Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 56 भागवतलक्षणम् जनमेजय उवाच कस्य नामानि पुण्यानि कीर्तनीयानि नित्यशः । देवतानां च सर्वेषां कस्य भक्तो विशिष्यते ॥ 56-1 कस्यायुधानि धार्याणि कश्च नित्यं प्रपूज्यते । नृणां भवति कैवल्यं कस्य नामप्रकीर्तनात् ॥ 56-2 वैशंपायन उवाच अमुमर्थं पुरस्कृत्य संपृष्टो धर्मसूनुना । भिष्मो भागवतश्रेष्ठश्चिरं ध्यात्वा जगौ वचः ॥ 56-3 भीष्म उवाच कैलासशिखरे रम्ये देवी देवं महेश्वरम् । प्रणम्य शिरसा शंभुं पार्वती वाक्यमब्रवीत् ॥ 56-4 पार्वत्युवाच सर्वज्ञस्त्वं जगत्साक्षिञ्चराचरगुरुः पिता । सर्वलोकेश्वरः साक्षात्सृष्टिस्थित्यन्तकारणम् ॥ 56-5 वैष्णवानां च माहात्म्यं श्रोतुमिच्छामि शंकर । प्राकृतानां च हेयत्वं यथार्थं वद शंकर ॥ 56-6 ईश्वर उवाच साधु साधु महादेवी साधूनां च हितैषिणी । वैष्णवानां च महात्म्यं तव वक्ष्यामि सुव्रते ॥ 56-7 शङ्खचक्राङ्गितान्भक्तान्यः पूजयति मानवः । स साक्षाद्विष्णुसामीप्यं लभते नात्र संशयः ॥ 56-7 विष्णुचक्राङ्गितं विप्रं यो भूमावभिवादयेत् । ललाटे सक्तपांसूनां संख्या यास्ति यावति । तावत्समाः स भूपाल ब्रह्मलोके महीयते ॥ 56-8 सगोत्रं यद्यपि श्राद्धे चक्राङ्गितभुजं वदेत् । स साक्षाद्विष्णुसायूज्यं द्विजः प्राप्नोत्यसंशयः ॥ 56-9 शङ्खचक्राङ्गितं विप्रं दृष्ट्वा यो ह्लादितो भवेत् । स पुण्यलोकमाप्नोति ह्यैहिकं सुखमश्नुते ॥ 56-10 चक्राङ्गितानां नामानि यो वदेत्भक्तिमान्नरः । सर्वपापविनिर्मुक्तः स याति परमं पदम् ॥ 56-11 चक्राङ्गिताय विप्राय यो भक्त्यान्नं ददाति च । अन्नसंख्यानि वर्षाणि ब्रह्मलोके महीयते ॥ 56-12 विष्नुभक्ताय विप्राय चक्रचिह्नाय मानवः । गोचर्ममात्रं यो दद्याद्भूमिं स्यात्स तु राज्यभाक् ॥ 56-13 विषुवायनसंक्रान्तिषूपरागे तथा रवेः । चह्क्राङ्गिताय विप्राय दानान्मोक्षमवाप्नुयात् ॥ 56-14 विष्णुचक्राङ्गितं विप्रं गन्धपुष्पादिभिर्नरः । पूजयित्वा महादेवी विष्णुलोकमवाप्नुयात् ॥ 56-15 विष्णुचक्राङ्गितं विप्रं विष्णुमूर्तिमिव स्मरेत् । सोऽपि विष्णुमयो भूत्वा वैष्ण्वीं गतिमाप्नयात् ॥ 56-16 अग्नितप्तेन चक्रेण बाहुमूले तु लाञ्छिताः । दहन्ति सर्वपापानि तूलराशिनिवाग्नयः ॥ 56-17 यस्मिंश्चक्राङ्गिता विप्रा वसन्ति नरपुंगवाः । तद्देशवासिनः सर्वे वैष्णवत्वं भजन्ति वै ॥ 56-18 विष्णुचक्राङ्गितो विद्वान्यस्मिन्देशे वसेत्सुखम् । स देशो मत्प्रियः पुण्यो वैष्णवानामतिप्रियः ॥ 56-19 विष्णुभक्तिरता मुख्याः शङ्खचक्राङ्गिता द्विजाः । kRIDArthamapi यद्ब्रूयुः स धर्मः परमो मतः ॥ 56-20 यस्मिन्देशे कृतस्नाना वैष्णवाश्चक्रलाञ्छिताः । तस्मिन्स्नानं प्रकुर्वीत विष्णुलोकमवाप्नुयात् ॥ 56-21 यस्तु पापप्रसक्तोऽपि विष्णुभक्तस्य भक्तितः । पादप्रक्षालनं कुर्यादात्मशुद्धिकृदेव सः ॥ 56-22 चक्राङ्गिताय महते विष्णुभक्ताय धीमते । भिक्षामात्रप्रदानेन वैष्णवीं गतिमाप्नुयात् ॥ 56-23 विष्णुभक्ताय विप्राय महादेवी महात्मने । माषमात्रप्रदानेन मुक्तिं यान्ति हि मानवाः ॥ 56-24 सर्वभूतदयायुक्तं वैष्णवं द्वेष्टि यो नरः । स चण्डालो महादेवी रौरवं नरकं व्रजेत् ॥ 56-25 ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । चक्राङ्गितस्य निन्दा च पञ्चैते त्वतिपातकाः ॥ 56-26 यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् । विष्णुभक्तं तु यो द्वेष्टि तं विद्यादन्यरेतसम् ॥ 56-27 किं तस्य बहुभिः शास्त्रैः किं तस्य बहुभिः श्रुतैः । विष्णुभक्तिविहीनस्य तपसा किं प्रयोजनम् ॥ 56-28 तीर्थस्नानफलं नास्ति महादानफलं तदा । अवैष्णवस्य विप्रस्य सर्वं शश्वद्विनश्यति ॥ 56-29 यथा दारुमयो हस्ती यथा चर्ममयो मृगः । अवैष्णवस्तथा विप्रस्तथा व्यर्थो भविष्यति ॥ 56-30 रूपलावण्यसंयुक्ता महावंशोद्भवा द्विजाः । अवैष्णवा न शोभन्ते निर्गन्धा इव किंशुकाः ॥ 56-31 शरीरशोषणं व्यर्थं कृच्छचान्द्रायणादिभिः । विष्णुपादाम्बुजध्यानहीनस्य पुरुषस्य तु ॥ 56-32 विद्याविनयसंपन्नो विशालकुलसंभवः । विष्णुभक्तिविहीनो यश्चण्डालसदृशो भवेत् ॥ 56-33 यस्मिन्देशे दुरात्मानः प्राकृताः पापकारिणः । वसन्त्यज्ञानिनो mUDHAstaM देशं परिवर्जयेत् ॥ 56-34 शिखां यज्ञोपवीतं च चक्रचिह्नं च कुण्डले । ऊर्ध्वपुण्ड्राणि वस्त्राणि दण्डं चैव कमण्डलुम् ॥ 56-35 एतानि धारयेद्विप्रः शुक्लदम्ष्ट्रो दृढव्रतः । सात्त्विकं भावमास्ताय स्थिरचित्तो भवेत्सदा ॥ 56-36 समः शत्रौ च मित्रे च तथा मानावमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 56-37 अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः । सर्वारम्भपरित्यागी विष्नुभक्तो विधीयते ॥ 56-38 यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षते । तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येनकेनचित् । अनिकेतः स्थिरमतिर्विष्नुभक्तो विधीयते ॥ 56-39 शङ्खचक्रधरं देवं पीताम्बरधरं हरिं । सर्वगं मनसा ध्यायन्यः स वैष्णव उच्यते ॥ 56-40 वैष्णवः पुण्यकर्मा च लोकानां हितकामदः । तस्मात्सर्वेषु कालेषु पालयत्यखिलं जगत् ॥ 56-41 नित्यं पवित्रः पूतात्मा वैष्णवः पापनाशनः । शुद्धस्वरूपी भवति सदा संस्मरणाद्धरेः ॥ 56-42 हृत्पद्मकर्णिकामध्ये वैष्णवस्य महामतेः । चिदानदमयो विष्णुः प्रसन्नो भवति ध्रुवम् ॥ 56-43 वैष्णवस्य तु विप्रस्य विष्णुः सर्वगतो विबुः । चिदानन्दमयो देवी सांनिध्यं कुरुते स्वयम् ॥ 56-44 नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः । अरूपी बहुरूपी च चित्स्वरूपी प्रकाशते ॥ 56-45 भक्तियोगेन पपानि दह्यन्ते वैष्णवोत्तमैः । शातकुम्भस्य मालिन्यमग्निना दह्यते यथा ॥ 56-46 श्रवणं कीर्तनं विष्णोः स्मरणम् पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् । इति पुंसां हिता विष्णोर्भक्तिश्च नवलक्षणा ॥ 56-47 युधिष्ठिर उवाच । श्रुतं सर्वमशेषेण नदीसुत पितामह । इदानीं श्रोतुमिच्छामि भगवद्भक्तलक्षणम् ॥ 56-48 भीष्म उवाच विष्णुपूजासु निरता विष्णुनामपरायणाः । विष्णुभक्तेर्भक्तिरतास्ते वै भागवतोत्तमाः ॥ 56-49 तत्कथाश्रवेणे सक्ताः सत्कर्मसु सदोद्यताः । सत्सु सेवं प्रकुर्वाणास्ते वै भगवतोत्तमाः ॥ 56-50 मानावमाने समतामतिर्ह्येषां सदा भवेत् । शत्रौ मित्रे तथा चेष्टे ते वै भागवतोत्तमाः ॥ 56-51 मातापित्रोर्गुरौ ये तु ग्रहार्चनपरायणाः । यतिसेवापरा ये च ते वै भागवतोत्तमाः ॥ 56-52 वैश्वानरे तथा भानौ गायत्र्यां वैष्णवे तथा । येषामष्टाक्षरे भक्तिस्ते वै भागवतोत्तमाः ॥ 56-53 दाने जपे तथा विष्णौ तथा श्रोत्रियभोजनैः । पूजने सम्मतिर्येषां ते वै भागवतोत्तमाः ॥ 56-54 तिर्थे च देवयात्रायां पुण्यासु तिथिषु प्रभो । श्रद्धा निरन्तरा येषां ते वै भागवतोत्तमाः ॥ 56-55 सालग्रामस्य तीर्थे च तथा तीर्थाभिषेचने । येषां तु संतता भक्तिस्ते वै भागवतोत्तमाः ॥ 56-56 सत्कथाश्रवणे सक्ताः सत्कर्मसु सदा रताः । सत्सु सेवं प्रकुर्वाणास्ते वै भागवतोत्तमाः ॥ 56-57 एकादशीव्रतपरा माघस्नानरतास्तु ये । प्रातःस्नानरता ये च ते वै भागवतोत्तमाः ॥ 56-58 पुराणपाठका ये च पुराणश्रवणे रताः । तद्वक्तरि प्रिया ये च ते वै भागवतोत्तमाः ॥ 56-59 आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः । मानेऽवमाने च समा मतिर्येषं सुशोभना ॥ 56-60 शत्रौ मित्रौ तथा द्वेष्ये ते वै भागवतोत्तमाः । अदाम्भिका गतासूयास्ते वै भागवतोत्तमाः ॥ 56-61 स्नाने जपे तथा होमे तथा श्रोत्रियभोजने । पूजने सन्मतिर्येषं ते वै भागवतोत्तमाः ॥ 56-62 तीर्थे च देवयत्रायां पुण्यासु तिथिषु प्रभो । श्रद्धा निरन्तरा येषं ते वै भागवतोत्तमाः ॥ 56-62 साळग्रामस्य तीर्थे च तथा तीर्थाभिषेचने । येषां तु सततं भक्तिस्ते वै भागवतोत्तमाः ॥ 56-63 वेदाध्यनसंपन्नाः सदा शास्त्रविशारदाः । पञ्चयज्ञपरा नित्यं ते वै भागवतोत्तमाः ॥ 56-64 विशुद्धज्ञानसंपन्ना निर्मला कर्मभिः शुभैः । एकादशीव्रतपरास्ते वै भागवतोत्तमाः ॥ 56-65 प्रातह्स्नाने मतिर्येषां गायत्र्यां च तथा रवौ । अग्नौ विप्रे तथा देवे ते वै भागवतोत्तमाः ॥ 56-66 दुःखिताः परदुःखेभ्यः प्रहृष्टाः परसंपदा । दयावन्तो हि भूतेषु ते वै भागवतोत्तमाः ॥ 56-67 चराचरात्मकं विश्वं विष्णुमायाविनिर्मितम् । विष्णुरूपेण पश्यन्ति ते वै भागवतोत्तमाः ॥ 56-68 देवद्विजगुरुप्राज्ञान्पितॄण्नथ दिने दिने । अर्चयन्ति सदा भक्त्या ते वै भागवतोत्तमाः ॥ 56-69 यतीनाम् सङ्गहिनानां व्रतिनां ब्रह्मवादिनाम् । शुचीनामविषक्तानां विषयेषु निरन्तरम् । नारायणे जगद्धाम्नी सदा संसक्तमानसा । यत्कर्मनिरताः श्रान्तास्तस्याज्ञापरिवर्तिनः । तत्कथाश्रवणे सक्ता वेदान्तनिरताश्च ये । विद्यादानरता ये च शास्त्रेषु निरताश्च ये । पौरुषेण च सूक्तेन विष्णवर्चनपरायणाः । सालग्रामार्चनपराः सदा सम्कल्पवर्जिताः । रविसूक्तपरा ये च ते वै भागवतोत्तमाः ॥ 56-70 सम्मार्जनपरा ये वै विष्णुवेश्मनि नित्यशः । दीपदानरताश्चैव ते वै भागवतोत्तमाः ॥ 56-71 रुद्रं रुद्राभिषेकेण प्रीणयन्ति च ये द्विजाः । प्रयान्ति हरिसामिप्यं विष्णुभक्ता भवन्ति च ॥ 56-72 गीतोपनिषत्सु रता भारते वैष्णवे रताः । पुराणेषु तथान्येषु विष्णुभक्तियुतेषु च । ये च गञ्गादितीर्थेषु ते वै भागवतोत्तमाः ॥ 56-73 मन्वादिषु च शस्त्रेषु रामायणकथासु च । राजवम्शकथाभिज्ञास्ते वै भागवतोत्तमाः ॥ 56-74 कृष्णरामकथाभिज्ञा नारसिंहकथासु च । कूर्मवामनमत्स्यानामवतारकथासु च ॥ 56-75 विष्णोः सर्वात्मनः कीर्ति प्रवदन्ति च ये द्विजाः । परस्परं भावयन्तस्ते वै भागवतोत्तमाः ॥ 56-76 स्नानेषु तीर्थेषु सदा मखेषु योनौ च बीजेषु महत्सु सेवाम् । कुर्वन्ति ये वै नृप भास्करे च ते वै महाभागवतप्रधानाः ॥ 56-77 May 3, 2009 see भगव्द्गीता , भक्तियोग अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भतः स मे प्रिय ॥ 34-16 यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षते । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रिय ॥ 34-17 समः शत्रौ च मित्रे च तथा मानावमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 34-18 तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येनकेनचित् । अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः ॥ 34-19