Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 49 सिंहाद्रिमाहात्म्यम् युधिष्ठिर उवाच सिंहाद्रिनाथो देवेशः साक्षान्नरहरिः स्वयम् । कथं तत्र वसत्येष औबले चात्र माधवः ॥ 49-1 वेत्त्येतत्तु भवानद्य वसूनां प्रवरोऽसि मे । कथां कथय तत्त्वज्ञ तत्स्थानस्य च वैभवम् ॥ 49-2 भीष्म उवाच shR^nNu पार्थ प्रवक्ष्यामि श्रोतॄणामघनाशनम् । संसारपाशविच्छेदं नारसिंहस्य कीर्तनम् ॥ 49-3 सिंहाद्रिनाथस्य कथां सर्वमन्गलदायिनीम् । द्विजो वा पतितो वापि श्रुत्वा पापैः प्रमुच्यते ॥ 49-4 स एव भगवान्विष्णुर्यज्ञमूर्तिः शिवः प्रभुः । ब्रह्मा रुद्रः शशी चार्कः शचीपतिपुरोहितः ॥ 49-5 देवराजो रवेः सूनुर्वरुणो धनपालकः । स एको बहुधा भूत्वा पालयत्यखिलं जगत् ॥ 49-6 पुरा दैत्यवधं कृत्वा नारसिंहो जगत्पतिः । देवैरभिष्टुतो भीतैर्दिव्यम् योगमथागमत् ॥ 49-7 औबलाख्ये गिरिवरे दिव्यरूपी भयंकरः । स वासमकरोद्धीमानएक एव जगन्मयः ॥ 49-8 योगारूढं तमालोक्य जितशत्रुबलं हरिम् । मरुतो मरुतां नाथं तुष्टुवुर्जगतीपतिं ॥ 49-9 देवा ऊचुः श्रीपते पुण्डरीकाक्ष पुराणपुरुषोत्तम । नारसिंह जगद्योने वेदराशे नमोऽस्तु ते ॥ 49-10 लोकनाथ नमस्तेऽस्तु मायिने जलशायिने । सर्वलोकस्य कर्त्रे वै पालकाय नमोऽस्तु ते ॥ 49-11 संहर्त्रे मापते तुभ्यं सुयज्ञफलदायिने । निर्गुणाय नम्स्तुभ्यं बीजरूपिन्सुरेश्वर ॥ 49-12 पाह्यस्माञ्जगतीनाथ त्वत्पादकमलं गतान् । त्वं पिता सर्वलोकानामस्माकं तु विशेषतः ॥ 49-13 नानामोहसमायुक्तान्नानाशत्रुनिपीडितान् । पाहि नास्त्रिदशादीश भूयो भूयो नमोऽस्तु ते ॥ 49-14 भीष्म उवाच नारसिंहः स्तुतो देवैरिति नत्वा पुनः पुनः । प्राह तांस्त्रिदशाधीशः प्रसन्नो भक्तवत्सलः ॥ 49-15 भगवानुवाच किमर्थं प्रार्थ्यते देवैर्महाभयसमन्वितैः । मया वः करणीयम् किमिति तान्प्रत्युवाच ह ॥ 49-16 देवा ऊचुः योगमूर्तिं विसृज्यैव दिव्यभोगसमन्वितः । अस्मान्वै पातुमिच्छामो ह्यनिशं परमेश्वर ॥ 49-17 भगवानुवाच सिंहद्रीरिति विख्यातः पुरस्तात्पर्वतोत्तमः । तत्र वत्स्यामि जगतां हिताय त्रिदशेश्वराः ॥ 49-18 ऋषिविप्रगणैः सार्धं युष्माभिः सह पुत्रकाः । अत्राश्चर्यसमायुक्तो वर्ते तत्र महागिरौ ॥ 49-19 अत्र योगेश्वरो नित्यं तत्र भोगसमन्वितः । पालयिष्वे तथा लोकांस्त्रिदशान्मनुजानपि । भवन्तस्तत्र गच्छन्तु सदा भोगेप्सवोऽमलाः ॥ 49-20 इत्युक्ता हरिणा देवा विमानशतशोभितम् । सिंहाद्रिं प्रययुः शीघ्रं बहुजन्तुनिषेवितम् ॥ 49-21 तत्र स्थित्वा जगन्नाथं चिरं देवं जनार्दनम् । नापश्यंस्त्रिदशः सर्वे योगिधेयमरिंदमम् ॥ 49-22 एकविंशे युगेऽतीते तपोभिर्बहुविस्तरैः । नारसिंहमदृष्टैव दुःखिता देवसंततिः ॥ 49-23 सिंहरूपी स भगवान्विचचार नगोत्तमे । सहस्रादित्यसम्काशो विद्युच्च्ञ्चललोचनः ॥ 49-24 तप्तहाटककेशान्तो विद्युद्दामतनुच्छदः । दीप्तहाटकजिह्वाग्रो रक्तलाङ्गूलशोभितः ॥ 49-25 विचित्रमणिपादैश्च दन्तपङ्क्तिमरीचिभिः । भासयन्सर्वककुभो दिव्यसिंहश्चचार ह ॥ 49-26 कम्पमानाः सुरेन्द्रास्ते किमेतदिति शङ्किताः । तत्र तत्र निलीयन्ते गिरिगह्वरकोटरे ॥ 49-27 अथ तस्मिन्नवसरे दिव्ययोगिगणामलाः । चङ्खचक्रधरा वन्ध्याः स्तूयमाना महर्षिभिः ॥ 49-28 पद्माक्षसूत्रवलयाः प्रलम्बिवनमालिकाः । दिव्यायुधधरा वीरा दिव्यकुण्डलशोभिताः ॥ 49-29 तप्तहाटकवस्त्रिअश्च रत्नकेयूरशोभिताः । केयूरमकुटैर्दिव्यैर्नूपुरैः कनकङ्गदैः ॥ 49-30 रशनाभिर्विचित्रैभिर्दिव्यरत्नमयैः शुभैः । शोभमाना मुनिवरा योगीन्द्राः पर्वतोपमाः ॥ 49-31 सनत्कुमारो भगवान्सनकश्च सनातनः । सनत्सुजातः शान्तात्मा महायोगी सनन्दनः ॥ 49-32 नारदः पर्वतश्चैव कुमुदो लोकपालकः । जयो विजयशेषाद्याः कुम्भयोनिमुखा द्विजाः ॥ 49-33 अणिमादिगुणोपेता योगीन्द्राः सचतुर्मुखाः । एते चान्ये च बहवो वैकुण्ठपुरवासिनः ॥ 49-34 विमानकोटिसाहस्रैर्जाम्बूनदपरिष्कृतैः । कोटिसूर्यप्रतीकाशास्तं देशमुपजग्मतुः ॥ 49-35 सिंहरूपधरं देवं हरिं दृष्ट्वा मुनीश्वराः । दिव्यैः पुष्पैः प्रकीयार्थ प्रणेमुर्देववल्लभम् ॥ 49-36 ध्यायन्तः प्रमदायुक्ताः सुखासीनाः सुरोत्तमाः । प्रसीदेति जगन्नाथमुपतस्थुर्महर्षयः ॥ 49-37 अथान्तरीक्षे जगतामधीशः सुपर्णमारुह्य सुपर्णकेतुः । तस्थौ गिरौ देवगणैः स्तुतोऽसौ सिंहाद्रिनाथो नरसिंहमूर्तिः ॥ 49-38 मायामृगोऽसौ मनुजेन्द्रसूनो सिंहो महानाविरभूत्किलाग्रे । स एव देवो जगतां विनेता जगत्गुरुर्दिव्यमृगेन्द्रमूर्तिः ॥ 49-39 तत्राविरासीद्गिरिवर्यपृष्ठे विमानवर्ये बहुमेरुरूपः । तन्मध्यवर्ती हरिरव्ययात्मा त्रस्तान्सुरान्पाति गिरौ प्रलीनान् ॥ 49-40 देवैरनेकैः परिपूजितोऽसौ चिरम् वसानीति गिरौ नगेन्द्रे । दिव्यैश्च भोगैरुपसेव्यमानो निवेशयामास मुनीद्रवर्यान् ॥ 49-41 दिव्यभोगसमायुक्तो दिव्यगन्धर्वकोटिभिः । आराध्यमानो नृपते तत्रास्ते मुनिरव्ययः ॥ 49-42 तं नत्वा गरुडारूढं देवदेवमरिंदमम् । ध्यात्वा च त्रिदिवं याति नरः पापवृतोऽपि च ॥ 49-43 तस्य देवस्य पुरतः सदा देवैरभिष्टुतः । मरुत्वान्स्तौति देवेशं मुक्त्यर्थं पाण्डुनन्दन ॥ 49-44 सूर्यात्मजः प्रचेताश्च धनदो यक्षजातिभिः । स्वां स्वां दिशमधिष्ठाय सेवन्ते तम् विदूरतः ॥ 49-45 विश्वसृग्वामदेवश्च नारसिंहं जगद्गुरुम् । सिंहाद्रिनाथं चक्राते सेवां जगति शोभनाम् ॥ 49-46 देवैः समस्तैरुपसेव्यमानं नत्वा नरा यान्ति दिवं सुरेशम् । पापानि कृत्वा पितृभक्तिहीना सदा दुराचाररताश्च सर्वे ॥ 49-47 श्रुत्वा कथां तस्य हरेरनीशम् सिंहाद्रिनाथस्य शुभप्रदां च । दिवं प्रयान्त्येव नराः सुशीलाः पुराणमूर्तेः पुरुषोत्तमस्य ॥ 49-48 तस्मात्त्वं प्रर्थयस्वेह सिंहाद्रेरीशमव्ययम् । अथ वा गच्छ धर्मात्मन्देवदेवं प्रपूजय । अचिरात्प्राप्स्यसे स्थानं श्रियं चैवोज्ज्वलां स्थिराम् ॥ 49-49 यस्त्वेतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किंचित्सोमुत्रेह च मानवः ॥ 49-50 April 26, 2009