Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम् - 6
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

अन्नदानप्रशंसा

वैशंपायन उवाच

गोदानस्य फलं श्रुत्वा धर्मराजो महामतिः  l
पुनरेवापरं धर्मं पप्रच्छ द्विजसंसदि  ल्ल्  6-1
युधिष्ठिर उवाच
लोकनाथ  नमस्तेऽस्तु  नमस्ते भक्तवत्सल  l
त्राहि मं पुण्डरीकाक्ष धर्मशास्त्रोपदेशतः  ल्ल्  6-2
सर्वेषामेव दानानां  यद्दानं सुमहत्फलम्  l
सद्यस्तुष्टिकरम् चैव सर्वपापप्रणाशनम्  ल्ल्  6-3  
त्वमेव वेत्सि तत्सर्वं लोकनाथ यदूत्तम  l
त्वद्भृत्यान्पाहि धर्मात्मन्सत्कथाश्रवणेन च  ल्ल्  6-4

श्रीभगवानुवाच

वक्ष्यामि पाण्डवश्रेष्ठ  दानानामुत्तमं वरम्  l
सद्यस्तुष्टिकरं पुण्यमायुरारोग्यवर्धनं  ल्ल्  6-5
अन्नदानात्परं दानं नास्ति किंचिज्जगत्त्रये  l
अन्नेन जायते लोको ह्यन्ने प्राणाः प्रतिष्ठिताः  l
तस्मादन्नात्परं दानं नास्ति पार्थ हि मे मतम्  ल्ल्  6-6
अद्य तेऽहं प्रवक्ष्यामि इतिहासं पुरातनम्  l
शृण्वतां सर्वपापघ्नं  भुक्तिमुक्तिफलप्रदम्  ल्ल्  6-7
पुरा किल महाराज ब्राह्मणो वेदभूषणः  l
सर्वशास्त्रार्थसंपन्नो  बहुपुत्रो महाधनी  ल्ल्  6-8
अतिथिप्रियकृन्नित्यं बन्धूनां हितकृन्नृप  l
अन्नमेवपरं दानंमित्युक्त्वासौ करोति च  ल्ल्  6-9
दुर्भिक्षे वा सुभिक्षे वा ह्यन्नमेव सदा ददत्  l
द्विजशूद्रान्तवर्णानां प्रभृष्टान्नं ददाति च  ल्ल् 6-10
अन्नदानं दृढं कृत्वा स्थिते तस्मिन्महात्मनि  l
सुरलोकेऽथ गन्धर्वाः कीर्तयन्ति स्म तं द्विजम्  ल्ल्  6-11
एतच्छ्रुत्वा देवपतिः परीक्षायां समुत्सुकः  l
आजगामाथ विप्रस्य मन्दिरं बहुपूजितम्  ल्ल्  6-12
संदिश्य च महामेघान्पुष्कलावर्तकान्द्रुतम्  l
वृष्टिमुत्पादयामास  सप्तरात्रं निरन्तरम्  ल्ल्  6-13
जलाकुलमभूत्सर्वं दशयोजनमात्रकम्  l
तस्मिन्कालेऽप्यसौ देवश्चाययौ विप्ररूपधृत्  ल्ल्  6-14
कृशः खञ्जो यष्टिहस्तः सूक्ष्मदृष्टिः क्षुधातुरः  l
स्वस्तीत्युक्त्वा  ययाचेऽन्नं  घर्घराघोषसंयुतः  ल्ल्  6-15
विप्ररूपधरं देवं  दृष्त्वा राजेन्द्र धर्मवित्  l
प्रत्युथानाभिवादाभ्यां  पादौ चापि  प्रपीड्य च  ल्ल्  6-16
उवाच मतिमान्धर्मी ब्राह्मणेषु दृढव्रतः  l
कृतार्थोऽस्मि  महाभाग भवदागमनेन हि  ल्ल्  6-17
कुलं वित्तं श्रुतं गेहं पुत्रपौत्रादयः सुहृत्  l
सर्वे ते मम पत्न्यश्च धन्या एव त्वदागमे  ल्ल्  6-18
पितरो मे महाभग गावो मे जन्म चैव हि  l
धन्या एवाग्नयः सर्वा भृत्या जन्मान्तराणि च  l
इदानीं सुदिनं जातं जीवितं च सुजीवितं  ल्ल्  6-19
एवं वदति विप्रेन्द्रे तस्मिन्धाराकुले दिने  l  
अग्निं प्रज्वाल्य यत्नेन साध्वी पाकमथाकरोत्  ल्ल्  6-20
ततः प्रक्षाल्य विप्रेन्द्रः पदौ  तस्य द्विजस्य च  l
तदन्नं pAtrasAtkR^tvA विष्णुबुद्ध्या ननाम ह  ल्ल्  6-21
तस्मिन्नवसरे शक्रो बहुरूपी सुरेश्वरः  l
मनसाचिन्तयद्देवांस्तेऽपि  तत्र समागताः  ल्ल्  6-22
ब्रह्मरूपा महात्मानो ज्वलनार्कसमप्रभाः  l
अन्नं ययाचिरे विप्रं स्वस्तीत्य्क्त्वा समुच्छ्रिताः  ल्ल्  6-23
भोक्तुं समुद्यतः सक्रः श्रुत्वा तु करुणां गिरम्  l
सुराणां तु समाहूय वचनं चेदमब्रवीत्  ल्ल्  6-24
शृणुष्व मद्वचो विप्र ते सर्वे क्षुदिता भृशम्  l
तैश्च सार्धमहं  भोक्तुमिच्छामि न च तैर्विना    ल्ल्  6-25
तच्छ्रुत्वा वचनं तस्य ब्राह्मणोऽतिथिवत्सलः  l
कुरु पाकं क्षणेन त्वमिति पत्नीमभषत  ल्ल्  6-26

ब्रामण्युवाच

किं करोमि च धर्मात्मन्निन्धनं नास्ति मद्गृहे  l
क्षुदिता ब्राह्मणश्रेष्ठा यदुपायं वदस्व तत्  ल्ल्  6-27

ब्राह्मण उवाच

वस्त्राणि च बहून्यत्र ghR^tatailaghaTastathA  l
संयोज्य वर्तिकां तेषु  दीपयस्व समृद्धवत्  ल्ल्  6-28

वैशंपायन उवाच

भर्तृवाक्यं  तथा श्रुत्वा वस्त्रमेकं यथा भवेत्  l
घृतं तैलं तु निःशेषं तथा साध्वी चकार ह  ल्ल्  6-29
सर्वाभावे पतिं प्राह श्रूयतां वचनं प्रभो  l
वस्त्राज्य तैलम् निःशेषं मा भूत्किं करवाण्यहम् ल्ल्
पाकश्च नाभवद्विद्वन्कर्तव्यं किमतः परम्  ल्ल्  6-30

श्रीभगवानुवाच

श्रुत्वा वचः पुनस्तस्याः कोपात्संरक्तलोचनः  l
अब्रवीत्परुषं वाक्यं साक्षद्देवेन चोदितः  ल्ल्  6-31
दुःखिताश्चैव तिष्टन्ति क्षुदिता ब्राह्मणोत्तमाः  l
पादौ प्रसार्य ते चाग्नौ कुरु पाकं हि दुर्जने  ल्ल्  6-32
पतिवाक्यं तदा श्रुत्वा प्रीता साध्वी नृपोत्तम  l
तथाकरोत्स्वपादौ च तैलसेचनचर्चितौ  ल्ल्  6-33
पाकस्तदाभवछीघ्रं जङ्घाण्डेन वह्निना  l
सा साध्वी वेद नाकिंचिन्नैव विन्दति नादुनोत्  ल्ल्  6-34
पतिस्तु पाककर्ता च कृत्वा पाकाननेकशः  l
ततः प्रक्षाल्य पादौ च पूजयामास चाक्षतैः  ल्ल्  6-35
प्रसार्य भाजनं दीपं स्थापयित्वा स धर्मवित्  l
दातुमन्नं समारेभे  संभ्रमादविचारयन्  ल्ल्  6-36
ततः पुरन्दरः प्राह ब्राह्मनं विगतस्पृहम्  l
पत्नीं समानयस्वेति ह्यन्नं सा दातुमर्हति  ल्ल्  6-37
पत्न्या विरहिते गेहे वस्तुमद्य न शक्यते  l
भोक्तुं किमुत विप्रेन्द्र गृहिणी गृहमुच्यते  ल्ल्  6-38
यस्य भार्या गृहे नास्ति सद्वृत्ता धर्मचारिणी  l
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्  ल्ल्  6-39
पत्न्या विरहिते गेहे भर्तुः सौख्यं न विद्यते  l
तथैव द्विज सर्वेषां  मद्विधानां किमुच्यते  ल्ल्  6-40
अतिथीनां यथा साध्वी प्रीता दास्यति पुत्रवत्  l
प्रीता भवन्ति ते देवाः कर्मश्रद्धासमीप्सवः  ल्ल्  6-41
मौनं बलं हि योगीनां द्विजातीनां श्रुतं बलम्  l
पत्नी   बलं गृहस्तानां पक्षौ वै पक्षिणां बलम्  ल्ल्  6-42
अन्नं बलं मनुष्याणां पुरुषाणां धनं बलम्  l
राजा बलं दुर्बलानां योधानां तु धृतिर्बलम्  ल्ल्  6-43 
चक्षुर्बलं हि जन्तूनां धर्मं वै संपदां  बलम्  l
शीलं बलं हि नारीणां गृहिणी गृहमेधिनाम्  ल्ल्  6-44
तस्मात्त्वं बलहीनश्च किं करोषि वृथा मम  l
भार्या न चेत्तु यास्यामस्तिष्ठ त्वं तु सुखं द्विज  ल्ल्  6-45
इति देवपतेर्वाक्यं श्रुत्वा भीतिसमन्वितः  l
ध्यात्वाथ मां विवेशाशु  पाकशालां कुरूद्वह  ल्ल्  6-46
पारिप्लवाक्षीं  वेष्तन्तीं भुवि दीनां  सुमूर्च्छिताम्  l
हीनजञ्घां स्वकां भार्यामिदं वचनमब्रवीत्  ल्ल्  6-47
अहोऽहं पापधीर्नित्यं क्रूरवाङ् निर्घृणोऽसुरः  l
अनुकूलां स्वकां भार्यामीदृशीं करवाणि यत्  ल्ल्  6-48
अविवेको हि सर्वेषामापदां परमं पदम्  l
विवेकरहितो यस्तु पशुरेव न संश्यः  ल्ल्  6-49
अतर्कयन्तं  विद्वांसमपि शास्त्रविशारदम्  l
प्रविशन्ति यथा नद्यो दुःखानि च महार्णवम्  ल्ल्  6-50
इत्युक्त्वा त्वं क्षमस्वेति मद्वचः परुषाक्षरम्  l
अब्रवीत्पुनरेवाशु कल्याणीं  तां पतिव्रताम्  ल्ल्  6-51
किमिदम् सुव्रते sAdhVi प्राकृतस्त्रीजनो यथा  l
आगतानतिथीन्सर्वान्पालयस्व च मामिह  ल्ल्  6-52
त्वया विना कथम् वस्तुमुत्सहे धर्मचारिणि  l
कालो ह्ययं नैव  दृष्टो  नोक्तपूर्वं मयेद्दृशम्  ल्ल्  6-53
त्वं धर्मस्त्वं प्रियाः प्राणाः देवता च त्वमेव मे  l
अतिथीनामयं धर्मस्त्वय्येव च निवर्तते  ल्ल्  6-54
एवमुक्तापदद्भूमौ  शोकमोहसमन्वितः  l
उत्थिता पुरुहूतस्य कृपया सा पतिव्रता  ल्ल्  6-55
विस्मिता जात जङ्घोरू  जाम्बूनदविभूषिता  l
भोजयामास तान्सर्वान्ब्रह्मरूपधरान्सुरान्  ल्ल्  6-56
तृप्ताः प्रमुदिताः सर्वे सुखासीना द्विजोत्तमाः  l
भर्तारमानयस्वेति  तामूचुर्धर्मनन्दन  ल्ल्  6-57
शोकार्णवे पतिं दृष्त्वा पतितं तं सुदुःखितम्  l
किमेतदिति सा साध्वी व्याजहार  सुदुःखिता  ल्ल्  6-58
किं त्वं शोचसि कल्याण नितरां प्राकृतो  यथा  l
भुक्त्वा तुष्टा द्विजवराः करिष्यन्त्याशिषं शुभाम्  l
तेषां सकाशं  गच्छ त्वं प्रार्थयस्व शुभान्द्विजान्  ल्ल्  6-59
शोकस्थानसहस्राणि  भयस्थानशतानि च  l
दिवसे दिवसे मूढमाविसन्ति न पण्डितम्  ल्ल्  6-60

श्रीभगवानुवाच

स्वप्नदृष्टेव तत्सर्वं विचिन्त्य च मुहुर्मुहुः  l
गत्वा प्रणम्य तान्सर्वानुवाच कुरुनन्दन ल्ल्  6-61
अद्य मे सफलं जन्म भवत्पादाभिवन्दनात्  l
अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम्  ल्ल्  6-62
पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः  l
तत्क्लेशजातं चित्तेषु  विस्मृत्य क्षन्तुमर्हथ  ल्ल्  6-63
एवमुक्त्वा ननामाशु स विप्रो वै पुनः पुनः  l
ज्योतिर्मयांस्तदा दृष्त्वा विस्मयं परमं गतः  ल्ल्  6-64
ततो देवपतिः प्राह  प्रहसन्ब्राह्मणोत्तमम्  l
तृप्तोऽस्मि देवास्तृप्यन्ति मामिन्द्रम् विद्धि धर्मभृत्  ल्ल्  6-65
देवा ह्येते वयं प्राप्तास्त्वत्परीक्षाभिलिप्सवः  l
यावस्थितोऽहं स्वर्लोके तावत्त्वं स्थितिमेष्यसि  ल्ल्  6-66
तव धर्मस्य विप्रेन्द्र प्रत्यूहो न भविष्यति  l
इत्युक्त्वा तां धर्मपत्नीमभिनन्ध्य मुहुर्मुहुः  l
तिरोदधे स सुत्रामा देवैः सार्धमरिंदम  ल्ल्  6-67
स विप्रो भार्यया सार्धं भुक्त्वाः भोगान्यथेप्सितान्  l
अन्ते जगाम स्वर्लोकं भार्यया सह धर्मज ल्ल्  6-68
तस्मात्त्वमपि राजेन्द्र ददस्वान्नं नराधिप  l
अन्नदानेन  ते स्वर्गं भविष्यति न संशयः   ल्ल्  6-69
भक्त्या परमयाः  युक्तः स्त्रियाः सार्धमरिंदम  l
सपत्नीको यथा विप्रस्तथा त्वं कीर्तिमेष्यसि  ल्ल्  6-70
ईश्वरः सर्वभूतानां हृद्देशे समवस्थितः  l
तस्मादतिथयः  पूज्या भोक्ता च परमेश्वरः  ल्ल्  6-71
यस्य गेहे यदा तुष्टो ह्यतिथीर्भक्ष्यभोजनैः  l
तदा देवाश्च तुष्यन्ति  तस्मादन्नप्रदो वरः  ल्ल्  6-72

वैशंपायन उवाच

इत्येवमुक्त्वंइतेवमुक्त्वं यदुपुंगवेन
धर्मं महात्मा कुरुनन्दनश्च  l
पुनस्तथोवाच निपत्य मूर्ध्ना
pAdAravindaM paramasya puMsaH  ll  6-73




November 23, 2008