Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  55

मासव्रतादिमाहात्म्यम्

युधिष्ठिर उवाच  

शेषमासे तु यद्धर्मं  वारयोगे नदीसुत   |
श्रोतुमिच्छामि तत्त्वेन नातः परतरं हि मे   ॥  55-1

भीष्म उवाच  

ज्येष्ठमासे  पौर्णमास्यां  गोपूजं कुरु ते तु यः  |
गोधनानि च सिध्यन्ति  प्रापयन्ति दिवं हि तत्  ॥  55-2
पूर्वमभ्यर्चिता  गावो गोपैः कृष्णप्रचोदितैः  |
ददुः पुण्यफलं तेषां येन ते  त्रिदिवं गताः  ॥  55-3
गोषु ब्राह्मणमुख्येषु भक्तिमान्यो भवेत्पुमान्  |
प्रयाति हरिसालोक्यं पुनरावृत्तिवर्जितम् ॥  55-4
योगनक्षत्रवारेषु यद्वृत्तं तन्निबोध मे  ॥  55-5
योगेषु च व्यतीपातो नक्षत्रं विष्णुदैवतम्  |
वारेषु भानुवारोऽसौ  सोमवारो बहुप्रदः  ॥   55-6
तानि वक्ष्ये सुमुख्यानि व्रतानि व्रतिनां वरः  |
व्यतीपातो महायोगः सोमसूर्यसुतः प्रभुः  |
पापघ्नो रोगहारी च बहुभाग्यप्रदो नृणां  ॥   55-7
व्यतीपाते पुण्ययोगे सुस्नातः कृतपूजकः  |
ब्राह्मनान्वरयेद्भक्त्या  त्रीन्वाथ चतुरोऽपि वा  ॥  55-8
श्रोत्रियान्हरिभक्तांश्च विष्णुपूजारतान्सदा  |
पायसं कारयेद्भक्त्या  सूक्ष्मगोधूमतण्डुलैः  ॥  55-9
मिश्रितं शुद्धपयसा  गवं चैवाज्यसंमितम्  |
श्वेतशर्करया सम्यङ्मिश्रितं जलवर्जितम्  ॥  55-10
कदुष्णं तु समानीय हरेर्नैवेद्यमर्पयेत्  |
गोधूमपरमान्नैश्च हरेर्नैवेद्यमर्पयेत्  |
नैवेद्यशेषम् तत्सर्वं  ब्राह्मणान्भोजयेत्व्रती  ॥  55-11
ततस्तान्गन्धपुष्पादैरलंकृत्य समाहितः  |
दध्यात्विशेषतस्तेषां  सताम्बूलां तु दक्षिणाम्  ॥  55-12
यस्तेवं  कुरुते राजन्प्रतिवर्षं तु  भक्तितः  |
स मुक्तः सर्वदारिद्र्यात्सौभाग्यं सुखमश्नुते  ॥  55-13
भोगार्थी भोगमाप्नोति स्वर्गार्थी स्वर्गमश्नुते  |
परमान्नस्य दानेन सोऽक्षयं सुखमश्नुते  ॥  55-14
प्रत्यक्षमेतल्लोकेऽस्मिन्दातॄणां  तु सुखप्रदम्  |
मन्त्रयुक्तेन दानेन भोक्तॄणां तु दरिद्रता  ॥  55-15
तस्मात्त्वमपि राजेन्द्र व्यतीपातव्रतं कुरु  |
अनेन ते भवेत्संपन्नात्र कार्या विचारणा  ॥  55-16
यस्त्वेकवत्सरमपि ज्येष्ठे त्वेवं करोति यः ।
सोऽपि लब्ध्वा परां कीर्तिमक्षयं सुखमश्नुते  ॥  55-17
पुण्ये श्रवणनक्षत्रे ह्युपवासपरास्तु ये  |
ते यान्ति हरिसालोक्यम् सत्यं नारदभाषितम्  ॥  55-18
पुत्रदं कामदं विद्धि मोक्षदं भरतर्षभ  |
सततं कुर्वतां भक्त्या  श्रवणं हरितोषणम्  ॥  55-19
एकादशीव्रतं यद्वद्द्वादश्यां पूजनं हरेः  |
तथा कुर्वीत मतिमाञ्श्रवणान्तमनुत्तमम्  ॥  55-20
पुण्ये श्रवणनक्षत्रे द्वादशी यदि सम्भवेत्  |
तत्रोपवासं कुर्वीत कोटियज्ञफलं लभेत्  ॥  55-21
एकादशी यथा प्रोक्ता  हरिविप्रप्रपूजने  |
तथा च विष्णुनक्षत्रव्रतं  कुर्वीत बुद्धिमान्  ॥  55-22
अब्दत्रयं षदब्दम् वा  ह्येकाब्दमथ वापि वा  |
श्रवणव्रतं प्रकुर्वाणो विष्णुसायूज्यमाप्नुयात्  ॥  55-23
श्रवणव्रतस्य सादृश्यमेकादश्यास्तथा नृप  |
न पश्यामि च शास्त्रेषु कुरु तस्मात्कुरूद्वह  ॥  55-24
भानुवारे द्विमुक्तं तु ये कुर्वन्ति नराधमाः  |
आब्रह्मकल्पपर्यन्तं  वसन्ति क्षाअरकर्दमे  ॥  55-25
एकमुक्तं तु मतिमान्यः कुर्याद्रविवासरे  |
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत्  ॥  55-26
संक्रान्तौ रविवारे च  व्यतीपाते च पर्वसु  |
नरकं याति राजेन्द्र निशिभुक्पापकर्मकृत्  ॥  55-27
आदित्यस्योदयाद्पूर्वम्  तद्वारे स्नाति यो नरः  |
तत्पूर्वसप्तवारेषु कृतं पापं विनश्यति  ॥  55-28
सर्वव्याधिहरं पुण्यमायुरारोग्यवर्धनम्  |
भानुवारे व्रतमिदं तथा ब्राह्मणभोजनम्  ॥  55-29
भानुवारे प्रसन्नात्मा हरिः सर्वगतः प्रभुः  |
व्रतानां फलदो नित्यं तस्मात्तं पूजयेत्सुधीः  ॥  55-30
अथ वै सम्प्रवक्ष्यामि सोमवारव्रतं शुभं ।
एकभुक्तेन नक्तेन शिवः प्रीतो भवेद्ध्रुवम्  ॥  55-31
उपवासेन राजेन्द्र स्वपदं  संप्रयच्छति  |
पुनाति सकलान्वंश्यानुपवासपरो नरः  ॥  55-32
उमाकान्तं प्रतिष्ठाप्य स्थण्डिले शुभदर्शने ।
रुद्रसूक्तेन मन्त्रेण ह्यभिषेकं प्रकल्पयेत्  ॥  55-33
अथ वा वामदेव्याद्यैर्मन्त्रैरभ्यर्चयेच्छिवम्  |
गायत्रादिमहामन्त्रैस्तं प्रयत्नेन पूजयेत्  ॥  55-34
उपवासव्रतपरः स स्नायात्पुण्यवारिषु  |
करवीरादिकैः पुष्पैः सम्यग्देवं प्रपूजयेत्  ॥  55-35
नृत्तगीतादिवादित्रैः शङ्खदुन्दुभिनिस्वनैः  |
पुराणश्रवणैर्दीपैः  पूजयेत्तं प्रयत्नन्तः  ॥  55-36
वस्त्रमण्डनयुक्ताभिः पूजनाभिः सुरेश्वरम्  |
भक्तिमान्पूजयेद्राजन्वित्तशाठ्यं न कारयेत्  ॥  55-37
अधक्षयो ह्येकभुक्तेन नक्तेन दिवि पूजनम्  |
उपवासात्तु सायूज्यं लभते नात्र संशयः  ॥  55-38
देवभूतपतौ साक्षात्व्रतेनानेन तोषिते  |
यं यं कामयते कामं तं तमाप्नोति निश्चितम्  ॥  55-39
व्रतानामपि सर्वेषां दानानां तपसा तथा  |
कृष्णे भक्तिर्यदि  भवेत्तत्सर्वं सफलं भवेत्  ॥  55-40
श्रवणम् कीर्तनं विष्णोः स्मररणं पादसेवनम्  |
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्  ॥  55-41
स्रीकृष्ण विष्णो नृहरे मुरारे
प्रद्युम्न संकर्षण वासुदेव  |
अजानिरुद्धामलविश्वरूप
त्वं पाहि नः सर्वभयादजस्रम्  ॥   55-42


May 3, 2009