Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 54 कार्तिक्यादिमाहात्म्यवर्णनम् वैशंपायन उवाच बोधयित्वा तु पाञ्चालीं याज्ञसेनीं पतिव्रतां । स्थितं भीष्मं महाभागं धर्मराजोऽब्रवीदिदम् ॥ 54-1 युधिष्ठिर उवाच गङ्गासुत नम्स्तेऽस्तु पाण्डूनां हितकृत्तम । श्रोतव्यमस्ति किंचिन्मे सर्वधर्मात्मकं विभो ॥ 54-2 सर्वेषामपि मासानां वत्सरेषु च यद्व्रतम् । हरेः प्रियकरं यच्च तन्मे त्वं कृपया वद ॥ 54-3 भीष्म उवाच चातुर्मास्यव्रतं पुण्यं श्रुतं किं नु त्वयानघ ॥ 54-4 वैशंपायन उवाच बोधयित्वा तु पाञ्चालीं यज्ञपात्रिसमन्विताम् । प्रोक्तं मया तु पाञ्चाल्याः सर्वमङ्गलकारणम् ॥ 54-5 युधिष्ठिर उवाच पर्णशाला समीपे तु श्रुतमेतन्मयानघ । प्रसन्नमभवत्तस्मान्मानसं मे नदीसुत ॥ 54-6 वैशंपायन उवाच सुखी भवेति तं चोक्त्वा भीष्मस्तु वदतां वरः । आददे वचनं धीमान्धर्मगर्भं यशस्करम् ॥ 54-7 मासव्रतं प्रवक्ष्यामि कार्तिक्यादिषु शोभनम् । यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ 54-8 आश्वयुक्कृष्णपक्षस्य चतुर्दश्यां जनार्दनम् । ब्राह्मे मुहूर्ते चोथाय स्मरेत्सर्वात्मकं विभुम् ॥ 54-9 तैलाभ्यङ्गम् प्रकुर्वीत बन्धुभिः सह धर्मज । अरुणोदयवेलायां कुर्यात्तात्कालिकीं क्रियां ॥ 54-10 गायत्र्यादि जपं कृत्वा सर्वं वै स्नानपूर्वकम् । स्नानधूपादिनैवेद्यैः पूजयेत्प्रयतो हरिम् ॥ 54-11 भक्ष्यभोज्यादिनैवेद्यैर्यः प्रीणयति केशवम् । तिलतैलप्रदीपैश्च सोऽश्वमेधफलं लभेत् ॥ 54-12 कार्तिक्यां दीपदानं तु यः करोति हरेर्गृहे । स मुक्तः सर्वपापेभ्यो विष्णुसालोक्यमाप्नुयात् ॥ 54-13 चतुर्दश्यां तु हरिणा कृष्णेन जगतीपते । नरको निहतो नूनमसुरो लोककाण्टकः ॥ 54-14 महीसुतेन तेनासौ प्रार्थितो यदुपुंगवः । दत्तवानक्षयोऽनन्तो वरं परमपावनम् ॥ 54-15 विचिन्त्य सहसा राजन्नरको लोककण्टकः । सर्वलोकोपकारार्थं नत्वा वाचमुवाच ह ॥ 54-16 हे कृष्ण कमलाकान्त शङ्खचक्रगदाधर । महता दिव्यरूपेण मुक्तोऽहं भवता भयात् ॥ 54-17 ममास्मिन्मुक्तिदिवसे योऽभ्यङ्गस्नानतत्परः । यजति त्वां प्रयत्नेन तस्य नाकं ददस्व ह ॥ 54-18 इमाम् चतुर्दशीं नाथ नरकाख्यां वदन्ति ये । पुत्रपौत्रादिसंयुक्ता जीविष्यन्ति कलौ युगे ॥ 54-19 इत्युक्त्वा नरको धीमान्ववन्दे तं हरिं विभुम् । भविष्यति यथा प्रीतिस्तथा ते तमुवाच ह ॥ 54-20 तस्माद्राजन्दिने तस्मिन्भक्ष्यभोज्यादिविस्तरैः । नैवेद्यैः पूजयेद्विष्णुं स भवेन्मुक्तपातकः ॥ 54-21 अभ्यङ्गस्नानकृत्तस्मिन्ब्राह्मणानां कुरूद्वह । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ 54-22 भूसुरान्भोजयेद्यस्तु चतुर्दश्यां शुभे दिने । तस्य विष्णुः प्रसन्नात्मा ददाति स्वपदं विभुः ॥ 54-23 एकस्मिन्भोजिते विप्रे तद्दिने शुभदे नृप । वाजपेयफलं विद्धि साक्षात्कृष्णेन भाषितम् ॥ 54-24 कार्तिक्यां नृप शर्वर्यां दीपदानपरो हरेः । एकं वा पञ्च चत्वारि तस्य पापं निकृन्तति ॥ 54-25 यः कुर्याद्दीपदानं तु ह्येकमेकं दिने दिने । मासमेकं स्वकैर्वंशैर्विष्णुलोकं व्रजेद्ध्रुवम् ॥ 54-26 विशेषं तत्र वक्ष्यामि कार्तिक्यां राजसत्तम । पौर्णमासीति विख्याता हरेः प्रियकरा तिथिः ॥ 54-27 दीपदानं वृषोत्सर्गमन्नदानं करोति यः । सर्वान्वंश्यान्समुद्धृत्य स विष्णुपदमश्नुते ॥ 54-28 निगृह्य च बलिं दैत्यं तेन संप्रार्थितो विबुः । प्रादात्तस्मै वरं देवो मा भैषीरित्युवाच तम् ॥ 54-29 बलिरुवाच देवदेव जगन्नाथप्रणतार्तिप्रणाशन । त्वद्भक्तिः शाश्वती मेऽस्तु पाताले निरयेऽपि वा ॥ 54-30 कार्तिक्यां पौर्णमास्यां तु माघमासे सुरोत्तम । मेदिनीमेत्य कृपया तव्त्पूजां कर्तुमुत्सहे ॥ 54-31 ममागमनकाले तु यो गेहं पूजयेत्सुधी । संनिधौ तव दीपेन स वै मुक्तिं गमिष्यति ॥ 54-32 या स्त्री पतिव्रता लोके गृहं दीपेन पूरयेत् । दीपं प्रदक्षिणं कुर्यात्सा भवेद्वै सुमङ्गला ॥ 54-33 इत्युक्तो दैत्यराजेन देवदेवो जनार्दनः । तथेत्युक्त्वा तिरोभूतः सोऽपि पाताळमभ्यगात् ॥ 54-33 तस्मात्तं पूजयेद्विद्वान्हरिणा दत वैभवम् । हरिसायुज्यमाप्नोति हरिं संपूज्य भक्तितः ॥ 54-34 कार्तिक्यां दीपदानेन ज्ञानवृद्धिर्भविष्यति । ज्ञानान्मोक्षमवाप्नोति तस्मात्तं पूजयेत्सुधी ॥ 54-35 य इदं पुण्यमाख्यानं कार्तिक्यां शृणुयाद्यदि । भक्तिमाँल्लभते लोकान्देवगन्धर्वसेवितान् ॥ 54-36 अत ऊर्ध्वं प्रवक्ष्यामि धन्वाख्यां राशिमागते । मार्ताण्डे नृपशार्दूल पूजां वक्ष्ये हरेः शुभाम् ॥ 54-37 धनुर्मासं गतेः भानौ प्रातरुथाय यो द्विजः । हरेः पूजां प्रकुर्वाणो लभते हरिमन्दिरम् ॥ 54-38 धनुर्मासे हरेः प्रीतिं मुग्दान्नं गुडसंयुतम् । योऽर्पयेत्प्रातरुथाय स विष्णुपदमश्नुते ॥ 54-39 पुरा देवासुरे युद्धे सुरैः संप्रार्थितो हरिः । भुक्त्वा प्रभाते मुग्दान्नम् दैत्यानद्रावयच्छरैः ॥ 54-40 तदाप्रभृति लोकेऽस्मिन्विष्णुभक्ता जनार्दनम् । धनुर्मासे विशेषेण पूजां कुर्वन्ति यत्नतः ॥ 54-41 निशीथे कार्तिके मासि हरेर्दीपादिपूजनम् । प्रभाते तु धनुर्मासे यः कुर्यात्स तु मुक्तिभाक् ॥ 54-42 पुष्ये मासे च राजेन्द्र स्नानध्यानजपादिभिः । दीपनैवेद्यपूजाभिर्नरो याति सुरालयम् ॥ 54-43 माघस्नानं प्रशंसन्ति तथा भूसुरतर्पणम् । नैवेद्यं दीपपुष्पादैर्विष्णोः कुर्वति भक्तिमान् ॥ 54-44 मेषसंक्रान्तिकाले तु यः कुर्याद्द्विजभोजनम् । हरेः पूजां च राजेन्द्र स विष्णुपदमश्नुते ॥ 54-45 चैत्रे मासि सिते पक्षे विष्णुपूजापरायणः । यो विप्रं सततं भक्त्य पूजयेच्च स मुक्तिभाक् ॥ 54-46 वैशाखे च सिते पक्षे तृतीयाख्ये शुभे दिने । ब्राह्मणान्भोजयेद्भक्त्या विष्णुलोकं व्रजेद्ध्रुवम् ॥ 54-47 वैशाख्यां पौर्णमास्यां तु गुडपानीयमुत्तमम् । दध्योधनं नालिकेरं हरेर्लोकप्रदं शुभम् ॥ 54-48 गुडोधनं दधिर्हव्यं छत्रचन्दनपादुकाः । ये प्रयच्छन्ति विप्रेभ्यो विष्णुलोकं प्रयान्ति ते ॥ 54-49 य इदं धर्मचरितं शृणोति सततं नरः । सर्वपापविशुद्धात्मा याति विष्णोः पदं shubham ॥ 54-50 May 2, 2009