Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

 शेषधर्मप्रकरणम् 50

ब्रह्मप्रतिष्ठाप्रशंसा

जनमेजय   उवाच  

एवं प्रबोधितस्तेन धर्मपुत्रो महामतिः   |
कृष्णेन लोकनाथेन किमपृच्छत्पुनर्द्विज  ॥  50-1
व्यासप्रसादात्तत्सर्वम् भवान्वेत्ति न संशयः  |
श्रोतुकामस्य मे ब्रह्मन्वैशंपायन कीर्तय  ॥  50-2

वैशंपायन उवाच  

काम्यके पर्णशालायामुपविष्टं कुशासने ।
उपदेश्टुं महद्धर्ममागतं विष्णुवल्लभम्  ॥  50-3
ईश्वरं सर्वलोकानां कृष्णं कमललोचनम्  ॥  50-4
कृताञ्जलिपुटाः सर्वे  पाण्डवा धर्मतत्पराः  |
नम्स्कृत्य जगन्नाथं पप्रच्छुर्धर्मसंहिताम्  ॥  50-5
यादवेन्द्र जगन्नाथ पाण्डूनां हितकृत्द्धरे  |
ब्रह्मलोकप्रदं धर्मं शाश्वतं लोकविष्रुतम्  ॥  50-6
सर्वभाग्यकरं पुण्यमायुरारोग्यवर्धनम्  |
कथयस्व जगन्नाथ  पाण्डूनां हितकृत्द्धरे  ॥  50-7

भगवानुवाच  

शृणुष्व धर्मं भूपाल विचित्रं शाश्वतं महत्  |
प्रख्यातं त्रिषु लोकेषु द्विजानां स्थापनं महत्  ॥  50-8
सर्वभाग्यकरं पुंसां बहुपुत्रप्रदं शुभं   |
अनाथां वा सनाथं वा ब्रह्मपुत्रमरिंदम  |
कारयेद्योपनयनं  स मुक्तो ब्रह्म चाश्नुते  ॥   50-9
विवाहं मौञ्जिबन्धं च कारयेद्यो नरोत्तमः  |
स मुक्तः सर्वपापेभ्यो सर्वाश्चर्यं लभेन्नृप  |
अपुत्री च सुपुत्री स्यात्सुपुत्री संपदं व्रजेत्  ॥   50-10

युधिष्ठिर उवाच  

अपुत्रिणास्तु  बहवो नराः पुण्यकृतो अपि च  |
अभवन्पापिनो मर्त्या  बहुपुत्राः कथं हरे  ॥  50-11
एतन्मे संशयं देव छेत्तुमर्हसि सुव्रत  |
त्वद्वचो देवदेवेश  सत्यं परमपावनम्  ॥  50-12

भगवानुवाच  

मौञ्जीबन्धनमुद्वाहं  कृतं येनान्यजन्मनि  |
स नरः पुण्यवाँल्लोके  भविष्यति न संशयः  ॥   50-13
दानेन धनवान्राजन्पुत्रवान्मौञ्जिबन्धनात्  |
उद्वाहाच्छ्रुतवृत्तः  स्याद्भवत्येव द्विजन्मनः  ॥  50-14
अत्रैवोदाहरन्तीममितिहासं पुरातनम्  |
पुत्रदं भरतश्रेष्ठ चारित्रं सोमतेजसः  ॥   50-15
सोमकान्तः पुरा राजा सोमवंशे महामतिः  |
सदा दानपरो नित्यं यज्ञकर्मसु निश्चितः  ॥  50-16
बन्धुप्रियो महातेजा गुणवान्धर्मतत्परः  |
आतिथेयः सदा विष्णोः परिचर्यापरो नृपः  ॥  50-17
सप्तद्वीपवतीं  पृथ्वीं  प्रशशास महीपतिः  |
धर्मेण पालिताः सर्वाः  प्रजास्तेन महात्मना  ॥  50-18
वाजपेयशतं तेन ह्य्श्वमेधशतं तथा  |
कृतं तेनैव महता  देवास्तृप्तास्तथाभवन्  ॥  50-19
एकदा चिन्तयामास प्रासादे देवसंनिभः   |
बहुकालो ह्यतीतो मे पुत्रा  नैवाभवन्बतः  ॥  50-20
अपुत्रिणा मया लोकः परोऽपि च तथा न हि  |
पितृसंततिविच्छेदमभून्मे पापकर्मिणः ।
अद्यप्रभृति ते सर्वे किं करिष्यन्ति पूर्वजाः  ॥  50-21
मया कृतानि धर्माणि  बहूनि विविधानि  च ।
तेषां प्रत्यक्षता दृष्ट्वा  न मया किं कृतं पुरा  ॥  50-22
कमहं शरणं गत्वा  किं नु पृच्छामि  धर्मिणम्  |
कालक्षेपो न कर्तव्यो  जरया चावृता तनुः  ॥  50-23
इति संचिन्त्य राजेन्द्र  सोमकान्तिः प्रतापवान्  |
त्रिविष्टपं ययौ विद्वान्दीप्यमानः  स्वतेजसा  ॥  50-24
सुधर्मामण्डपे  देवं पुरंदरमरिंदमम्  |
ददर्श देवताभिश्च  सेव्यमानमनेकधा  ॥  50-25
स्वात्मजेन जयन्तेन  साधु दृष्ट्वा विशं पतिं  |
इत एहीति राजेन्द्र स वज्री समभाषतः ॥  50-26
दत्त्वा चार्धासनं राज्ञे ह्यकाले   भवदागमः  |
किमर्थमागमो  राजन्नहं किं करवाणि ते  |
तद्ब्रूहि सांप्रतं वीर करिष्ये  वचनं तव  ॥  50-27
एवं पृष्टस्तु भूपालः  शक्रेण तु महात्मना  |
धर्मवित्कथयामास स्वमागमनकारणम् ॥  50-28
अपुत्रिणो मे देवेश पित्रं त्वं दातुमर्हसि  |
नापुत्रस्य च लोकोऽस्ति त्वया वै गदितः पुरा  |
तस्मात्त्वं प्रार्थयामद्य कामदं सर्वदेहिनाम् ॥  50-29

इन्द्र उवाच 

ममापि च ह्यपुत्रस्य ब्रह्मा लोकपितामहः  |
जयन्तं दत्तवान्पूर्वं  प्रयत्नेन नृपोत्तम  ॥  50-30
तत्सकाशं व्रज त्वं  हि स वै दास्यति पुत्रकम्  |
कङ्क्षन्ति  च दिशापलास्तैः  सार्धं तु  त्वया सह  |
गच्छामि ब्राह्मणो लोकमद्य त्वं यातुमर्हसि  ॥  50-31




भगवानुवाच  

दिक्पालैः सह राजेन्द्र राज्ञा तेन महात्मना  |
मरुत्वानानयो शीघ्रं  ब्रह्मणो ह्यविशङ्कया  ॥  50-32
नमस्कृत्वाब्रवीद्राजन्ब्रह्माणं  प्रपितामहम्  |
राजायं सर्वभौमश्च देवकार्यरतः सदा   |
धर्मविद्धर्मनिरतो  ह्यपुत्री च इमे सुराः  ॥  50-33
सर्वेषां पुत्रसंपत्तीं प्रयच्छ भुवनेश्वर  |
अस्ति चेत्तव कल्याण स्पृहा  देवेषु भूमिप  ॥  50-34

ब्रह्मोवाच  

ब्रह्मप्रतिष्ठां  कुरुत ततो वैवाहिकं शुभम्  |
राजा दिक्पतयः   सर्वे कुर्वन्तु मम चज्ञया  |
तेन पुण्यप्रभावेन पुत्रप्राप्तिर्भवेद् ध्रुवम्  ॥  50-35
अहमेव शुभं कर्म धर्माणां धर्ममुत्तमम्  |
kR^ttvA वै सर्वलोकानां  सृष्टिकर्ता  भवामि च ॥  50-36
इत्युक्त्वान्तर्दधे देवो  ब्रह्मा लोकपितामहः  |
राजा च देवताः सर्वाः स्वं स्वं स्थानं ययुस्तदा  ॥  50-37
कृत्वा वै द्विजपुत्राणां मौञ्जिबन्धनिवेशनम्  |
राजा पुत्रमवाप्तुं वै पितॄणां मुक्तयेऽनघ  ॥  50-37
ब्रह्मप्रतिष्ठामकरोत्काले  पुण्यतमे नृप  |
उद्वाहमङ्गलैर्दिव्यैः  कारयामास सर्वदा  ॥   50-38
धर्मव्रतो महानासीत्सुतो वै देवसंनिभः ।
तेनैव पितरो मुक्तिमगमन्पुण्यकर्मणाः  ॥  50-39
तस्मात्त्वं भूभृतां  श्रेष्ट   युष्मत्संततिपालने  |
पितॄणां  मुक्तये तात कुरु वै ब्रह्मवर्धनम्  ॥  50-40
आयुष्करं सुधर्म्यं च प्रजावृद्धिकरं शुभं  |
यशस्यं लोकविख्यातं सर्वलोकेषु पूजितम्  ॥  50-41
पुण्यलोकप्रदं पार्थ विवाहोपनयनं  परं  |
मम लोकप्रदं धर्मं सर्वमङ्गलदायकम्  ॥  50-42
यः शृणोति सदा भक्त्या प्रातःकाले  नृपोत्तम  |
पुत्रप्राप्तिर्भवेत्तस्य सत्यं सत्यं मयोदितम्  ॥  50-43
स्त्रीसंनिधौ  निशायां तु पठेत्प्राप्नोति पुत्रकम्  |
आरोग्यं बलवृद्धिं च  कान्तिं च  निरुपद्रवाम्  ॥   50-44


April 28, 2009