसूदनः  |
आस्ते तत्र जगन्नाथ स्वामिपुष्करिणीतटे  ॥  47-53
तस्मात्पूजयितुं राजञ्श्रीनिवासं जगद्गुरुम्  |
गच्छ सौम्य सदानन्दं भुक्तिमुक्तिफलप्रदम्  ॥  47-54
महापातयुक्तो वा युक्तो वा सर्वपातकैः ।
यस्य श्रवणमात्रेण नरः पापैः प्रमुच्यते  ॥  47-55
श्रिनिवासस्य सेवार्थं यो वा को वा व्रजेद्यदि  |
तस्यैव वंशजा सर्वे मुक्ता एव न संशयः ॥  47-56
यानि क्षेत्राणि पुण्यानि तीर्थान्यायतनानि च  |
तानि सर्वाणि सेवन्ते श्रीनिवासं जगन्मयम्  ॥  47-57
इदं ये पुण्यमाख्यानं शृण्वन्ति श्रद्धया नराः  |
तेषां मुक्तिः करस्थैव गतानां किमु वैभवम्  ॥  47-58


April 19, 2009