Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 50 ब्रह्मप्रतिष्ठाप्रशंसा जनमेजय उवाच एवं प्रबोधितस्तेन धर्मपुत्रो महामतिः । कृष्णेन लोकनाथेन किमपृच्छत्पुनर्द्विज ॥ 50-1 व्यासप्रसादात्तत्सर्वम् भवान्वेत्ति न संशयः । श्रोतुकामस्य मे ब्रह्मन्वैशंपायन कीर्तय ॥ 50-2 वैशंपायन उवाच काम्यके पर्णशालायामुपविष्टं कुशासने । उपदेश्टुं महद्धर्ममागतं विष्णुवल्लभम् ॥ 50-3 ईश्वरं सर्वलोकानां कृष्णं कमललोचनम् ॥ 50-4 कृताञ्जलिपुटाः सर्वे पाण्डवा धर्मतत्पराः । नम्स्कृत्य जगन्नाथं पप्रच्छुर्धर्मसंहिताम् ॥ 50-5 यादवेन्द्र जगन्नाथ पाण्डूनां हितकृत्द्धरे । ब्रह्मलोकप्रदं धर्मं शाश्वतं लोकविष्रुतम् ॥ 50-6 सर्वभाग्यकरं पुण्यमायुरारोग्यवर्धनम् । कथयस्व जगन्नाथ पाण्डूनां हितकृत्द्धरे ॥ 50-7 भगवानुवाच शृणुष्व धर्मं भूपाल विचित्रं शाश्वतं महत् । प्रख्यातं त्रिषु लोकेषु द्विजानां स्थापनं महत् ॥ 50-8 सर्वभाग्यकरं पुंसां बहुपुत्रप्रदं शुभं । अनाथां वा सनाथं वा ब्रह्मपुत्रमरिंदम । कारयेद्योपनयनं स मुक्तो ब्रह्म चाश्नुते ॥ 50-9 विवाहं मौञ्जिबन्धं च कारयेद्यो नरोत्तमः । स मुक्तः सर्वपापेभ्यो सर्वाश्चर्यं लभेन्नृप । अपुत्री च सुपुत्री स्यात्सुपुत्री संपदं व्रजेत् ॥ 50-10 युधिष्ठिर उवाच अपुत्रिणास्तु बहवो नराः पुण्यकृतो अपि च । अभवन्पापिनो मर्त्या बहुपुत्राः कथं हरे ॥ 50-11 एतन्मे संशयं देव छेत्तुमर्हसि सुव्रत । त्वद्वचो देवदेवेश सत्यं परमपावनम् ॥ 50-12 भगवानुवाच मौञ्जीबन्धनमुद्वाहं कृतं येनान्यजन्मनि । स नरः पुण्यवाँल्लोके भविष्यति न संशयः ॥ 50-13 दानेन धनवान्राजन्पुत्रवान्मौञ्जिबन्धनात् । उद्वाहाच्छ्रुतवृत्तः स्याद्भवत्येव द्विजन्मनः ॥ 50-14 अत्रैवोदाहरन्तीममितिहासं पुरातनम् । पुत्रदं भरतश्रेष्ठ चारित्रं सोमतेजसः ॥ 50-15 सोमकान्तः पुरा राजा सोमवंशे महामतिः । सदा दानपरो नित्यं यज्ञकर्मसु निश्चितः ॥ 50-16 बन्धुप्रियो महातेजा गुणवान्धर्मतत्परः । आतिथेयः सदा विष्णोः परिचर्यापरो नृपः ॥ 50-17 सप्तद्वीपवतीं पृथ्वीं प्रशशास महीपतिः । धर्मेण पालिताः सर्वाः प्रजास्तेन महात्मना ॥ 50-18 वाजपेयशतं तेन ह्य्श्वमेधशतं तथा । कृतं तेनैव महता देवास्तृप्तास्तथाभवन् ॥ 50-19 एकदा चिन्तयामास प्रासादे देवसंनिभः । बहुकालो ह्यतीतो मे पुत्रा नैवाभवन्बतः ॥ 50-20 अपुत्रिणा मया लोकः परोऽपि च तथा न हि । पितृसंततिविच्छेदमभून्मे पापकर्मिणः । अद्यप्रभृति ते सर्वे किं करिष्यन्ति पूर्वजाः ॥ 50-21 मया कृतानि धर्माणि बहूनि विविधानि च । तेषां प्रत्यक्षता दृष्ट्वा न मया किं कृतं पुरा ॥ 50-22 कमहं शरणं गत्वा किं नु पृच्छामि धर्मिणम् । कालक्षेपो न कर्तव्यो जरया चावृता तनुः ॥ 50-23 इति संचिन्त्य राजेन्द्र सोमकान्तिः प्रतापवान् । त्रिविष्टपं ययौ विद्वान्दीप्यमानः स्वतेजसा ॥ 50-24 सुधर्मामण्डपे देवं पुरंदरमरिंदमम् । ददर्श देवताभिश्च सेव्यमानमनेकधा ॥ 50-25 स्वात्मजेन जयन्तेन साधु दृष्ट्वा विशं पतिं । इत एहीति राजेन्द्र स वज्री समभाषतः ॥ 50-26 दत्त्वा चार्धासनं राज्ञे ह्यकाले भवदागमः । किमर्थमागमो राजन्नहं किं करवाणि ते । तद्ब्रूहि सांप्रतं वीर करिष्ये वचनं तव ॥ 50-27 एवं पृष्टस्तु भूपालः शक्रेण तु महात्मना । धर्मवित्कथयामास स्वमागमनकारणम् ॥ 50-28 अपुत्रिणो मे देवेश पित्रं त्वं दातुमर्हसि । नापुत्रस्य च लोकोऽस्ति त्वया वै गदितः पुरा । तस्मात्त्वं प्रार्थयामद्य कामदं सर्वदेहिनाम् ॥ 50-29 इन्द्र उवाच ममापि च ह्यपुत्रस्य ब्रह्मा लोकपितामहः । जयन्तं दत्तवान्पूर्वं प्रयत्नेन नृपोत्तम ॥ 50-30 तत्सकाशं व्रज त्वं हि स वै दास्यति पुत्रकम् । कङ्क्षन्ति च दिशापलास्तैः सार्धं तु त्वया सह । गच्छामि ब्राह्मणो लोकमद्य त्वं यातुमर्हसि ॥ 50-31 भगवानुवाच दिक्पालैः सह राजेन्द्र राज्ञा तेन महात्मना । मरुत्वानानयो शीघ्रं ब्रह्मणो ह्यविशङ्कया ॥ 50-32 नमस्कृत्वाब्रवीद्राजन्ब्रह्माणं प्रपितामहम् । राजायं सर्वभौमश्च देवकार्यरतः सदा । धर्मविद्धर्मनिरतो ह्यपुत्री च इमे सुराः ॥ 50-33 सर्वेषां पुत्रसंपत्तीं प्रयच्छ भुवनेश्वर । अस्ति चेत्तव कल्याण स्पृहा देवेषु भूमिप ॥ 50-34 ब्रह्मोवाच ब्रह्मप्रतिष्ठां कुरुत ततो वैवाहिकं शुभम् । राजा दिक्पतयः सर्वे कुर्वन्तु मम चज्ञया । तेन पुण्यप्रभावेन पुत्रप्राप्तिर्भवेद् ध्रुवम् ॥ 50-35 अहमेव शुभं कर्म धर्माणां धर्ममुत्तमम् । kR^ttvA वै सर्वलोकानां सृष्टिकर्ता भवामि च ॥ 50-36 इत्युक्त्वान्तर्दधे देवो ब्रह्मा लोकपितामहः । राजा च देवताः सर्वाः स्वं स्वं स्थानं ययुस्तदा ॥ 50-37 कृत्वा वै द्विजपुत्राणां मौञ्जिबन्धनिवेशनम् । राजा पुत्रमवाप्तुं वै पितॄणां मुक्तयेऽनघ ॥ 50-37 ब्रह्मप्रतिष्ठामकरोत्काले पुण्यतमे नृप । उद्वाहमङ्गलैर्दिव्यैः कारयामास सर्वदा ॥ 50-38 धर्मव्रतो महानासीत्सुतो वै देवसंनिभः । तेनैव पितरो मुक्तिमगमन्पुण्यकर्मणाः ॥ 50-39 तस्मात्त्वं भूभृतां श्रेष्ट युष्मत्संततिपालने । पितॄणां मुक्तये तात कुरु वै ब्रह्मवर्धनम् ॥ 50-40 आयुष्करं सुधर्म्यं च प्रजावृद्धिकरं शुभं । यशस्यं लोकविख्यातं सर्वलोकेषु पूजितम् ॥ 50-41 पुण्यलोकप्रदं पार्थ विवाहोपनयनं परं । मम लोकप्रदं धर्मं सर्वमङ्गलदायकम् ॥ 50-42 यः शृणोति सदा भक्त्या प्रातःकाले नृपोत्तम । पुत्रप्राप्तिर्भवेत्तस्य सत्यं सत्यं मयोदितम् ॥ 50-43 स्त्रीसंनिधौ निशायां तु पठेत्प्राप्नोति पुत्रकम् । आरोग्यं बलवृद्धिं च कान्तिं च निरुपद्रवाम् ॥ 50-44 April 28, 2009