Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 6 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com अन्नदानप्रशंसा वैशंपायन उवाच गोदानस्य फलं श्रुत्वा धर्मराजो महामतिः l पुनरेवापरं धर्मं पप्रच्छ द्विजसंसदि ल्ल् 6-1 युधिष्ठिर उवाच लोकनाथ नमस्तेऽस्तु नमस्ते भक्तवत्सल l त्राहि मं पुण्डरीकाक्ष धर्मशास्त्रोपदेशतः ल्ल् 6-2 सर्वेषामेव दानानां यद्दानं सुमहत्फलम् l सद्यस्तुष्टिकरम् चैव सर्वपापप्रणाशनम् ल्ल् 6-3 त्वमेव वेत्सि तत्सर्वं लोकनाथ यदूत्तम l त्वद्भृत्यान्पाहि धर्मात्मन्सत्कथाश्रवणेन च ल्ल् 6-4 श्रीभगवानुवाच वक्ष्यामि पाण्डवश्रेष्ठ दानानामुत्तमं वरम् l सद्यस्तुष्टिकरं पुण्यमायुरारोग्यवर्धनं ल्ल् 6-5 अन्नदानात्परं दानं नास्ति किंचिज्जगत्त्रये l अन्नेन जायते लोको ह्यन्ने प्राणाः प्रतिष्ठिताः l तस्मादन्नात्परं दानं नास्ति पार्थ हि मे मतम् ल्ल् 6-6 अद्य तेऽहं प्रवक्ष्यामि इतिहासं पुरातनम् l शृण्वतां सर्वपापघ्नं भुक्तिमुक्तिफलप्रदम् ल्ल् 6-7 पुरा किल महाराज ब्राह्मणो वेदभूषणः l सर्वशास्त्रार्थसंपन्नो बहुपुत्रो महाधनी ल्ल् 6-8 अतिथिप्रियकृन्नित्यं बन्धूनां हितकृन्नृप l अन्नमेवपरं दानंमित्युक्त्वासौ करोति च ल्ल् 6-9 दुर्भिक्षे वा सुभिक्षे वा ह्यन्नमेव सदा ददत् l द्विजशूद्रान्तवर्णानां प्रभृष्टान्नं ददाति च ल्ल् 6-10 अन्नदानं दृढं कृत्वा स्थिते तस्मिन्महात्मनि l सुरलोकेऽथ गन्धर्वाः कीर्तयन्ति स्म तं द्विजम् ल्ल् 6-11 एतच्छ्रुत्वा देवपतिः परीक्षायां समुत्सुकः l आजगामाथ विप्रस्य मन्दिरं बहुपूजितम् ल्ल् 6-12 संदिश्य च महामेघान्पुष्कलावर्तकान्द्रुतम् l वृष्टिमुत्पादयामास सप्तरात्रं निरन्तरम् ल्ल् 6-13 जलाकुलमभूत्सर्वं दशयोजनमात्रकम् l तस्मिन्कालेऽप्यसौ देवश्चाययौ विप्ररूपधृत् ल्ल् 6-14 कृशः खञ्जो यष्टिहस्तः सूक्ष्मदृष्टिः क्षुधातुरः l स्वस्तीत्युक्त्वा ययाचेऽन्नं घर्घराघोषसंयुतः ल्ल् 6-15 विप्ररूपधरं देवं दृष्त्वा राजेन्द्र धर्मवित् l प्रत्युथानाभिवादाभ्यां पादौ चापि प्रपीड्य च ल्ल् 6-16 उवाच मतिमान्धर्मी ब्राह्मणेषु दृढव्रतः l कृतार्थोऽस्मि महाभाग भवदागमनेन हि ल्ल् 6-17 कुलं वित्तं श्रुतं गेहं पुत्रपौत्रादयः सुहृत् l सर्वे ते मम पत्न्यश्च धन्या एव त्वदागमे ल्ल् 6-18 पितरो मे महाभग गावो मे जन्म चैव हि l धन्या एवाग्नयः सर्वा भृत्या जन्मान्तराणि च l इदानीं सुदिनं जातं जीवितं च सुजीवितं ल्ल् 6-19 एवं वदति विप्रेन्द्रे तस्मिन्धाराकुले दिने l अग्निं प्रज्वाल्य यत्नेन साध्वी पाकमथाकरोत् ल्ल् 6-20 ततः प्रक्षाल्य विप्रेन्द्रः पदौ तस्य द्विजस्य च l तदन्नं pAtrasAtkR^tvA विष्णुबुद्ध्या ननाम ह ल्ल् 6-21 तस्मिन्नवसरे शक्रो बहुरूपी सुरेश्वरः l मनसाचिन्तयद्देवांस्तेऽपि तत्र समागताः ल्ल् 6-22 ब्रह्मरूपा महात्मानो ज्वलनार्कसमप्रभाः l अन्नं ययाचिरे विप्रं स्वस्तीत्य्क्त्वा समुच्छ्रिताः ल्ल् 6-23 भोक्तुं समुद्यतः सक्रः श्रुत्वा तु करुणां गिरम् l सुराणां तु समाहूय वचनं चेदमब्रवीत् ल्ल् 6-24 शृणुष्व मद्वचो विप्र ते सर्वे क्षुदिता भृशम् l तैश्च सार्धमहं भोक्तुमिच्छामि न च तैर्विना ल्ल् 6-25 तच्छ्रुत्वा वचनं तस्य ब्राह्मणोऽतिथिवत्सलः l कुरु पाकं क्षणेन त्वमिति पत्नीमभषत ल्ल् 6-26 ब्रामण्युवाच किं करोमि च धर्मात्मन्निन्धनं नास्ति मद्गृहे l क्षुदिता ब्राह्मणश्रेष्ठा यदुपायं वदस्व तत् ल्ल् 6-27 ब्राह्मण उवाच वस्त्राणि च बहून्यत्र ghR^tatailaghaTastathA l संयोज्य वर्तिकां तेषु दीपयस्व समृद्धवत् ल्ल् 6-28 वैशंपायन उवाच भर्तृवाक्यं तथा श्रुत्वा वस्त्रमेकं यथा भवेत् l घृतं तैलं तु निःशेषं तथा साध्वी चकार ह ल्ल् 6-29 सर्वाभावे पतिं प्राह श्रूयतां वचनं प्रभो l वस्त्राज्य तैलम् निःशेषं मा भूत्किं करवाण्यहम् ल्ल् पाकश्च नाभवद्विद्वन्कर्तव्यं किमतः परम् ल्ल् 6-30 श्रीभगवानुवाच श्रुत्वा वचः पुनस्तस्याः कोपात्संरक्तलोचनः l अब्रवीत्परुषं वाक्यं साक्षद्देवेन चोदितः ल्ल् 6-31 दुःखिताश्चैव तिष्टन्ति क्षुदिता ब्राह्मणोत्तमाः l पादौ प्रसार्य ते चाग्नौ कुरु पाकं हि दुर्जने ल्ल् 6-32 पतिवाक्यं तदा श्रुत्वा प्रीता साध्वी नृपोत्तम l तथाकरोत्स्वपादौ च तैलसेचनचर्चितौ ल्ल् 6-33 पाकस्तदाभवछीघ्रं जङ्घाण्डेन वह्निना l सा साध्वी वेद नाकिंचिन्नैव विन्दति नादुनोत् ल्ल् 6-34 पतिस्तु पाककर्ता च कृत्वा पाकाननेकशः l ततः प्रक्षाल्य पादौ च पूजयामास चाक्षतैः ल्ल् 6-35 प्रसार्य भाजनं दीपं स्थापयित्वा स धर्मवित् l दातुमन्नं समारेभे संभ्रमादविचारयन् ल्ल् 6-36 ततः पुरन्दरः प्राह ब्राह्मनं विगतस्पृहम् l पत्नीं समानयस्वेति ह्यन्नं सा दातुमर्हति ल्ल् 6-37 पत्न्या विरहिते गेहे वस्तुमद्य न शक्यते l भोक्तुं किमुत विप्रेन्द्र गृहिणी गृहमुच्यते ल्ल् 6-38 यस्य भार्या गृहे नास्ति सद्वृत्ता धर्मचारिणी l अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ल्ल् 6-39 पत्न्या विरहिते गेहे भर्तुः सौख्यं न विद्यते l तथैव द्विज सर्वेषां मद्विधानां किमुच्यते ल्ल् 6-40 अतिथीनां यथा साध्वी प्रीता दास्यति पुत्रवत् l प्रीता भवन्ति ते देवाः कर्मश्रद्धासमीप्सवः ल्ल् 6-41 मौनं बलं हि योगीनां द्विजातीनां श्रुतं बलम् l पत्नी बलं गृहस्तानां पक्षौ वै पक्षिणां बलम् ल्ल् 6-42 अन्नं बलं मनुष्याणां पुरुषाणां धनं बलम् l राजा बलं दुर्बलानां योधानां तु धृतिर्बलम् ल्ल् 6-43 चक्षुर्बलं हि जन्तूनां धर्मं वै संपदां बलम् l शीलं बलं हि नारीणां गृहिणी गृहमेधिनाम् ल्ल् 6-44 तस्मात्त्वं बलहीनश्च किं करोषि वृथा मम l भार्या न चेत्तु यास्यामस्तिष्ठ त्वं तु सुखं द्विज ल्ल् 6-45 इति देवपतेर्वाक्यं श्रुत्वा भीतिसमन्वितः l ध्यात्वाथ मां विवेशाशु पाकशालां कुरूद्वह ल्ल् 6-46 पारिप्लवाक्षीं वेष्तन्तीं भुवि दीनां सुमूर्च्छिताम् l हीनजञ्घां स्वकां भार्यामिदं वचनमब्रवीत् ल्ल् 6-47 अहोऽहं पापधीर्नित्यं क्रूरवाङ् निर्घृणोऽसुरः l अनुकूलां स्वकां भार्यामीदृशीं करवाणि यत् ल्ल् 6-48 अविवेको हि सर्वेषामापदां परमं पदम् l विवेकरहितो यस्तु पशुरेव न संश्यः ल्ल् 6-49 अतर्कयन्तं विद्वांसमपि शास्त्रविशारदम् l प्रविशन्ति यथा नद्यो दुःखानि च महार्णवम् ल्ल् 6-50 इत्युक्त्वा त्वं क्षमस्वेति मद्वचः परुषाक्षरम् l अब्रवीत्पुनरेवाशु कल्याणीं तां पतिव्रताम् ल्ल् 6-51 किमिदम् सुव्रते sAdhVi प्राकृतस्त्रीजनो यथा l आगतानतिथीन्सर्वान्पालयस्व च मामिह ल्ल् 6-52 त्वया विना कथम् वस्तुमुत्सहे धर्मचारिणि l कालो ह्ययं नैव दृष्टो नोक्तपूर्वं मयेद्दृशम् ल्ल् 6-53 त्वं धर्मस्त्वं प्रियाः प्राणाः देवता च त्वमेव मे l अतिथीनामयं धर्मस्त्वय्येव च निवर्तते ल्ल् 6-54 एवमुक्तापदद्भूमौ शोकमोहसमन्वितः l उत्थिता पुरुहूतस्य कृपया सा पतिव्रता ल्ल् 6-55 विस्मिता जात जङ्घोरू जाम्बूनदविभूषिता l भोजयामास तान्सर्वान्ब्रह्मरूपधरान्सुरान् ल्ल् 6-56 तृप्ताः प्रमुदिताः सर्वे सुखासीना द्विजोत्तमाः l भर्तारमानयस्वेति तामूचुर्धर्मनन्दन ल्ल् 6-57 शोकार्णवे पतिं दृष्त्वा पतितं तं सुदुःखितम् l किमेतदिति सा साध्वी व्याजहार सुदुःखिता ल्ल् 6-58 किं त्वं शोचसि कल्याण नितरां प्राकृतो यथा l भुक्त्वा तुष्टा द्विजवराः करिष्यन्त्याशिषं शुभाम् l तेषां सकाशं गच्छ त्वं प्रार्थयस्व शुभान्द्विजान् ल्ल् 6-59 शोकस्थानसहस्राणि भयस्थानशतानि च l दिवसे दिवसे मूढमाविसन्ति न पण्डितम् ल्ल् 6-60 श्रीभगवानुवाच स्वप्नदृष्टेव तत्सर्वं विचिन्त्य च मुहुर्मुहुः l गत्वा प्रणम्य तान्सर्वानुवाच कुरुनन्दन ल्ल् 6-61 अद्य मे सफलं जन्म भवत्पादाभिवन्दनात् l अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम् ल्ल् 6-62 पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः l तत्क्लेशजातं चित्तेषु विस्मृत्य क्षन्तुमर्हथ ल्ल् 6-63 एवमुक्त्वा ननामाशु स विप्रो वै पुनः पुनः l ज्योतिर्मयांस्तदा दृष्त्वा विस्मयं परमं गतः ल्ल् 6-64 ततो देवपतिः प्राह प्रहसन्ब्राह्मणोत्तमम् l तृप्तोऽस्मि देवास्तृप्यन्ति मामिन्द्रम् विद्धि धर्मभृत् ल्ल् 6-65 देवा ह्येते वयं प्राप्तास्त्वत्परीक्षाभिलिप्सवः l यावस्थितोऽहं स्वर्लोके तावत्त्वं स्थितिमेष्यसि ल्ल् 6-66 तव धर्मस्य विप्रेन्द्र प्रत्यूहो न भविष्यति l इत्युक्त्वा तां धर्मपत्नीमभिनन्ध्य मुहुर्मुहुः l तिरोदधे स सुत्रामा देवैः सार्धमरिंदम ल्ल् 6-67 स विप्रो भार्यया सार्धं भुक्त्वाः भोगान्यथेप्सितान् l अन्ते जगाम स्वर्लोकं भार्यया सह धर्मज ल्ल् 6-68 तस्मात्त्वमपि राजेन्द्र ददस्वान्नं नराधिप l अन्नदानेन ते स्वर्गं भविष्यति न संशयः ल्ल् 6-69 भक्त्या परमयाः युक्तः स्त्रियाः सार्धमरिंदम l सपत्नीको यथा विप्रस्तथा त्वं कीर्तिमेष्यसि ल्ल् 6-70 ईश्वरः सर्वभूतानां हृद्देशे समवस्थितः l तस्मादतिथयः पूज्या भोक्ता च परमेश्वरः ल्ल् 6-71 यस्य गेहे यदा तुष्टो ह्यतिथीर्भक्ष्यभोजनैः l तदा देवाश्च तुष्यन्ति तस्मादन्नप्रदो वरः ल्ल् 6-72 वैशंपायन उवाच इत्येवमुक्त्वंइतेवमुक्त्वं यदुपुंगवेन धर्मं महात्मा कुरुनन्दनश्च l पुनस्तथोवाच निपत्य मूर्ध्ना पादारविन्दं परमस्य पुंसः ll 6-73 November 23, 2008