Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम्  8
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

कन्यादानप्रशंसा

युधिष्ठिर उवाच

श्रियः पते नमस्तुभ्यं वृष्णीनां वंशवर्धन   l
त्वमेव सर्वशास्त्राणि वेदाश्चापि महामते  ल्ल्  8-1
तस्मात्त्वां प्रार्थयाम्यद्य पातुं धर्मामृतं प्रभो  l
पालयस्व च धर्मेण शास्त्रेण जगतीपते  ल्ल्  8-2
कन्यादानं प्रशंसन्ति मुनयः पुण्यदर्शिनः  l
धर्मं तम् वद तथ्वेन लोकनाथ नमोऽस्तु ते  ल्ल्  8-3
दानस्य को विधिस्तस्य कः कालः समुदाहृतः  l
त्वमेव वेत्सि तत्सर्वं कृष्ण संप्रति कथ्यताम्  ल्ल्  8-3
भगवंस्त्वद्वचः सत्यं हितं परमपावनम्  l
अस्माकं हितकृन्नित्यं साक्षाज्जगतः प्रभुः  ल्ल्  8-4
काँल्लोकान्समवाप्नोति कन्यादाता सुरोत्तम  l
तद्भवान्वेत्ति तत्त्वेन वद संप्रति मेऽनघ  ल्ल्  8-5

श्रीभगवानुवाच

साधु पृष्टं महाभाहो  त्वया कुरुकुलोत्तम  l
ध्रमश्रवे यथाप्रीतिस्तथा ख्यातिर्भविष्यति  ल्ल्  8-6
सुरूपाय सुशीलाय कुलीनाय निरोगिणे  l
कन्यां दद्याच्छुभाँल्लोकाँल्लभते नात्र संशयः  ल्ल्  8-7
सुश्रुताय दरिद्राय श्रोत्रियस्यात्मजाय च  l
यो दद्यात्तु स्वकां कन्यां ब्रह्मलोकं स गच्छति  ल्ल्  8-8
कन्याभावे धनं दत्त्वा विवाहं कारयेद्बुधः  l
न तस्य लोकाः क्षीयन्ते यावदाचन्द्रतारकम्  ल्ल्  8-9
विषुवायनसंक्रान्तौ चन्द्रसूर्यपरागयोः  l
पुण्यक्षेत्रे पुण्यतीर्थे कन्यादो मोक्षमश्नुते  ल्ल्  8-10
पितृदेवगणास्तात कन्यादानात्सुपूजिताः  l
gandharvaiH stUyamAnAste prayAnti mama mandiram  ll  8-11
अत्रैवोदाहरन्तीममितिहासं पुरातनम्  l
सर्वपापप्रशमनमायुर्वर्धनकारणम्  ल्ल्  8-12
पुरा कृतयुगे राजन्  नर्मदायास्तटे शुभे  l
धर्मव्रतो महानासीत्कौण्डिन्यकुलसम्भवः  ल्ल्  8-13
शान्तो जितेन्द्रियो  विद्वान्वेदवेदाङ्गपारगः  l
अग्निहोत्री सदामौनी तस्मिन्नास्ते तपोवने  ल्ल्  8-14
स कदाचिन्महाभागः शिषैः सह जितेन्द्रियः  l
वनं जगाम धर्मात्मा ह्येधानाहर्तुमुद्यतः  ल्ल्  8-15
कन्दमूलफलाकीर्णे समित्पुष्पकुशावृते  l
इन्धनार्थं  विसृज्यैतान्वनमन्यदुपाविशत्  ल्ल्  8-16
महावराहनिचयैः कस्तूरीमृगसेवितम्  l
शार्दूलैः श्वापदैः सिंहैर्गजैरस्वैर्वृकैरपि  ल्ल्  8-17
ऋक्षजम्बूकनागैश्च वानरीचमरीगणैः  l
डकिन्यादिगणैः  क्रूरैर्वृकनादैरनेकशः   ल्ल्  8-18
महाघोरैरजगरै राक्षसैः पिशितशनैः  l
एवं बहुविदैरन्यैर्जन्तुभिः परिवारितम्  l
पश्यन्वनं  भयकरं प्रविवेश महामतिः  ल्ल्   8-19
वनशोभां क्वचित्पश्यंस्तिष्टन्नासीन एव च  l
शुश्राव च महानादं रक्ष रक्षेति चाग्रतः  ल्ल्  8-20
तेन शब्देन महता विस्मयं परमं गतः  l
भयंकरे महाघोरे मन्दं मन्दम् चचार ह  ल्ल्  8-21
तमन्वेष्टुमना विप्रः किम्चिद्दूरतरे नृप  l
वृक्षवल्लीसमाकीर्णं कूपमेकं ददर्श ह  ल्ल्  8-22
कण्टकीद्रुमसंकीर्णं  द्रुमैराच्छादितं महत्  l
हुंकारनादितं घोरं महोरगनिषेवितम्  ल्ल्  8-23
तं दृष्त्वा सहसा राजन्किंचित्साध्वससंयुतः  l
आश्रमं पुनरागन्तुमुपचक्राम धर्मवित्  ल्ल्  8-24
तस्मिन्नवसरे राजन्महाकूपे महास्वनः  l
आयाहि पश्य रक्षेति तदारादुथितो भृशम्  ल्ल्  8-25
श्रुत्वा तदद्भुताकारं  पुनर्वीक्ष्य  महाबलम्  l
को भवान्वद तत्त्वेन किं करोमीति चब्रवीत्   ल्ल्  8-26
इत्याकर्ण्य वचस्तस्य तदाराद्धूम उत्थितः  l
तस्मात्कूपात्समाकृष्य मा भैषिरित्युवाच तम्  ल्ल्  8-27
धर्मव्रत महाभाग ह्यस्मान्पश्य महामते  l
पितॄनेतांस्त्वदीयान्वै  विद्धि तथ्यं ब्रवीमि ते  ल्ल्  8-28

धर्मव्रत उवाच

किमर्थमत्र स्थीयन्ते युष्माभिः पितृमूर्तिभिः  l
पितृलोकं विसृज्यैव सत्यमेवं ब्रुवन्तु मे  ल्ल्  8-29

पितर ऊचुः

येनेमामीदृशीं प्रप्ता गतिं गतिमतां वर  l
वक्ष्यामो वयमद्यैव शृणु नान्यमना हि ताम्  ल्ल्  8-30
अस्मिन्कुले महाभाग धर्मिणो नैव सन्ति हि  l
तस्मादिमामवस्थां वै प्राप्ता एव न सम्शयः ल्ल्  8-31
अन्नदा गृहदाश्चैव भूप्रदा  गोप्रदास्तथा  l
गङ्गास्नानरता नैव गङ्गायां पिण्डदास्तथा  ल्ल्  8-32
पुण्यतीर्थरता नैव सत्पात्रे दानतत्पराः  l
तिलदा घृतदा नैव अन्नदा जलदास्तथा  ल्ल्  8-33
अयने विषुसंक्रान्तौ व्यतिपाते तथाष्टके  l
सोमसूर्योपरागे च नार्चयन्ति हि किंचन  ल्ल्  8-34
न स्मरन्ति पितॄंस्तात कथं कुर्वन्ति तेऽधुना  l
पञ्चयज्ञपराश्चैव ह्यातिथेया न सन्ति हि  ल्ल् 8-35
वासन्तिके तथा काले जलदाः पुण्यदा न च  l
वसुदा न तु धर्मिष्ठास्तथा  ताम्बूलदा  न च  ल्ल्  8-36
शाकमूलफलानां तु दातारो नैव सन्ति हि  l
प्रातःस्नानरताश्चैव  मध्याह्ने स्नानतत्पराः  ल्ल्  8-37
कार्त्त्तिके मासि  माघे च दीपदा देववेश्मनि  l
नैव सन्ति हि  यज्वानो त्वदृते वत्स संप्रति  ल्ल्  8-38
उपवासरता नैव ह्येकादश्यां शुभे दिने l
अनन्तफलदे माघे ह्येकभुक्तरता न च  ल्ल्  8-39
उपवासरता नैव शिवरात्रिशुभे दिने  l          
वृषोत्सर्गं न कुर्वन्ति कार्त्तिके मासि कन्यदाः  ल्ल्  8-40
नैव सन्ति हि धर्मात्मन्नुपरागे तथान्नदाः  l
माघस्नानरता नैव व्यतिपातव्रते पराः  l
स्वकर्मनिरताश्चैव नैव सन्ति हि केचन  ल्ल्  8-41
पुराणधर्मशास्त्रज्ञा  वेदवेदाङ्गपारगाः  l
पुराणश्रवणे सक्ताः क्षणमात्रमपि द्विज  ल्ल्  8-42
पुराणे भक्तिमन्तश्च श्रौतस्मार्तेषु तत्पराः  l
अर्कद्विपर्वरात्रीषु ह्येकभुक्तिरता न च  ल्ल्  8-43
कन्यागते यदा सूर्ये पितॄन्न pRINayanti च  l
ज्ञानिनो विष्णुभक्ताश्च सूर्यभक्तास्तथा न च  ल्ल्  8-44
अग्निशुश्रूषवश्चैव काले काले न सन्ति हि  l
शुश्रूषवश्च महतां सेवकाः केशवं प्रभुम्  ल्ल्  8-45
अभिषेकरता नैव विष्णौ रुद्रे महामते  l
रुद्रपौरुषसूक्ते च जपशीला न सन्ति हि  ल्ल्  8-46
अध्यात्मशास्त्रपठने नमस्कारे विवस्वतः  l
सौरार्ध्यनिरता विप्रा नैव सन्ति हि मत्कुले  l
तेनेमामीदृशीं प्राप्ता गतिं धर्मभृतां  वर  ल्ल्  8-47
श्रीभगवानुवाच
एतान्धर्मांस्तदा श्रुत्वा कम्पमानो महामतिः  l
क्षमध्वमिति मत्कर्म  पपात भुवि मूर्छितः  ल्ल्  8-48
वैशंपायन उवाच
आश्वास्य विप्रं ते देवाः पितृमूर्तिधराः शुभाः  l
maivaM  te.apyuktamAtre tu vismito brAhMaNo.abravIt  ll  8-49

ब्राह्मण उवाच

किं करोमि च हे तात  युष्माकमपि यत्प्रियम्  l
तत्सर्वमद्य मे यूयं ब्रुवन्तु ह्यविशङ्कया  ल्ल्  8-50
येन धर्मेण युष्माकम् ब्रह्मलोको भविष्यति  l
तदद्य एव वः प्रीत्यै यतिष्ये कर्तुमुत्तमम्  ल्ल्  8-51

पितर ऊचुः

पितॄणां  मोक्षदं दानमसंख्यातं महीतले  l
तथापि शृणु वक्ष्यामः सर्वदानफलात्मकम्  ल्ल्  8-52
ब्रह्मणा हि पुरा दत्तं   पितॄणां मुक्तयेऽनघ  l
वक्ष्यामस्तद्वचः सत्यं श्लोकरूपस्तवाग्रतः  ल्ल्  8-53
दास्यन्ति यदि कन्यां स्वां सर्वदानफलात्मिकाम्  l
युष्माकं स्वप्रसूतां वै  ब्रह्मलोको भविष्यति  ल्ल्  8-54
कन्याभावे स्वकाद्द्रव्याद्विवाहं कारयन्ति ये  l
तेषामपि पितॄणं च ब्रह्मलोको भविष्यति  ल्ल्  8-55
स्वयंभुवा पुरा दत्तं  पितृमुक्तिकरं परं  l
तदाप्रभृति धर्मिष्ठा वाञ्छन्ति पितरोऽनिशम्  ल्ल्  8-56
ब्रह्मलोकप्रदं ह्येतत्कन्यादानमनुत्तमम्  l
पश्य कूपं महाभाग पूरितं विषजन्तुभिः  l
धूमाकुलान्कृशान्दीनान्प्रार्थ्यमानांस्तिलोदकम्  ल्ल्  8-57
न कृतं चेदिदं नूनं भवद्भिर्लोकविष्रुतैः  l
अस्मिन् कूपे वयं मग्ना जीर्णदूर्वास्थिता ध्रुवम्  ल्ल्  8-58
तद्गछ साधो तत्सर्वं  कारयस्वास्मदाज्ञया  l
स्वस्ति तेऽस्तु गमिष्याम इत्युक्त्वान्तर्दधुस्तदा  ल्ल्  8-59
ब्राह्मणो  विस्मयाविष्टः प्रणम्य च मुहुर्मुहुः  l
स्वाश्रमं प्राप धर्मिष्ठः शिषैः सह महामते  ल्ल्  8-60
सर्वेषामपि विप्राणां तन्निवेद्य युधिष्ठिर  l
कारयामास तत्सर्वं विप्रैः सर्वेर्नरैरपि  ल्ल्  8-61
तस्मात्त्वमपि राजेन्द्र बहु दत्त्वा वसु स्वकम्  l
कारयस्व विवाहं वै विप्रान्विप्रहिते रतः  ल्ल्  8-62
पितरस्तृप्तिमेष्यन्ति देवास्तृप्त्वा भवन्ति हि  l
कन्यादानाच्च ते vr^iddhirbhaviShyati न संशयः  l
सर्वदानफलं तेऽस्तु  कन्यादाने युधिष्ठिर   ल्ल्   8-63
श्राद्धकाले  नु यो विप्रः कीर्तयोत्पितृसंनिधौ  l
पितरस्तृप्तिमेष्यन्ति सोऽपि पापैः प्रमुच्यते  ल्ल्  8-64

वैशंपायन उवाच

इदं रहस्यं परमं पवित्रं
यः श्रावय्द्ब्रह्मसभासु  विद्वान्  l
ज्ञातैरपि ज्ञानकृतैरघौघैः
sadyo vimuktaH suralokameti  ll  8-65



November 27,2008