Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  49

सिंहाद्रिमाहात्म्यम्

युधिष्ठिर  उवाच  

सिंहाद्रिनाथो देवेशः साक्षान्नरहरिः स्वयम्   |
कथं तत्र वसत्येष औबले चात्र माधवः  ॥  49-1
वेत्त्येतत्तु भवानद्य वसूनां प्रवरोऽसि मे  |
कथां कथय तत्त्वज्ञ तत्स्थानस्य च वैभवम्  ॥  49-2

भीष्म उवाच  

shR^nNu पार्थ प्रवक्ष्यामि  श्रोतॄणामघनाशनम्  |
संसारपाशविच्छेदं नारसिंहस्य कीर्तनम्  ॥  49-3
सिंहाद्रिनाथस्य  कथां सर्वमन्गलदायिनीम्  |
द्विजो वा पतितो  वापि श्रुत्वा पापैः प्रमुच्यते  ॥  49-4
स एव भगवान्विष्णुर्यज्ञमूर्तिः शिवः  प्रभुः  |
ब्रह्मा रुद्रः शशी चार्कः शचीपतिपुरोहितः  ॥  49-5
देवराजो रवेः सूनुर्वरुणो धनपालकः  |
स एको बहुधा भूत्वा पालयत्यखिलं जगत्  ॥  49-6
पुरा दैत्यवधं कृत्वा नारसिंहो जगत्पतिः  |
देवैरभिष्टुतो भीतैर्दिव्यम् योगमथागमत्  ॥  49-7
औबलाख्ये गिरिवरे  दिव्यरूपी भयंकरः  |
स वासमकरोद्धीमानएक एव जगन्मयः  ॥  49-8
योगारूढं तमालोक्य जितशत्रुबलं हरिम्  |
मरुतो मरुतां नाथं  तुष्टुवुर्जगतीपतिं  ॥  49-9

देवा ऊचुः  

श्रीपते पुण्डरीकाक्ष पुराणपुरुषोत्तम  |
नारसिंह जगद्योने वेदराशे नमोऽस्तु ते  ॥  49-10  
लोकनाथ नमस्तेऽस्तु मायिने जलशायिने  |
सर्वलोकस्य कर्त्रे वै पालकाय नमोऽस्तु ते   ॥  49-11
संहर्त्रे मापते तुभ्यं सुयज्ञफलदायिने   |
निर्गुणाय नम्स्तुभ्यं  बीजरूपिन्सुरेश्वर  ॥  49-12
पाह्यस्माञ्जगतीनाथ त्वत्पादकमलं गतान्  |
त्वं पिता  सर्वलोकानामस्माकं तु विशेषतः   ॥  49-13
नानामोहसमायुक्तान्नानाशत्रुनिपीडितान्  |
पाहि नास्त्रिदशादीश भूयो भूयो नमोऽस्तु ते  ॥  49-14

भीष्म उवाच  

नारसिंहः  स्तुतो  देवैरिति नत्वा पुनः पुनः   |
प्राह तांस्त्रिदशाधीशः प्रसन्नो भक्तवत्सलः  ॥  49-15

भगवानुवाच  

किमर्थं प्रार्थ्यते  देवैर्महाभयसमन्वितैः  |
मया वः करणीयम् किमिति तान्प्रत्युवाच ह  ॥  49-16

देवा ऊचुः  

योगमूर्तिं विसृज्यैव दिव्यभोगसमन्वितः  |
अस्मान्वै पातुमिच्छामो ह्यनिशं परमेश्वर  ॥  49-17

भगवानुवाच  

सिंहद्रीरिति विख्यातः पुरस्तात्पर्वतोत्तमः  |
तत्र वत्स्यामि जगतां हिताय त्रिदशेश्वराः  ॥  49-18
ऋषिविप्रगणैः सार्धं युष्माभिः सह पुत्रकाः  |
अत्राश्चर्यसमायुक्तो वर्ते तत्र महागिरौ  ॥  49-19
अत्र योगेश्वरो नित्यं तत्र भोगसमन्वितः  |
पालयिष्वे  तथा लोकांस्त्रिदशान्मनुजानपि  |
भवन्तस्तत्र गच्छन्तु सदा भोगेप्सवोऽमलाः  ॥  49-20 
इत्युक्ता हरिणा देवा विमानशतशोभितम्  |
सिंहाद्रिं प्रययुः शीघ्रं  बहुजन्तुनिषेवितम्  ॥  49-21
तत्र स्थित्वा जगन्नाथं चिरं देवं जनार्दनम्  |
नापश्यंस्त्रिदशः सर्वे योगिधेयमरिंदमम्  ॥  49-22
एकविंशे युगेऽतीते तपोभिर्बहुविस्तरैः  |
नारसिंहमदृष्टैव दुःखिता देवसंततिः  ॥  49-23
सिंहरूपी स भगवान्विचचार नगोत्तमे  |
सहस्रादित्यसम्काशो विद्युच्च्ञ्चललोचनः  ॥  49-24
तप्तहाटककेशान्तो विद्युद्दामतनुच्छदः  |
दीप्तहाटकजिह्वाग्रो रक्तलाङ्गूलशोभितः  ॥  49-25
विचित्रमणिपादैश्च दन्तपङ्क्तिमरीचिभिः  |
भासयन्सर्वककुभो  दिव्यसिंहश्चचार ह  ॥  49-26
कम्पमानाः सुरेन्द्रास्ते किमेतदिति शङ्किताः  |
तत्र तत्र निलीयन्ते गिरिगह्वरकोटरे  ॥  49-27
अथ तस्मिन्नवसरे  दिव्ययोगिगणामलाः   |
चङ्खचक्रधरा वन्ध्याः स्तूयमाना  महर्षिभिः  ॥  49-28
पद्माक्षसूत्रवलयाः प्रलम्बिवनमालिकाः  |
दिव्यायुधधरा वीरा दिव्यकुण्डलशोभिताः  ॥  49-29
तप्तहाटकवस्त्रिअश्च रत्नकेयूरशोभिताः  |
केयूरमकुटैर्दिव्यैर्नूपुरैः कनकङ्गदैः  ॥  49-30
रशनाभिर्विचित्रैभिर्दिव्यरत्नमयैः शुभैः  |
शोभमाना मुनिवरा योगीन्द्राः पर्वतोपमाः  ॥  49-31
सनत्कुमारो भगवान्सनकश्च सनातनः  |
सनत्सुजातः शान्तात्मा महायोगी सनन्दनः   ॥  49-32
नारदः पर्वतश्चैव कुमुदो लोकपालकः ।
जयो विजयशेषाद्याः कुम्भयोनिमुखा द्विजाः  ॥  49-33
अणिमादिगुणोपेता योगीन्द्राः सचतुर्मुखाः ।
एते चान्ये च बहवो वैकुण्ठपुरवासिनः  ॥  49-34
विमानकोटिसाहस्रैर्जाम्बूनदपरिष्कृतैः  |
कोटिसूर्यप्रतीकाशास्तं  देशमुपजग्मतुः  ॥  49-35
सिंहरूपधरं देवं हरिं दृष्ट्वा मुनीश्वराः  |
दिव्यैः पुष्पैः प्रकीयार्थ प्रणेमुर्देववल्लभम्  ॥  49-36
ध्यायन्तः प्रमदायुक्ताः सुखासीनाः सुरोत्तमाः  |
प्रसीदेति जगन्नाथमुपतस्थुर्महर्षयः  ॥  49-37

अथान्तरीक्षे जगतामधीशः
सुपर्णमारुह्य सुपर्णकेतुः  |
तस्थौ गिरौ देवगणैः स्तुतोऽसौ  
सिंहाद्रिनाथो नरसिंहमूर्तिः  ॥  49-38

मायामृगोऽसौ मनुजेन्द्रसूनो
सिंहो महानाविरभूत्किलाग्रे  |
स एव देवो जगतां विनेता 
जगत्गुरुर्दिव्यमृगेन्द्रमूर्तिः  ॥  49-39

तत्राविरासीद्गिरिवर्यपृष्ठे
विमानवर्ये बहुमेरुरूपः  |
तन्मध्यवर्ती हरिरव्ययात्मा
त्रस्तान्सुरान्पाति गिरौ प्रलीनान्  ॥  49-40

देवैरनेकैः  परिपूजितोऽसौ
चिरम् वसानीति गिरौ नगेन्द्रे  |
दिव्यैश्च भोगैरुपसेव्यमानो
निवेशयामास  मुनीद्रवर्यान्  ॥  49-41

दिव्यभोगसमायुक्तो दिव्यगन्धर्वकोटिभिः  |
आराध्यमानो नृपते तत्रास्ते मुनिरव्ययः  ॥  49-42
तं नत्वा गरुडारूढं  देवदेवमरिंदमम्  |
ध्यात्वा च  त्रिदिवं याति नरः पापवृतोऽपि च  ॥  49-43
तस्य देवस्य पुरतः सदा देवैरभिष्टुतः  |
मरुत्वान्स्तौति देवेशं मुक्त्यर्थं पाण्डुनन्दन  ॥ 49-44
सूर्यात्मजः प्रचेताश्च धनदो यक्षजातिभिः  |
स्वां स्वां दिशमधिष्ठाय सेवन्ते तम् विदूरतः  ॥  49-45
विश्वसृग्वामदेवश्च  नारसिंहं जगद्गुरुम्  |
सिंहाद्रिनाथं चक्राते  सेवां जगति शोभनाम्  ॥  49-46

देवैः समस्तैरुपसेव्यमानं
नत्वा नरा यान्ति दिवं सुरेशम्  |
पापानि कृत्वा पितृभक्तिहीना 
सदा दुराचाररताश्च सर्वे  ॥  49-47

श्रुत्वा कथां तस्य हरेरनीशम् 
सिंहाद्रिनाथस्य शुभप्रदां च  |
दिवं प्रयान्त्येव नराः सुशीलाः
पुराणमूर्तेः पुरुषोत्तमस्य  ॥  49-48

तस्मात्त्वं प्रर्थयस्वेह  सिंहाद्रेरीशमव्ययम्  |
अथ वा गच्छ धर्मात्मन्देवदेवं प्रपूजय  |
अचिरात्प्राप्स्यसे स्थानं श्रियं चैवोज्ज्वलां स्थिराम्  ॥  49-49
यस्त्वेतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचित्सोमुत्रेह च मानवः ॥  49-50


April 26, 2009