Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् 8 itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com कन्यादानप्रशंसा युधिष्ठिर उवाच श्रियः पते नमस्तुभ्यं वृष्णीनां वंशवर्धन l त्वमेव सर्वशास्त्राणि वेदाश्चापि महामते ल्ल् 8-1 तस्मात्त्वां प्रार्थयाम्यद्य पातुं धर्मामृतं प्रभो l पालयस्व च धर्मेण शास्त्रेण जगतीपते ल्ल् 8-2 कन्यादानं प्रशंसन्ति मुनयः पुण्यदर्शिनः l धर्मं तम् वद तथ्वेन लोकनाथ नमोऽस्तु ते ल्ल् 8-3 दानस्य को विधिस्तस्य कः कालः समुदाहृतः l त्वमेव वेत्सि तत्सर्वं कृष्ण संप्रति कथ्यताम् ल्ल् 8-3 भगवंस्त्वद्वचः सत्यं हितं परमपावनम् l अस्माकं हितकृन्नित्यं साक्षाज्जगतः प्रभुः ल्ल् 8-4 काँल्लोकान्समवाप्नोति कन्यादाता सुरोत्तम l तद्भवान्वेत्ति तत्त्वेन वद संप्रति मेऽनघ ल्ल् 8-5 श्रीभगवानुवाच साधु पृष्टं महाभाहो त्वया कुरुकुलोत्तम l ध्रमश्रवे यथाप्रीतिस्तथा ख्यातिर्भविष्यति ल्ल् 8-6 सुरूपाय सुशीलाय कुलीनाय निरोगिणे l कन्यां दद्याच्छुभाँल्लोकाँल्लभते नात्र संशयः ल्ल् 8-7 सुश्रुताय दरिद्राय श्रोत्रियस्यात्मजाय च l यो दद्यात्तु स्वकां कन्यां ब्रह्मलोकं स गच्छति ल्ल् 8-8 कन्याभावे धनं दत्त्वा विवाहं कारयेद्बुधः l न तस्य लोकाः क्षीयन्ते यावदाचन्द्रतारकम् ल्ल् 8-9 विषुवायनसंक्रान्तौ चन्द्रसूर्यपरागयोः l पुण्यक्षेत्रे पुण्यतीर्थे कन्यादो मोक्षमश्नुते ल्ल् 8-10 पितृदेवगणास्तात कन्यादानात्सुपूजिताः l गन्धर्वैः स्तूयमानास्ते प्रयान्ति मम मन्दिरम् ल्ल् 8-11 अत्रैवोदाहरन्तीममितिहासं पुरातनम् l सर्वपापप्रशमनमायुर्वर्धनकारणम् ल्ल् 8-12 पुरा कृतयुगे राजन् नर्मदायास्तटे शुभे l धर्मव्रतो महानासीत्कौण्डिन्यकुलसम्भवः ल्ल् 8-13 शान्तो जितेन्द्रियो विद्वान्वेदवेदाङ्गपारगः l अग्निहोत्री सदामौनी तस्मिन्नास्ते तपोवने ल्ल् 8-14 स कदाचिन्महाभागः शिषैः सह जितेन्द्रियः l वनं जगाम धर्मात्मा ह्येधानाहर्तुमुद्यतः ल्ल् 8-15 कन्दमूलफलाकीर्णे समित्पुष्पकुशावृते l इन्धनार्थं विसृज्यैतान्वनमन्यदुपाविशत् ल्ल् 8-16 महावराहनिचयैः कस्तूरीमृगसेवितम् l शार्दूलैः श्वापदैः सिंहैर्गजैरस्वैर्वृकैरपि ल्ल् 8-17 ऋक्षजम्बूकनागैश्च वानरीचमरीगणैः l डकिन्यादिगणैः क्रूरैर्वृकनादैरनेकशः ल्ल् 8-18 महाघोरैरजगरै राक्षसैः पिशितशनैः l एवं बहुविदैरन्यैर्जन्तुभिः परिवारितम् l पश्यन्वनं भयकरं प्रविवेश महामतिः ल्ल् 8-19 वनशोभां क्वचित्पश्यंस्तिष्टन्नासीन एव च l शुश्राव च महानादं रक्ष रक्षेति चाग्रतः ल्ल् 8-20 तेन शब्देन महता विस्मयं परमं गतः l भयंकरे महाघोरे मन्दं मन्दम् चचार ह ल्ल् 8-21 तमन्वेष्टुमना विप्रः किम्चिद्दूरतरे नृप l वृक्षवल्लीसमाकीर्णं कूपमेकं ददर्श ह ल्ल् 8-22 कण्टकीद्रुमसंकीर्णं द्रुमैराच्छादितं महत् l हुंकारनादितं घोरं महोरगनिषेवितम् ल्ल् 8-23 तं दृष्त्वा सहसा राजन्किंचित्साध्वससंयुतः l आश्रमं पुनरागन्तुमुपचक्राम धर्मवित् ल्ल् 8-24 तस्मिन्नवसरे राजन्महाकूपे महास्वनः l आयाहि पश्य रक्षेति तदारादुथितो भृशम् ल्ल् 8-25 श्रुत्वा तदद्भुताकारं पुनर्वीक्ष्य महाबलम् l को भवान्वद तत्त्वेन किं करोमीति चब्रवीत् ल्ल् 8-26 इत्याकर्ण्य वचस्तस्य तदाराद्धूम उत्थितः l तस्मात्कूपात्समाकृष्य मा भैषिरित्युवाच तम् ल्ल् 8-27 धर्मव्रत महाभाग ह्यस्मान्पश्य महामते l पितॄनेतांस्त्वदीयान्वै विद्धि तथ्यं ब्रवीमि ते ल्ल् 8-28 धर्मव्रत उवाच किमर्थमत्र स्थीयन्ते युष्माभिः पितृमूर्तिभिः l पितृलोकं विसृज्यैव सत्यमेवं ब्रुवन्तु मे ल्ल् 8-29 पितर ऊचुः येनेमामीदृशीं प्रप्ता गतिं गतिमतां वर l वक्ष्यामो वयमद्यैव शृणु नान्यमना हि ताम् ल्ल् 8-30 अस्मिन्कुले महाभाग धर्मिणो नैव सन्ति हि l तस्मादिमामवस्थां वै प्राप्ता एव न सम्शयः ल्ल् 8-31 अन्नदा गृहदाश्चैव भूप्रदा गोप्रदास्तथा l गङ्गास्नानरता नैव गङ्गायां पिण्डदास्तथा ल्ल् 8-32 पुण्यतीर्थरता नैव सत्पात्रे दानतत्पराः l तिलदा घृतदा नैव अन्नदा जलदास्तथा ल्ल् 8-33 अयने विषुसंक्रान्तौ व्यतिपाते तथाष्टके l सोमसूर्योपरागे च नार्चयन्ति हि किंचन ल्ल् 8-34 न स्मरन्ति पितॄंस्तात कथं कुर्वन्ति तेऽधुना l पञ्चयज्ञपराश्चैव ह्यातिथेया न सन्ति हि ल्ल् 8-35 वासन्तिके तथा काले जलदाः पुण्यदा न च l वसुदा न तु धर्मिष्ठास्तथा ताम्बूलदा न च ल्ल् 8-36 शाकमूलफलानां तु दातारो नैव सन्ति हि l प्रातःस्नानरताश्चैव मध्याह्ने स्नानतत्पराः ल्ल् 8-37 कार्त्त्तिके मासि माघे च दीपदा देववेश्मनि l नैव सन्ति हि यज्वानो त्वदृते वत्स संप्रति ल्ल् 8-38 उपवासरता नैव ह्येकादश्यां शुभे दिने l अनन्तफलदे माघे ह्येकभुक्तरता न च ल्ल् 8-39 उपवासरता नैव शिवरात्रिशुभे दिने l वृषोत्सर्गं न कुर्वन्ति कार्त्तिके मासि कन्यदाः ल्ल् 8-40 नैव सन्ति हि धर्मात्मन्नुपरागे तथान्नदाः l माघस्नानरता नैव व्यतिपातव्रते पराः l स्वकर्मनिरताश्चैव नैव सन्ति हि केचन ल्ल् 8-41 पुराणधर्मशास्त्रज्ञा वेदवेदाङ्गपारगाः l पुराणश्रवणे सक्ताः क्षणमात्रमपि द्विज ल्ल् 8-42 पुराणे भक्तिमन्तश्च श्रौतस्मार्तेषु तत्पराः l अर्कद्विपर्वरात्रीषु ह्येकभुक्तिरता न च ल्ल् 8-43 कन्यागते यदा सूर्ये पितॄन्न pRINayanti च l ज्ञानिनो विष्णुभक्ताश्च सूर्यभक्तास्तथा न च ल्ल् 8-44 अग्निशुश्रूषवश्चैव काले काले न सन्ति हि l शुश्रूषवश्च महतां सेवकाः केशवं प्रभुम् ल्ल् 8-45 अभिषेकरता नैव विष्णौ रुद्रे महामते l रुद्रपौरुषसूक्ते च जपशीला न सन्ति हि ल्ल् 8-46 अध्यात्मशास्त्रपठने नमस्कारे विवस्वतः l सौरार्ध्यनिरता विप्रा नैव सन्ति हि मत्कुले l तेनेमामीदृशीं प्राप्ता गतिं धर्मभृतां वर ल्ल् 8-47 श्रीभगवानुवाच एतान्धर्मांस्तदा श्रुत्वा कम्पमानो महामतिः l क्षमध्वमिति मत्कर्म पपात भुवि मूर्छितः ल्ल् 8-48 वैशंपायन उवाच आश्वास्य विप्रं ते देवाः पितृमूर्तिधराः शुभाः l मैवं तेऽप्युक्तमात्रे tu vismito brAhMaNo.abravIt ll 8-49 ब्राह्मण उवाच किं करोमि च हे तात युष्माकमपि यत्प्रियम् l तत्सर्वमद्य मे यूयं ब्रुवन्तु ह्यविशङ्कया ल्ल् 8-50 येन धर्मेण युष्माकम् ब्रह्मलोको भविष्यति l तदद्य एव वः प्रीत्यै यतिष्ये कर्तुमुत्तमम् ल्ल् 8-51 पितर ऊचुः पितॄणां मोक्षदं दानमसंख्यातं महीतले l तथापि शृणु वक्ष्यामः सर्वदानफलात्मकम् ल्ल् 8-52 ब्रह्मणा हि पुरा दत्तं पितॄणां मुक्तयेऽनघ l वक्ष्यामस्तद्वचः सत्यं श्लोकरूपस्तवाग्रतः ल्ल् 8-53 दास्यन्ति यदि कन्यां स्वां सर्वदानफलात्मिकाम् l युष्माकं स्वप्रसूतां वै ब्रह्मलोको भविष्यति ल्ल् 8-54 कन्याभावे स्वकाद्द्रव्याद्विवाहं कारयन्ति ये l तेषामपि पितॄणं च ब्रह्मलोको भविष्यति ल्ल् 8-55 स्वयंभुवा पुरा दत्तं पितृमुक्तिकरं परं l तदाप्रभृति धर्मिष्ठा वाञ्छन्ति पितरोऽनिशम् ल्ल् 8-56 ब्रह्मलोकप्रदं ह्येतत्कन्यादानमनुत्तमम् l पश्य कूपं महाभाग पूरितं विषजन्तुभिः l धूमाकुलान्कृशान्दीनान्प्रार्थ्यमानांस्तिलोदकम् ल्ल् 8-57 न कृतं चेदिदं नूनं भवद्भिर्लोकविष्रुतैः l अस्मिन् कूपे वयं मग्ना जीर्णदूर्वास्थिता ध्रुवम् ल्ल् 8-58 तद्गछ साधो तत्सर्वं कारयस्वास्मदाज्ञया l स्वस्ति तेऽस्तु गमिष्याम इत्युक्त्वान्तर्दधुस्तदा ल्ल् 8-59 ब्राह्मणो विस्मयाविष्टः प्रणम्य च मुहुर्मुहुः l स्वाश्रमं प्राप धर्मिष्ठः शिषैः सह महामते ल्ल् 8-60 सर्वेषामपि विप्राणां तन्निवेद्य युधिष्ठिर l कारयामास तत्सर्वं विप्रैः सर्वेर्नरैरपि ल्ल् 8-61 तस्मात्त्वमपि राजेन्द्र बहु दत्त्वा वसु स्वकम् l कारयस्व विवाहं वै विप्रान्विप्रहिते रतः ल्ल् 8-62 पितरस्तृप्तिमेष्यन्ति देवास्तृप्त्वा भवन्ति हि l कन्यादानाच्च ते vr^iddhirbhaviShyati न संशयः l सर्वदानफलं तेऽस्तु कन्यादाने युधिष्ठिर ल्ल् 8-63 श्राद्धकाले नु यो विप्रः कीर्तयोत्पितृसंनिधौ l पितरस्तृप्तिमेष्यन्ति सोऽपि पापैः प्रमुच्यते ल्ल् 8-64 वैशंपायन उवाच इदं रहस्यं परमं पवित्रं यः श्रावय्द्ब्रह्मसभासु विद्वान् l ज्ञातैरपि ज्ञानकृतैरघौघैः सद्यो विमुक्तः suralokameti ll 8-65 November 27,2008