HarivaMsha, edited by P. L.~ Vaidya, Volume II, Appendices, published  by BORI, Pune (1971). 
Section 28A (pages 209-212) 

itanslated by A. Harindranath, harindranath_a @ yahoo.com
Proof read by A. Purushothaman, purushothaman_avatoth @ yahoo.com

नरकसत्यभामायुद्धम् 

शरैरनेकसाहस्रैर्जघान पुरुषोत्तमम् ॥ 28A-1
पुनः सप्ततिसाहस्रैर्बाणैर्निशितकोमलैः ।
गरुडं पोथयामास शराणां च परः शतैः ।
नाराचानां सहस्रेण विव्याध यदुनन्दनम् ॥ 28A-2
किंचिदार्तमना विष्णुर्हृष्टोऽयम् दानवोत्तमः ।      
इति संचिन्त्य मनसा शरैर् विव्याध पञ्चभिः ।
अष्टाभिर्दानवं विष्णुर्नवभिश्च शितैः शरैः ॥ 28A-3
दानवोऽपि महाराज विव्याध निशितैः शरैः ।
वासुदेवं महाराज सर्वलोकगुरुं हरिम् ॥ 28A-4
षड्भिर्विव्याध नाराचैर्दानवं देवकीसुतः ।  
दानवोऽपि जगन्नाथं शरैर्विव्याध सप्तभिः ॥ 28A-5 
तौ तु युद्धं महाघोरं चक्रतुर्युद्धलालसौ ।
यथा देवासुरे युद्धे पुरा शंबरवासवौ  |
यथा युद्धं महाघोरं  रामरावण्योर्भुवि ॥ 28A-6
ततः क्रुद्धो हृषीकेशः शरेण नतपर्वणा । 
ध्वजं विव्याध राजेन्द्र नरकस्य दुरात्मनः ॥ 28A-7
तमन्तरे शरै राजन्विव्याध युधिः दानवः ।
विव्याध गरुडं राजन् नाराचेन महामतिः ॥ 28A-8
विव्यधे गरुडस्तस्य नाराचेन समाहतः ।
सुश्राव रुधिरं घोरं वासुदेवस्य पश्यतः ।
पक्षे समाहतः पक्षी चचाल च पुनः पुनः ॥ 28A-9
ततो रोषसमाविष्टो GarudaH पक्षिपुंगवः ।
पक्षेण पक्षिणाम् श्रेष्टः  पोथयामस दानवम् ॥ 28A-10
आहत्य सहसा भूय  आजघ्ने दृढमुष्टिना ।
ततश्चचाल नरको नरकेणेव किल्बिषी ॥ 28A-11
ततः सज्यं धनुः कृत्वा व्याविध्य च पुनः पुनः । 
दीर्घेण निशितेनाजौ नाराचेन महाबलः ।
आकर्णपूर्णमाकृष्य जघान हरिमीश्वरम् ॥ 28A-12
नाराचः स च राजेन्द्र ललाटे प्रापतत्तदा ।
चचाल च जगन्नाथस्तोत्रार्दित इव द्विपः ॥ 28A-13 
विसंज्ञश्च ततो भूत्वा रथोपस्थ उपाविशत् ॥ 28A-14
सत्यभामा च तं दृष्ट्वा वासुदेवं तथागतं ।
चामरैर्वीजयामास  पक्षाभ्यां पक्षिपुंगवः ॥ 28A-15
आश्वस्तोऽथ हृषीकेशः संज्ञां प्राप्य च केशवः । 
धनुस्तस्यै ततो दत्वा शार्ङ्गं भारसहं रणे ।   
युद्ध्वस्व नरकं देवी श्रान्तोऽस्मि युधि पीडितः ॥ 28A-16
एवमुक्त्वा तदा देवी सत्या सत्यवतां वरा ।
तदा युद्धं समारेभे नरकेण दुरात्मना ॥ 28A-17
नाराचैरर्धचन्द्रैश्च भल्लैः सुनिशितैरपि ।
जघान दानवं सत्या  महिषी शार्ङ्गधन्वनः । 
बबाध दानवं सत्या सत्यं सत्येतरं यथा ॥ 28A-18
युध्यन्तीं तां तथा दृष्ट्वा नरको दानवोत्तमः ।
स्तनमध्येऽथ तस्यास्तु समाजघ्ने शरोत्तमैः ।
बाह्वन्तरे तथा षट्भिः पार्श्वे सप्तभिराशुगैः ॥ 28A-19
सत्यभामा ततः क्रुद्ध्वा बाणेन निशितेन च ।
धनुश्चिच्छेद तस्यापि नरकस्य दुरात्मनः ॥ 28A-20
ध्वजं छत्रं तथा यष्टिं रथमश्वांस्तथैव च ।
एतान्द्विधाकरोत्सर्वान्सत्यभामा बलान्विता ॥ 28A-21
पुनरन्यन्महच्छापमाददे दानवोत्तमः ।
तच्चापि चिच्छिदे चापं महिषी शार्ङ्गधन्वनः । 
पुनरन्यत्समादत्ते द्विधा तच्चापि साकरोत् ॥ 28A-22
ततः सः दानवः क्रुद्धो  गदां सुनिशितां तदा । 
आदाय प्राहिणोस्तस्यै वासुदेवस्य पश्यतः ॥ 28A-23
तामापतन्तीं संप्रेक्ष्य तिलशः साकरोत्तदा । 
ततः शक्तिं समादाय तस्यै दातुं प्रचक्रमे ॥ 28A-24
सत्यभामाथ सा देवी केशवप्राणवल्लभा ।
तां चापि तिलशः कृत्वा सस्वरं प्राजहास च ॥ 28A-25
ततः परिघमादाय व्याविध्य नरकस्तदा ।
प्राहिणोच्च तदा तस्यै सान्तरे निजघान ह ।
शरैश्च निशितै राजन्  सत्या विव्याध दानवं ॥ 28A-26
तुष्टुवुश्च  तदा सत्यां केशवप्राणवल्लभां ।
दिवि स्थिता देवगणा ऋषयश्च तथामलाः ॥ 28A-27
सारथेश्च शिरः कायाच्छरेण निरकृन्तत ।
शक्तिर्भगवतो देवी वासुदेवस्य धीमतः ॥ 28A-28
तत्र प्रीतो महाविष्णुः परिष्वज्य च तां विभुः ।  
श्रमांभश्चापि तस्यास्तु मार्जयामास केशवः ॥ 28A-29
तस्यास्तु कण्ठाभरणं ददौ प्रीतो जनार्दनः ।
न दत्तमथ रुक्मिण्या दत्तं तस्या महात्मना ।
महार्घं लोकविख्यातं हृतं बलिमखे तदा ॥ 28A-30
सत्यभामा तदादाय भूष्णं लोकविश्रुत{m} |  
बध्वा कण्ठे तदा देवी रराज बहुशः शुभा ॥ 28A-31
असकृद्याचमानापि  विहारे शयने तदा ।
न हि लब्धवती पूर्वं तथा लब्धं जनार्दनात् ॥ 28A-32
स्थीयतां सांप्रतं देवि श्रमार्तासि वरानने ।
इत्युक्त्वा धनुरादाय  युयुधे दानवं रणे ॥ 28A-33
नरको रथमारुह्य सध्वजं सपताकिनं ।
आदाय परमं चापं बाणैर् विव्याध चाष्टभिः ॥ 28A-34 
स वासुदेवमाविध्य सत्यां च दशभिः शरैः ।
गरुडं पञ्चविंशात्या वासुदेवं च सप्तभिः ॥ 28A-35 
अथो जगत्पतिर्देवः क्रुद्धः संप्रति दानवे ।
आदाय निशितं बाणं धनुश्चिच्छेद तस्य हि ।
रथं च सारथिं चापि जघान यदुनन्दनः ॥ 28A-36
ततः क्रुद्धो रथात्तस्मादाप्लुत्य नरकस्तदा ।
गदामादाय गोविन्दं जघानाविध्य वक्षसि ।
गरुडं पोथयामास तलेन नरकस्तदा ॥ 28A-37
पुनः परिघमादाय वासुदेवं समभ्ययात् । 
तदन्तरेऽथ कृष्णेन  ध्विधाभूतमभज्यत ॥ 28A-38 
ततः शिलाः समादाय प्राहिणोद्यदुनन्दनं ।
ताश्च सर्वाः समाजघ्ने  शरैः शार्ङ्गविनिःसृतैः ॥ 28A-39
शैलैर्वृक्षैस्तथा पाशैर्गदापैर्घपट्टसैः ।
भिण्डिपालैस्तदा खड्गैः परशुप्रासतोमरैः ॥ 28A-40
तद्युद्धमभवद्घोरं नरके दानवेश्वरे ॥ 28A-41
अथ रोष विरूपाक्षः केषवः केशिसूदनः ।
हन्तुमैच्छज्जगन्नाथो नरकं दानवेश्वरम् ॥ 28A-42
आयुधं लोकविख्यातं देवर्षिगणपूजितम् । 
दैत्यशोणितदिग्धाङ्गं दैत्यासृक्पानलालसम् ॥ 28A-43
आदाय निशितं चक्रं दैत्यचक्रविनाशनम् ।
नरकं साधुविद्विष्टं द्विष्टं मुनिगणैः सदा ।
प्रदीप्तचक्रं चक्रेण क्षिप्तेण निशितेन च ॥ 28A-44
नरकस्य महाबाहुर्हृदयं लोकपूजितः । 
द्विधा चिच्छेद लोकेशः सर्वलोक्स्य पश्यतः ॥ 28A-45