HarivaMsha, edited by P. L.~ Vaidya, Volume II, Appendices, published by BORI, Pune (1971). Section 28A (pages 209-212) itanslated by A. Harindranath, harindranath_a @ yahoo.com Proof read by A. Purushothaman, purushothaman_avatoth @ yahoo.com नरकसत्यभामायुद्धम् शरैरनेकसाहस्रैर्जघान पुरुषोत्तमम् ॥ 28A-1 पुनः सप्ततिसाहस्रैर्बाणैर्निशितकोमलैः । गरुडं पोथयामास शराणां च परः शतैः । नाराचानां सहस्रेण विव्याध यदुनन्दनम् ॥ 28A-2 किंचिदार्तमना विष्णुर्हृष्टोऽयम् दानवोत्तमः । इति संचिन्त्य मनसा शरैर् विव्याध पञ्चभिः । अष्टाभिर्दानवं विष्णुर्नवभिश्च शितैः शरैः ॥ 28A-3 दानवोऽपि महाराज विव्याध निशितैः शरैः । वासुदेवं महाराज सर्वलोकगुरुं हरिम् ॥ 28A-4 षड्भिर्विव्याध नाराचैर्दानवं देवकीसुतः । दानवोऽपि जगन्नाथं शरैर्विव्याध सप्तभिः ॥ 28A-5 तौ तु युद्धं महाघोरं चक्रतुर्युद्धलालसौ । यथा देवासुरे युद्धे पुरा शंबरवासवौ । यथा युद्धं महाघोरं रामरावण्योर्भुवि ॥ 28A-6 ततः क्रुद्धो हृषीकेशः शरेण नतपर्वणा । ध्वजं विव्याध राजेन्द्र नरकस्य दुरात्मनः ॥ 28A-7 तमन्तरे शरै राजन्विव्याध युधिः दानवः । विव्याध गरुडं राजन् नाराचेन महामतिः ॥ 28A-8 विव्यधे गरुडस्तस्य नाराचेन समाहतः । सुश्राव रुधिरं घोरं वासुदेवस्य पश्यतः । पक्षे समाहतः पक्षी चचाल च पुनः पुनः ॥ 28A-9 ततो रोषसमाविष्टो GarudaH पक्षिपुंगवः । पक्षेण पक्षिणाम् श्रेष्टः पोथयामस दानवम् ॥ 28A-10 आहत्य सहसा भूय आजघ्ने दृढमुष्टिना । ततश्चचाल नरको नरकेणेव किल्बिषी ॥ 28A-11 ततः सज्यं धनुः कृत्वा व्याविध्य च पुनः पुनः । दीर्घेण निशितेनाजौ नाराचेन महाबलः । आकर्णपूर्णमाकृष्य जघान हरिमीश्वरम् ॥ 28A-12 नाराचः स च राजेन्द्र ललाटे प्रापतत्तदा । चचाल च जगन्नाथस्तोत्रार्दित इव द्विपः ॥ 28A-13 विसंज्ञश्च ततो भूत्वा रथोपस्थ उपाविशत् ॥ 28A-14 सत्यभामा च तं दृष्ट्वा वासुदेवं तथागतं । चामरैर्वीजयामास पक्षाभ्यां पक्षिपुंगवः ॥ 28A-15 आश्वस्तोऽथ हृषीकेशः संज्ञां प्राप्य च केशवः । धनुस्तस्यै ततो दत्वा शार्ङ्गं भारसहं रणे । युद्ध्वस्व नरकं देवी श्रान्तोऽस्मि युधि पीडितः ॥ 28A-16 एवमुक्त्वा तदा देवी सत्या सत्यवतां वरा । तदा युद्धं समारेभे नरकेण दुरात्मना ॥ 28A-17 नाराचैरर्धचन्द्रैश्च भल्लैः सुनिशितैरपि । जघान दानवं सत्या महिषी शार्ङ्गधन्वनः । बबाध दानवं सत्या सत्यं सत्येतरं यथा ॥ 28A-18 युध्यन्तीं तां तथा दृष्ट्वा नरको दानवोत्तमः । स्तनमध्येऽथ तस्यास्तु समाजघ्ने शरोत्तमैः । बाह्वन्तरे तथा षट्भिः पार्श्वे सप्तभिराशुगैः ॥ 28A-19 सत्यभामा ततः क्रुद्ध्वा बाणेन निशितेन च । धनुश्चिच्छेद तस्यापि नरकस्य दुरात्मनः ॥ 28A-20 ध्वजं छत्रं तथा यष्टिं रथमश्वांस्तथैव च । एतान्द्विधाकरोत्सर्वान्सत्यभामा बलान्विता ॥ 28A-21 पुनरन्यन्महच्छापमाददे दानवोत्तमः । तच्चापि चिच्छिदे चापं महिषी शार्ङ्गधन्वनः । पुनरन्यत्समादत्ते द्विधा तच्चापि साकरोत् ॥ 28A-22 ततः सः दानवः क्रुद्धो गदां सुनिशितां तदा । आदाय प्राहिणोस्तस्यै वासुदेवस्य पश्यतः ॥ 28A-23 तामापतन्तीं संप्रेक्ष्य तिलशः साकरोत्तदा । ततः शक्तिं समादाय तस्यै दातुं प्रचक्रमे ॥ 28A-24 सत्यभामाथ सा देवी केशवप्राणवल्लभा । तां चापि तिलशः कृत्वा सस्वरं प्राजहास च ॥ 28A-25 ततः परिघमादाय व्याविध्य नरकस्तदा । प्राहिणोच्च तदा तस्यै सान्तरे निजघान ह । शरैश्च निशितै राजन् सत्या विव्याध दानवं ॥ 28A-26 तुष्टुवुश्च तदा सत्यां केशवप्राणवल्लभां । दिवि स्थिता देवगणा ऋषयश्च तथामलाः ॥ 28A-27 सारथेश्च शिरः कायाच्छरेण निरकृन्तत । शक्तिर्भगवतो देवी वासुदेवस्य धीमतः ॥ 28A-28 तत्र प्रीतो महाविष्णुः परिष्वज्य च तां विभुः । श्रमांभश्चापि तस्यास्तु मार्जयामास केशवः ॥ 28A-29 तस्यास्तु कण्ठाभरणं ददौ प्रीतो जनार्दनः । न दत्तमथ रुक्मिण्या दत्तं तस्या महात्मना । महार्घं लोकविख्यातं हृतं बलिमखे तदा ॥ 28A-30 सत्यभामा तदादाय भूष्णं लोकविश्रुत{m} | बध्वा कण्ठे तदा देवी रराज बहुशः शुभा ॥ 28A-31 असकृद्याचमानापि विहारे शयने तदा । न हि लब्धवती पूर्वं तथा लब्धं जनार्दनात् ॥ 28A-32 स्थीयतां सांप्रतं देवि श्रमार्तासि वरानने । इत्युक्त्वा धनुरादाय युयुधे दानवं रणे ॥ 28A-33 नरको रथमारुह्य सध्वजं सपताकिनं । आदाय परमं चापं बाणैर् विव्याध चाष्टभिः ॥ 28A-34 स वासुदेवमाविध्य सत्यां च दशभिः शरैः । गरुडं पञ्चविंशात्या वासुदेवं च सप्तभिः ॥ 28A-35 अथो जगत्पतिर्देवः क्रुद्धः संप्रति दानवे । आदाय निशितं बाणं धनुश्चिच्छेद तस्य हि । रथं च सारथिं चापि जघान यदुनन्दनः ॥ 28A-36 ततः क्रुद्धो रथात्तस्मादाप्लुत्य नरकस्तदा । गदामादाय गोविन्दं जघानाविध्य वक्षसि । गरुडं पोथयामास तलेन नरकस्तदा ॥ 28A-37 पुनः परिघमादाय वासुदेवं समभ्ययात् । तदन्तरेऽथ कृष्णेन ध्विधाभूतमभज्यत ॥ 28A-38 ततः शिलाः समादाय प्राहिणोद्यदुनन्दनं । ताश्च सर्वाः समाजघ्ने शरैः शार्ङ्गविनिःसृतैः ॥ 28A-39 शैलैर्वृक्षैस्तथा पाशैर्गदापैर्घपट्टसैः । भिण्डिपालैस्तदा खड्गैः परशुप्रासतोमरैः ॥ 28A-40 तद्युद्धमभवद्घोरं नरके दानवेश्वरे ॥ 28A-41 अथ रोष विरूपाक्षः केषवः केशिसूदनः । हन्तुमैच्छज्जगन्नाथो नरकं दानवेश्वरम् ॥ 28A-42 आयुधं लोकविख्यातं देवर्षिगणपूजितम् । दैत्यशोणितदिग्धाङ्गं दैत्यासृक्पानलालसम् ॥ 28A-43 आदाय निशितं चक्रं दैत्यचक्रविनाशनम् । नरकं साधुविद्विष्टं द्विष्टं मुनिगणैः सदा । प्रदीप्तचक्रं चक्रेण क्षिप्तेण निशितेन च ॥ 28A-44 नरकस्य महाबाहुर्हृदयं लोकपूजितः । द्विधा चिच्छेद लोकेशः सर्वलोक्स्य पश्यतः ॥ 28A-45