Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 55 मासव्रतादिमाहात्म्यम् युधिष्ठिर उवाच शेषमासे तु यद्धर्मं वारयोगे नदीसुत । श्रोतुमिच्छामि तत्त्वेन नातः परतरं हि मे ॥ 55-1 भीष्म उवाच ज्येष्ठमासे पौर्णमास्यां गोपूजं कुरु ते तु यः । गोधनानि च सिध्यन्ति प्रापयन्ति दिवं हि तत् ॥ 55-2 पूर्वमभ्यर्चिता गावो गोपैः कृष्णप्रचोदितैः । ददुः पुण्यफलं तेषां येन ते त्रिदिवं गताः ॥ 55-3 गोषु ब्राह्मणमुख्येषु भक्तिमान्यो भवेत्पुमान् । प्रयाति हरिसालोक्यं पुनरावृत्तिवर्जितम् ॥ 55-4 योगनक्षत्रवारेषु यद्वृत्तं तन्निबोध मे ॥ 55-5 योगेषु च व्यतीपातो नक्षत्रं विष्णुदैवतम् । वारेषु भानुवारोऽसौ सोमवारो बहुप्रदः ॥ 55-6 तानि वक्ष्ये सुमुख्यानि व्रतानि व्रतिनां वरः । व्यतीपातो महायोगः सोमसूर्यसुतः प्रभुः । पापघ्नो रोगहारी च बहुभाग्यप्रदो नृणां ॥ 55-7 व्यतीपाते पुण्ययोगे सुस्नातः कृतपूजकः । ब्राह्मनान्वरयेद्भक्त्या त्रीन्वाथ चतुरोऽपि वा ॥ 55-8 श्रोत्रियान्हरिभक्तांश्च विष्णुपूजारतान्सदा । पायसं कारयेद्भक्त्या सूक्ष्मगोधूमतण्डुलैः ॥ 55-9 मिश्रितं शुद्धपयसा गवं चैवाज्यसंमितम् । श्वेतशर्करया सम्यङ्मिश्रितं जलवर्जितम् ॥ 55-10 कदुष्णं तु समानीय हरेर्नैवेद्यमर्पयेत् । गोधूमपरमान्नैश्च हरेर्नैवेद्यमर्पयेत् । नैवेद्यशेषम् तत्सर्वं ब्राह्मणान्भोजयेत्व्रती ॥ 55-11 ततस्तान्गन्धपुष्पादैरलंकृत्य समाहितः । दध्यात्विशेषतस्तेषां सताम्बूलां तु दक्षिणाम् ॥ 55-12 यस्तेवं कुरुते राजन्प्रतिवर्षं तु भक्तितः । स मुक्तः सर्वदारिद्र्यात्सौभाग्यं सुखमश्नुते ॥ 55-13 भोगार्थी भोगमाप्नोति स्वर्गार्थी स्वर्गमश्नुते । परमान्नस्य दानेन सोऽक्षयं सुखमश्नुते ॥ 55-14 प्रत्यक्षमेतल्लोकेऽस्मिन्दातॄणां तु सुखप्रदम् । मन्त्रयुक्तेन दानेन भोक्तॄणां तु दरिद्रता ॥ 55-15 तस्मात्त्वमपि राजेन्द्र व्यतीपातव्रतं कुरु । अनेन ते भवेत्संपन्नात्र कार्या विचारणा ॥ 55-16 यस्त्वेकवत्सरमपि ज्येष्ठे त्वेवं करोति यः । सोऽपि लब्ध्वा परां कीर्तिमक्षयं सुखमश्नुते ॥ 55-17 पुण्ये श्रवणनक्षत्रे ह्युपवासपरास्तु ये । ते यान्ति हरिसालोक्यम् सत्यं नारदभाषितम् ॥ 55-18 पुत्रदं कामदं विद्धि मोक्षदं भरतर्षभ । सततं कुर्वतां भक्त्या श्रवणं हरितोषणम् ॥ 55-19 एकादशीव्रतं यद्वद्द्वादश्यां पूजनं हरेः । तथा कुर्वीत मतिमाञ्श्रवणान्तमनुत्तमम् ॥ 55-20 पुण्ये श्रवणनक्षत्रे द्वादशी यदि सम्भवेत् । तत्रोपवासं कुर्वीत कोटियज्ञफलं लभेत् ॥ 55-21 एकादशी यथा प्रोक्ता हरिविप्रप्रपूजने । तथा च विष्णुनक्षत्रव्रतं कुर्वीत बुद्धिमान् ॥ 55-22 अब्दत्रयं षदब्दम् वा ह्येकाब्दमथ वापि वा । श्रवणव्रतं प्रकुर्वाणो विष्णुसायूज्यमाप्नुयात् ॥ 55-23 श्रवणव्रतस्य सादृश्यमेकादश्यास्तथा नृप । न पश्यामि च शास्त्रेषु कुरु तस्मात्कुरूद्वह ॥ 55-24 भानुवारे द्विमुक्तं तु ये कुर्वन्ति नराधमाः । आब्रह्मकल्पपर्यन्तं वसन्ति क्षाअरकर्दमे ॥ 55-25 एकमुक्तं तु मतिमान्यः कुर्याद्रविवासरे । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ 55-26 संक्रान्तौ रविवारे च व्यतीपाते च पर्वसु । नरकं याति राजेन्द्र निशिभुक्पापकर्मकृत् ॥ 55-27 आदित्यस्योदयाद्पूर्वम् तद्वारे स्नाति यो नरः । तत्पूर्वसप्तवारेषु कृतं पापं विनश्यति ॥ 55-28 सर्वव्याधिहरं पुण्यमायुरारोग्यवर्धनम् । भानुवारे व्रतमिदं तथा ब्राह्मणभोजनम् ॥ 55-29 भानुवारे प्रसन्नात्मा हरिः सर्वगतः प्रभुः । व्रतानां फलदो नित्यं तस्मात्तं पूजयेत्सुधीः ॥ 55-30 अथ वै सम्प्रवक्ष्यामि सोमवारव्रतं शुभं । एकभुक्तेन नक्तेन शिवः प्रीतो भवेद्ध्रुवम् ॥ 55-31 उपवासेन राजेन्द्र स्वपदं संप्रयच्छति । पुनाति सकलान्वंश्यानुपवासपरो नरः ॥ 55-32 उमाकान्तं प्रतिष्ठाप्य स्थण्डिले शुभदर्शने । रुद्रसूक्तेन मन्त्रेण ह्यभिषेकं प्रकल्पयेत् ॥ 55-33 अथ वा वामदेव्याद्यैर्मन्त्रैरभ्यर्चयेच्छिवम् । गायत्रादिमहामन्त्रैस्तं प्रयत्नेन पूजयेत् ॥ 55-34 उपवासव्रतपरः स स्नायात्पुण्यवारिषु । करवीरादिकैः पुष्पैः सम्यग्देवं प्रपूजयेत् ॥ 55-35 नृत्तगीतादिवादित्रैः शङ्खदुन्दुभिनिस्वनैः । पुराणश्रवणैर्दीपैः पूजयेत्तं प्रयत्नन्तः ॥ 55-36 वस्त्रमण्डनयुक्ताभिः पूजनाभिः सुरेश्वरम् । भक्तिमान्पूजयेद्राजन्वित्तशाठ्यं न कारयेत् ॥ 55-37 अधक्षयो ह्येकभुक्तेन नक्तेन दिवि पूजनम् । उपवासात्तु सायूज्यं लभते नात्र संशयः ॥ 55-38 देवभूतपतौ साक्षात्व्रतेनानेन तोषिते । यं यं कामयते कामं तं तमाप्नोति निश्चितम् ॥ 55-39 व्रतानामपि सर्वेषां दानानां तपसा तथा । कृष्णे भक्तिर्यदि भवेत्तत्सर्वं सफलं भवेत् ॥ 55-40 श्रवणम् कीर्तनं विष्णोः स्मररणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ 55-41 स्रीकृष्ण विष्णो नृहरे मुरारे प्रद्युम्न संकर्षण वासुदेव । अजानिरुद्धामलविश्वरूप त्वं पाहि नः सर्वभयादजस्रम् ॥ 55-42 May 3, 2009