Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  56

भागवतलक्षणम्

जनमेजय  उवाच  

कस्य नामानि पुण्यानि कीर्तनीयानि नित्यशः   |
देवतानां च सर्वेषां कस्य भक्तो विशिष्यते  ॥  56-1
कस्यायुधानि धार्याणि कश्च नित्यं प्रपूज्यते  |
नृणां भवति  कैवल्यं  कस्य नामप्रकीर्तनात्  ॥  56-2

वैशंपायन उवाच  

अमुमर्थं पुरस्कृत्य संपृष्टो धर्मसूनुना  |
भिष्मो भागवतश्रेष्ठश्चिरं  ध्यात्वा जगौ वचः  ॥  56-3

भीष्म उवाच  

कैलासशिखरे रम्ये देवी देवं महेश्वरम्  |
प्रणम्य शिरसा शंभुं  पार्वती वाक्यमब्रवीत्  ॥  56-4

पार्वत्युवाच  

सर्वज्ञस्त्वं जगत्साक्षिञ्चराचरगुरुः पिता  |
सर्वलोकेश्वरः  साक्षात्सृष्टिस्थित्यन्तकारणम्  ॥  56-5
वैष्णवानां  च माहात्म्यं  श्रोतुमिच्छामि शंकर ।
प्राकृतानां च हेयत्वं यथार्थं वद शंकर  ॥  56-6

ईश्वर उवाच  

साधु साधु महादेवी  साधूनां च हितैषिणी  |
वैष्णवानां च महात्म्यं तव वक्ष्यामि सुव्रते  ॥  56-7    
शङ्खचक्राङ्गितान्भक्तान्यः  पूजयति मानवः ।
स साक्षाद्विष्णुसामीप्यं  लभते नात्र संशयः  ॥  56-7
विष्णुचक्राङ्गितं  विप्रं यो  भूमावभिवादयेत्  |
ललाटे सक्तपांसूनां  संख्या यास्ति यावति  |
तावत्समाः स भूपाल ब्रह्मलोके महीयते  ॥  56-8
सगोत्रं यद्यपि श्राद्धे चक्राङ्गितभुजं  वदेत्  |
स साक्षाद्विष्णुसायूज्यं द्विजः प्राप्नोत्यसंशयः  ॥  56-9
शङ्खचक्राङ्गितं विप्रं दृष्ट्वा यो ह्लादितो भवेत्  |
स पुण्यलोकमाप्नोति  ह्यैहिकं सुखमश्नुते  ॥  56-10
चक्राङ्गितानां नामानि यो वदेत्भक्तिमान्नरः  |
सर्वपापविनिर्मुक्तः स याति परमं पदम्  ॥  56-11
चक्राङ्गिताय विप्राय  यो भक्त्यान्नं ददाति च  |
अन्नसंख्यानि वर्षाणि ब्रह्मलोके महीयते  ॥  56-12
विष्नुभक्ताय विप्राय चक्रचिह्नाय मानवः  |
गोचर्ममात्रं यो दद्याद्भूमिं स्यात्स तु राज्यभाक्  ॥  56-13
विषुवायनसंक्रान्तिषूपरागे तथा रवेः  |
चह्क्राङ्गिताय विप्राय दानान्मोक्षमवाप्नुयात्  ॥  56-14 
विष्णुचक्राङ्गितं  विप्रं गन्धपुष्पादिभिर्नरः  |
पूजयित्वा महादेवी विष्णुलोकमवाप्नुयात्  ॥  56-15
विष्णुचक्राङ्गितं  विप्रं विष्णुमूर्तिमिव स्मरेत्  |
सोऽपि विष्णुमयो भूत्वा वैष्ण्वीं गतिमाप्नयात्  ॥  56-16
अग्नितप्तेन चक्रेण बाहुमूले तु लाञ्छिताः  |
दहन्ति सर्वपापानि तूलराशिनिवाग्नयः  ॥  56-17
यस्मिंश्चक्राङ्गिता विप्रा वसन्ति  नरपुंगवाः ।
तद्देशवासिनः सर्वे वैष्णवत्वं भजन्ति  वै  ॥  56-18
विष्णुचक्राङ्गितो विद्वान्यस्मिन्देशे  वसेत्सुखम्  |
स देशो मत्प्रियः पुण्यो  वैष्णवानामतिप्रियः  ॥  56-19
विष्णुभक्तिरता मुख्याः शङ्खचक्राङ्गिता द्विजाः  |
kRIDArthamapi यद्ब्रूयुः  स धर्मः परमो मतः  ॥  56-20
यस्मिन्देशे कृतस्नाना वैष्णवाश्चक्रलाञ्छिताः  |
तस्मिन्स्नानं प्रकुर्वीत विष्णुलोकमवाप्नुयात्  ॥  56-21
यस्तु पापप्रसक्तोऽपि विष्णुभक्तस्य भक्तितः  |
पादप्रक्षालनं कुर्यादात्मशुद्धिकृदेव सः  ॥  56-22
चक्राङ्गिताय महते विष्णुभक्ताय धीमते  |
भिक्षामात्रप्रदानेन वैष्णवीं गतिमाप्नुयात्  ॥  56-23
विष्णुभक्ताय विप्राय महादेवी महात्मने  |
माषमात्रप्रदानेन मुक्तिं यान्ति हि मानवाः  ॥  56-24
सर्वभूतदयायुक्तं वैष्णवं द्वेष्टि यो नरः  |
स चण्डालो महादेवी रौरवं नरकं व्रजेत्  ॥  56-25
ब्रह्महत्या सुरापानं  स्तेयं गुर्वङ्गनागमः  |
चक्राङ्गितस्य  निन्दा च पञ्चैते त्वतिपातकाः  ॥  56-26
यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम्  |
विष्णुभक्तं तु यो द्वेष्टि तं विद्यादन्यरेतसम्  ॥  56-27
किं तस्य बहुभिः शास्त्रैः किं तस्य बहुभिः श्रुतैः ।
विष्णुभक्तिविहीनस्य तपसा किं प्रयोजनम्  ॥  56-28
तीर्थस्नानफलं नास्ति  महादानफलं तदा  |
अवैष्णवस्य विप्रस्य सर्वं शश्वद्विनश्यति  ॥  56-29
यथा दारुमयो हस्ती यथा चर्ममयो मृगः  |
अवैष्णवस्तथा   विप्रस्तथा व्यर्थो भविष्यति  ॥  56-30
रूपलावण्यसंयुक्ता महावंशोद्भवा द्विजाः  |
अवैष्णवा न शोभन्ते निर्गन्धा इव किंशुकाः  ॥  56-31
शरीरशोषणं व्यर्थं  कृच्छचान्द्रायणादिभिः  |
विष्णुपादाम्बुजध्यानहीनस्य पुरुषस्य तु  ॥  56-32
विद्याविनयसंपन्नो  विशालकुलसंभवः  |
विष्णुभक्तिविहीनो यश्चण्डालसदृशो  भवेत्  ॥  56-33
यस्मिन्देशे दुरात्मानः प्राकृताः पापकारिणः  |
vasantyaj~nAnino mUDHAstaM deshaM parivarjayet  ||  56-34
शिखां यज्ञोपवीतं च चक्रचिह्नं च कुण्डले ।
ऊर्ध्वपुण्ड्राणि वस्त्राणि दण्डं चैव कमण्डलुम्  ॥  56-35
एतानि धारयेद्विप्रः शुक्लदम्ष्ट्रो दृढव्रतः  |
सात्त्विकं भावमास्ताय स्थिरचित्तो भवेत्सदा  ॥  56-36
समः शत्रौ च मित्रे च तथा मानावमानयोः  |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः  ॥  56-37
अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः  |
सर्वारम्भपरित्यागी विष्नुभक्तो विधीयते  ॥  56-38
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षते  |
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येनकेनचित्  |
अनिकेतः स्थिरमतिर्विष्नुभक्तो विधीयते  ॥  56-39
शङ्खचक्रधरं देवं पीताम्बरधरं हरिं  |
सर्वगं मनसा ध्यायन्यः स वैष्णव उच्यते  ॥  56-40 
वैष्णवः पुण्यकर्मा च लोकानां  हितकामदः  |
तस्मात्सर्वेषु कालेषु पालयत्यखिलं जगत्  ॥  56-41
नित्यं पवित्रः पूतात्मा वैष्णवः पापनाशनः  |
शुद्धस्वरूपी भवति सदा संस्मरणाद्धरेः  ॥  56-42
हृत्पद्मकर्णिकामध्ये वैष्णवस्य महामतेः  |
चिदानदमयो विष्णुः  प्रसन्नो भवति ध्रुवम्  ॥  56-43
वैष्णवस्य तु विप्रस्य विष्णुः सर्वगतो विबुः  |
चिदानन्दमयो देवी सांनिध्यं कुरुते स्वयम्  ॥  56-44
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः  |
अरूपी बहुरूपी च  चित्स्वरूपी प्रकाशते  ॥  56-45
भक्तियोगेन पपानि दह्यन्ते वैष्णवोत्तमैः  |
शातकुम्भस्य मालिन्यमग्निना दह्यते यथा  ॥  56-46
श्रवणं कीर्तनं विष्णोः स्मरणम् पादसेवनम्  |
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्  |
इति पुंसां हिता विष्णोर्भक्तिश्च नवलक्षणा  ॥  56-47

युधिष्ठिर उवाच  |

श्रुतं सर्वमशेषेण नदीसुत पितामह  |
इदानीं श्रोतुमिच्छामि भगवद्भक्तलक्षणम्  ॥  56-48

भीष्म उवाच  

विष्णुपूजासु निरता  विष्णुनामपरायणाः  |
विष्णुभक्तेर्भक्तिरतास्ते वै भागवतोत्तमाः  ॥  56-49
तत्कथाश्रवेणे सक्ताः सत्कर्मसु सदोद्यताः  |
सत्सु सेवं प्रकुर्वाणास्ते वै भगवतोत्तमाः  ॥  56-50
मानावमाने समतामतिर्ह्येषां सदा भवेत्   |
शत्रौ मित्रे तथा चेष्टे ते वै भागवतोत्तमाः  ॥  56-51
मातापित्रोर्गुरौ ये तु ग्रहार्चनपरायणाः  |
यतिसेवापरा ये च ते वै भागवतोत्तमाः  ॥  56-52
वैश्वानरे तथा भानौ गायत्र्यां  वैष्णवे तथा  |
येषामष्टाक्षरे  भक्तिस्ते वै भागवतोत्तमाः  ॥  56-53
दाने जपे तथा विष्णौ  तथा श्रोत्रियभोजनैः  |
पूजने सम्मतिर्येषां ते वै भागवतोत्तमाः  ॥  56-54
तिर्थे च देवयात्रायां पुण्यासु तिथिषु प्रभो  |
श्रद्धा निरन्तरा येषां  ते वै भागवतोत्तमाः  ॥  56-55
सालग्रामस्य तीर्थे च तथा तीर्थाभिषेचने  |
येषां तु संतता भक्तिस्ते वै भागवतोत्तमाः  ॥  56-56
सत्कथाश्रवणे सक्ताः सत्कर्मसु सदा रताः  |
सत्सु सेवं प्रकुर्वाणास्ते वै भागवतोत्तमाः  ॥  56-57
एकादशीव्रतपरा माघस्नानरतास्तु ये  |
प्रातःस्नानरता ये च ते वै भागवतोत्तमाः  ॥  56-58
पुराणपाठका ये च पुराणश्रवणे रताः  |
तद्वक्तरि प्रिया ये च ते वै भागवतोत्तमाः  ॥  56-59
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः  |
मानेऽवमाने च समा मतिर्येषं सुशोभना  ॥  56-60
शत्रौ मित्रौ तथा द्वेष्ये ते वै भागवतोत्तमाः  |
अदाम्भिका गतासूयास्ते वै भागवतोत्तमाः  ॥  56-61
स्नाने जपे तथा होमे तथा श्रोत्रियभोजने  |
पूजने सन्मतिर्येषं ते वै भागवतोत्तमाः  ॥  56-62
तीर्थे च देवयत्रायां  पुण्यासु तिथिषु प्रभो  |
श्रद्धा निरन्तरा येषं ते वै भागवतोत्तमाः  ॥  56-62
साळग्रामस्य तीर्थे च तथा तीर्थाभिषेचने  |
येषां तु सततं भक्तिस्ते वै भागवतोत्तमाः  ॥  56-63
वेदाध्यनसंपन्नाः सदा शास्त्रविशारदाः  |
पञ्चयज्ञपरा नित्यं ते वै भागवतोत्तमाः  ॥  56-64
विशुद्धज्ञानसंपन्ना निर्मला कर्मभिः शुभैः  |
एकादशीव्रतपरास्ते वै भागवतोत्तमाः  ॥  56-65
प्रातह्स्नाने मतिर्येषां  गायत्र्यां च तथा रवौ  |
अग्नौ विप्रे तथा देवे ते वै भागवतोत्तमाः  ॥  56-66
दुःखिताः परदुःखेभ्यः प्रहृष्टाः परसंपदा  |
दयावन्तो हि भूतेषु  ते वै भागवतोत्तमाः  ॥  56-67
चराचरात्मकं विश्वं विष्णुमायाविनिर्मितम्  |
विष्णुरूपेण पश्यन्ति ते वै भागवतोत्तमाः  ॥  56-68
देवद्विजगुरुप्राज्ञान्पितॄण्नथ दिने दिने ।
अर्चयन्ति सदा भक्त्या ते वै भागवतोत्तमाः  ॥  56-69
यतीनाम् सङ्गहिनानां  व्रतिनां ब्रह्मवादिनाम्  |
शुचीनामविषक्तानां विषयेषु निरन्तरम्  |
नारायणे जगद्धाम्नी सदा संसक्तमानसा  |
यत्कर्मनिरताः श्रान्तास्तस्याज्ञापरिवर्तिनः  |
तत्कथाश्रवणे सक्ता वेदान्तनिरताश्च ये ।
विद्यादानरता ये च शास्त्रेषु निरताश्च ये  |
पौरुषेण च सूक्तेन  विष्णवर्चनपरायणाः  |
सालग्रामार्चनपराः सदा सम्कल्पवर्जिताः  |
रविसूक्तपरा ये च ते वै भागवतोत्तमाः  ॥  56-70
सम्मार्जनपरा ये वै विष्णुवेश्मनि नित्यशः  |
दीपदानरताश्चैव ते वै भागवतोत्तमाः  ॥  56-71
रुद्रं रुद्राभिषेकेण  प्रीणयन्ति च ये द्विजाः  |
प्रयान्ति हरिसामिप्यं विष्णुभक्ता भवन्ति च  ॥  56-72
गीतोपनिषत्सु रता भारते वैष्णवे रताः  |
पुराणेषु तथान्येषु विष्णुभक्तियुतेषु च  |
ये च गञ्गादितीर्थेषु ते वै भागवतोत्तमाः  ॥  56-73
मन्वादिषु च शस्त्रेषु रामायणकथासु च  |
राजवम्शकथाभिज्ञास्ते वै भागवतोत्तमाः  ॥  56-74
कृष्णरामकथाभिज्ञा नारसिंहकथासु च ।
कूर्मवामनमत्स्यानामवतारकथासु च  ॥  56-75
विष्णोः सर्वात्मनः कीर्ति प्रवदन्ति च ये द्विजाः  |
परस्परं भावयन्तस्ते वै भागवतोत्तमाः  ॥  56-76
स्नानेषु तीर्थेषु सदा मखेषु
योनौ च बीजेषु महत्सु सेवाम्  |
कुर्वन्ति ये वै नृप भास्करे च
ते वै महाभागवतप्रधानाः  ॥  56-77


May 3, 2009
           




सी भगव्द्गीता , भक्तियोग

अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः  |
सर्वारम्भपरित्यागी यो मद्भतः स मे प्रिय  ॥  34-16
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षते  |
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रिय  ॥  34-17
समः शत्रौ च मित्रे च तथा मानावमानयोः  |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः  ॥  34-18
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येनकेनचित्  |
अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः  ॥  34-19