Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  54

कार्तिक्यादिमाहात्म्यवर्णनम्

वैशंपायन   उवाच  

बोधयित्वा तु पाञ्चालीं याज्ञसेनीं पतिव्रतां    |
स्थितं भीष्मं महाभागं  धर्मराजोऽब्रवीदिदम्   ॥  54-1

युधिष्ठिर उवाच  

गङ्गासुत नम्स्तेऽस्तु पाण्डूनां हितकृत्तम  |
श्रोतव्यमस्ति किंचिन्मे सर्वधर्मात्मकं विभो  ॥  54-2
सर्वेषामपि मासानां वत्सरेषु च यद्व्रतम्  |
हरेः प्रियकरं यच्च तन्मे त्वं कृपया वद  ॥  54-3

भीष्म उवाच  

चातुर्मास्यव्रतं पुण्यं श्रुतं किं नु त्वयानघ  ॥  54-4

वैशंपायन उवाच  

बोधयित्वा तु पाञ्चालीं यज्ञपात्रिसमन्विताम्  |
प्रोक्तं मया तु पाञ्चाल्याः सर्वमङ्गलकारणम्  ॥  54-5

युधिष्ठिर उवाच  

पर्णशाला समीपे तु श्रुतमेतन्मयानघ  |
प्रसन्नमभवत्तस्मान्मानसं मे नदीसुत  ॥   54-6

वैशंपायन उवाच  

सुखी भवेति तं चोक्त्वा  भीष्मस्तु वदतां वरः  |
आददे  वचनं धीमान्धर्मगर्भं यशस्करम्  ॥  54-7
मासव्रतं प्रवक्ष्यामि कार्तिक्यादिषु शोभनम्  |
यस्य श्रवणमात्रेण सर्वपापैः  प्रमुच्यते  ॥  54-8
आश्वयुक्कृष्णपक्षस्य  चतुर्दश्यां जनार्दनम्  |
ब्राह्मे मुहूर्ते चोथाय स्मरेत्सर्वात्मकं  विभुम्  ॥  54-9
तैलाभ्यङ्गम् प्रकुर्वीत बन्धुभिः सह धर्मज  |
अरुणोदयवेलायां  कुर्यात्तात्कालिकीं क्रियां  ॥  54-10
गायत्र्यादि  जपं कृत्वा  सर्वं वै स्नानपूर्वकम्  |
स्नानधूपादिनैवेद्यैः पूजयेत्प्रयतो हरिम्  ॥  54-11
भक्ष्यभोज्यादिनैवेद्यैर्यः प्रीणयति केशवम्  |
तिलतैलप्रदीपैश्च सोऽश्वमेधफलं लभेत्  ॥  54-12
कार्तिक्यां दीपदानं तु  यः करोति हरेर्गृहे  |
स मुक्तः सर्वपापेभ्यो विष्णुसालोक्यमाप्नुयात्  ॥  54-13
चतुर्दश्यां तु हरिणा कृष्णेन जगतीपते  |
नरको निहतो नूनमसुरो लोककाण्टकः  ॥  54-14
महीसुतेन तेनासौ  प्रार्थितो यदुपुंगवः  |
दत्तवानक्षयोऽनन्तो वरं परमपावनम्  ॥  54-15
विचिन्त्य सहसा राजन्नरको लोककण्टकः  |
सर्वलोकोपकारार्थं नत्वा  वाचमुवाच ह  ॥  54-16
हे कृष्ण कमलाकान्त शङ्खचक्रगदाधर  |
महता दिव्यरूपेण मुक्तोऽहं भवता भयात्  ॥  54-17
ममास्मिन्मुक्तिदिवसे योऽभ्यङ्गस्नानतत्परः  |
यजति त्वां प्रयत्नेन तस्य नाकं ददस्व ह  ॥  54-18
इमाम् चतुर्दशीं नाथ नरकाख्यां वदन्ति ये  |
पुत्रपौत्रादिसंयुक्ता जीविष्यन्ति कलौ युगे  ॥  54-19  
इत्युक्त्वा नरको धीमान्ववन्दे तं हरिं विभुम्  |
भविष्यति यथा प्रीतिस्तथा ते  तमुवाच ह  ॥  54-20
तस्माद्राजन्दिने तस्मिन्भक्ष्यभोज्यादिविस्तरैः  |
नैवेद्यैः पूजयेद्विष्णुं स भवेन्मुक्तपातकः  ॥  54-21
अभ्यङ्गस्नानकृत्तस्मिन्ब्राह्मणानां कुरूद्वह  |
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत्  ॥  54-22
भूसुरान्भोजयेद्यस्तु चतुर्दश्यां शुभे दिने  |
तस्य विष्णुः प्रसन्नात्मा ददाति स्वपदं विभुः  ॥  54-23
एकस्मिन्भोजिते  विप्रे तद्दिने शुभदे नृप  |
वाजपेयफलं विद्धि साक्षात्कृष्णेन भाषितम्  ॥  54-24
कार्तिक्यां नृप शर्वर्यां दीपदानपरो हरेः  |
एकं वा पञ्च चत्वारि  तस्य पापं निकृन्तति  ॥  54-25
यः कुर्याद्दीपदानं तु ह्येकमेकं दिने दिने  |
मासमेकं स्वकैर्वंशैर्विष्णुलोकं व्रजेद्ध्रुवम्  ॥  54-26
विशेषं तत्र वक्ष्यामि  कार्तिक्यां राजसत्तम  |
पौर्णमासीति विख्याता हरेः प्रियकरा तिथिः  ॥  54-27
दीपदानं वृषोत्सर्गमन्नदानं करोति यः  |
सर्वान्वंश्यान्समुद्धृत्य स विष्णुपदमश्नुते  ॥  54-28
निगृह्य च बलिं दैत्यं तेन संप्रार्थितो विबुः  |
प्रादात्तस्मै वरं देवो मा भैषीरित्युवाच तम्  ॥  54-29

बलिरुवाच  

देवदेव जगन्नाथप्रणतार्तिप्रणाशन  |
त्वद्भक्तिः शाश्वती मेऽस्तु पाताले निरयेऽपि वा  ॥  54-30
कार्तिक्यां पौर्णमास्यां तु माघमासे सुरोत्तम  |
मेदिनीमेत्य कृपया तव्त्पूजां कर्तुमुत्सहे  ॥  54-31
ममागमनकाले तु  यो गेहं पूजयेत्सुधी  |
संनिधौ तव दीपेन स वै मुक्तिं गमिष्यति  ॥  54-32
या स्त्री पतिव्रता लोके गृहं दीपेन पूरयेत्  |
दीपं प्रदक्षिणं कुर्यात्सा भवेद्वै सुमङ्गला  ॥  54-33
इत्युक्तो दैत्यराजेन देवदेवो जनार्दनः  |
तथेत्युक्त्वा तिरोभूतः सोऽपि  पाताळमभ्यगात्  ॥  54-33
तस्मात्तं पूजयेद्विद्वान्हरिणा दत वैभवम्  |
हरिसायुज्यमाप्नोति हरिं संपूज्य भक्तितः  ॥  54-34
कार्तिक्यां दीपदानेन  ज्ञानवृद्धिर्भविष्यति  |
ज्ञानान्मोक्षमवाप्नोति  तस्मात्तं पूजयेत्सुधी  ॥  54-35
य इदं पुण्यमाख्यानं  कार्तिक्यां शृणुयाद्यदि ।
भक्तिमाँल्लभते लोकान्देवगन्धर्वसेवितान्  ॥  54-36
अत ऊर्ध्वं प्रवक्ष्यामि  धन्वाख्यां राशिमागते  |
मार्ताण्डे नृपशार्दूल पूजां वक्ष्ये हरेः शुभाम्  ॥  54-37
धनुर्मासं गतेः भानौ प्रातरुथाय यो द्विजः  |
हरेः पूजां प्रकुर्वाणो लभते हरिमन्दिरम्  ॥  54-38
धनुर्मासे हरेः प्रीतिं मुग्दान्नं गुडसंयुतम्  |
योऽर्पयेत्प्रातरुथाय स विष्णुपदमश्नुते ॥  54-39
पुरा देवासुरे युद्धे  सुरैः संप्रार्थितो हरिः  |
भुक्त्वा  प्रभाते मुग्दान्नम्  दैत्यानद्रावयच्छरैः  ॥  54-40
तदाप्रभृति लोकेऽस्मिन्विष्णुभक्ता  जनार्दनम्  |
धनुर्मासे विशेषेण  पूजां कुर्वन्ति यत्नतः  ॥  54-41
निशीथे कार्तिके मासि  हरेर्दीपादिपूजनम्  |
प्रभाते तु धनुर्मासे  यः कुर्यात्स तु मुक्तिभाक्  ॥  54-42
पुष्ये मासे च राजेन्द्र स्नानध्यानजपादिभिः  |
दीपनैवेद्यपूजाभिर्नरो याति सुरालयम्  ॥  54-43
माघस्नानं प्रशंसन्ति  तथा भूसुरतर्पणम्  |
नैवेद्यं दीपपुष्पादैर्विष्णोः कुर्वति भक्तिमान्  ॥  54-44
मेषसंक्रान्तिकाले तु यः कुर्याद्द्विजभोजनम्  |
हरेः पूजां च राजेन्द्र  स विष्णुपदमश्नुते  ॥  54-45
चैत्रे मासि सिते पक्षे विष्णुपूजापरायणः  |
यो विप्रं सततं भक्त्य पूजयेच्च स मुक्तिभाक्  ॥  54-46
वैशाखे च सिते पक्षे तृतीयाख्ये शुभे दिने  |
ब्राह्मणान्भोजयेद्भक्त्या  विष्णुलोकं  व्रजेद्ध्रुवम्  ॥  54-47
वैशाख्यां पौर्णमास्यां तु गुडपानीयमुत्तमम्  |
दध्योधनं नालिकेरं  हरेर्लोकप्रदं शुभम्  ॥  54-48
गुडोधनं दधिर्हव्यं  छत्रचन्दनपादुकाः  |
ये प्रयच्छन्ति विप्रेभ्यो   विष्णुलोकं प्रयान्ति ते  ॥  54-49
य इदं धर्मचरितं शृणोति सततं नरः  |
सर्वपापविशुद्धात्मा याति विष्णोः पदं शुभम्  ॥  54-50


May 2, 2009