##Harivamsha Maha Puranam - Part 2-Vishnu Parva Chapter 101- Krishna's valour lauded itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 15, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथैकोत्तरशततामोऽध्यायः कृष्णपराक्रमवर्णनम् श्रीकृष्ण उवाच भवतां पुण्यकीर्तीनां तपोबलसमादिभिः । अपध्यानाच्च पापात्मा भौमः स नरको हतः ॥2-101-1 मोक्षितं बन्धनाद्गुप्तं कन्यान्तःपुरमुत्तमम् । मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम् ॥2-101-2 अयं धनौघः sumahAnki~NkarairAhR^to मम । ईशा भव्न्तो द्रव्यस्य तानुक्त्वा विरराम ह ॥2-101-3 तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः । जहसुर्हृष्टरोमाणः पूजयन्तो जनार्दनम् ॥2-101-4 ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः । नैतत्च्चित्रं महाबाहो त्वयि देवकिनन्दने ॥2-101-5 यत्कृत्वा दुष्करं कर्म देवैरपि दुरासदम् । लालयेः स्वजनान्भोगै रत्नैश्च स्वयमर्जितैः ॥2-101-6 ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः । प्रीयमाणाः समाजग्मुर्वासुदेवदिदृक्षया ॥ 2-101-7 देवकी सप्तमा देव्यो रोहिणी च शुभानना । ददृशुः कृष्णमासीनं रामं चैव महाभुजम् ॥2-101-8 तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च । अभिवादयतां देवीं देवकीं रामकेशवौ ॥2-101-9 सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽम्बिका । अदितिर्देवमातेव मित्रेण वरुणेन च ॥2-101-10 ततः प्राप्ता नराग्र्यौ तु तस्याः सा दुहिता तदा । एकानंशेति यामाहुर्नरा वै कामरूपिणीम् ॥2-101-11 तथा क्षणमुहूर्ताभ्यां यथा जज्ञे सुरेश्वरः । यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥2-101-12 सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता । पुत्रवत्पाल्यमाना वै वासुदेवाज्ञया तदा ॥2-101-13 एकानंशेति यामाहुरुत्पन्नां मानवा भुवि । योगकन्यां दुराधर्षां रक्षार्थं केशवस्य ह ॥2-101-14 यां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः । देववद्दिव्यपुरुषः कृष्णः संरक्षितो यथा ॥2-101-15 तां च तत्रोपसङ्गम्य प्रियामिव सखीं स्वसाम् । दक्षिणेन कराग्रेण परिजग्राह माधवः ॥2-101-16 तथैव रामोऽतिबलः संपरिष्वज्य भाविनीम् । मूर्ध्न्युपाघ्राय सव्येन प्रतिजग्राह पाणिना ॥2-101-17 ददृशुस्ताः स्त्रियो मध्ये भगिनीं रामकृष्णयोः । रुक्मपद्मव्यग्रकरां स्त्रियं पद्मालयामिव ॥2-101-18 तथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः । अवकीर्य च लाजैस्ताः स्त्रियो जग्मुर्यथालयम् ॥2-101-19 ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् । उपोपविविशुः प्रीताः प्रशंसन्तोऽध्भुतं कृतम् ॥2-101-20 पूज्यमानो महाबाहुः पौराणां रतिवर्धनः । विरराज महाकीर्तिर्देवैरिव स तैः सह ॥2-101-21 समासीनेषु सर्वेषु यादवेषु जनार्दनम् । नियोगात्त्रिदशेन्द्रस्य नारदोऽभ्यागमत्सभाम् ॥2-101-22 सोऽथ संपूजितः पूज्यः शूरैस्तैर्यदुपुङ्गवैः । करं संस्पॄश्य स हरेर्विवेश परमासने ॥2-101-23 सुखोपविष्टस्तान्वृष्णीनुपविष्टानुवाच ह । संप्राप्तं शक्रवचनाज्जानीध्वं मां नरर्षभाः ॥2-101-24 शृणुध्वं राजशार्दूलाः कृष्णस्यास्य पराक्रमम् । यानि कर्माणि कृतवान्बाल्यात्प्रभृति केशवः ॥2-101-25 उग्रसेनसुतः कंसः सर्वान्निर्मथ्य यादवान् । राज्यं जग्राह दुर्बुद्धिर्बद्ध्वा पितरमाहुकम् ॥2-101-26 समाश्रित्य जरासंधं श्वशुरम् कुलपांसनः । भोजवृष्ण्यन्धकान्सर्वानवमन्यत दुर्मतिः ॥2-101-27 ज्ञातिकार्यं चिकीर्षुस्तु वसुदेवः प्रतापवान् । उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत ॥2-101-28 स गोपैः सह धर्मात्मा मथुरोपवने स्थितः । अत्यद्भुतानि कर्माणि कृतवान्मधुसूदनः ॥2-101-29 प्रत्यक्षं शूरसेनानां श्रयते महदद्भुतम् । उत्तानेन शयानेन शकटान्तरचारिणा ॥2-101-30 राक्षसी निहता रौद्रा शकुनीवेषधारिणी । पूतना नाम घोरा सा महाकाया महाबला ॥2-101-31 विषदिग्धं स्तनं रौद्रं प्रयच्छन्ती जनार्दने । ददृशुर्निहतां तां ते राक्षसीं वनगोचराः ॥2-101-32 पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः । अत्यद्भुतमिदं चासीद्यच्छिशुः पुरुषोत्तमः ॥ 2-101-33 पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् । दाम्ना चोलूखले बद्धो विप्रकुर्वन्कुमारकम् ॥2-101-34 बभञ्जार्जुनवृक्षौ द्वौ ख्यातो दामोदरस्तदा । कालियश्च महानागो दुराधर्षो महाबलः ॥2-101-35 क्रीडता वासुदेवेन निर्जितो यमुनाह्रदे । अक्रूरस्य समक्षं च यन्नागभवने विभुः ॥2-101-36 पूज्यमानं तदा नागैर्दिव्यं वपुरधारयत् । शीतवातार्दिता गाश्च दृष्ट्वा कृष्णेन धीमता ॥2-101-37 धृतो गोवर्धनः शैलः सप्तरात्रं महात्मनः । शिशुना वासुदेवेन गवां त्राणार्थमिच्छताम् ॥2-101-38 तथोक्षदुष्टोऽतिबलो महाकायो नराण्तकृत् । गोपतिर्वासुदेवेन हतोऽरिष्टो महासुरः ॥2-101-39 धेनुकः स महाकायो दानवः सुमहाबलः । निहतो वासुदेवेन गवां त्राणाय दुर्मतिः ॥2-101-40 सुनामानममित्रघ्नः सर्वसैन्यपुरस्कृतम् । वृकैर्विद्रावयामास गृहीतं समुपस्थितम् ॥2-101-41 रौहिणेयेन सङ्गम्य वने विचरता पुनः । गोपवेषधरेणैव कंसस्य भयमाहितम् ॥2-101-42 तथा व्रजगतः शौरिर्दृष्ट्वा युद्धबलं हयम् । प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः ॥2-101-43 प्रलम्बश्च महाबाहो रौहिणेयेन धीमता । दानवो मुष्टिनैकेन कंसामात्यो निपातितः ॥2-101-44 एतौ हि वसुदेवस्य पुत्रौ सुरसुतोपमौ । ववृधाते महावीर्यौ ब्रह्मगार्ग्येण संस्कृतौ ॥2-101-45 जन्मप्रभृति चाप्येतौ गार्ग्येण परमर्षिणा । याथातथ्येन विज्ञाप्य सम्स्कारं प्रतिपादितौ ॥2-101-46 यदा त्विमौ नरश्रेष्ठौ स्थितौ यौवनसंमुखे । सिंहशावाविवोदीर्णौ मत्तौ हैमवतौ यथा ॥2-101-47 ततो मनांसि गोपीनां हरमाणौ महाबलौ । आस्तां गोष्ठवरौ वीरौ देवपुत्रोपमद्युती ॥2-101-48 एतौ जये वा युद्धे वा क्रीडासु विविधासु च । नन्दगोपस्य गोपाला न शेकुः प्रसमीक्षितुम् ॥2-101-49 व्यूढोरस्कौ महाबाहू शालस्कन्धाविवोद्गतौ । श्रुत्वासौ व्यथितः कंसो मन्त्रिभिः सहितोऽभवत् ॥2-101-50 नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ । निजग्राह ततः क्रोधाद्वसुदेवं सबान्धवम् ॥2-101-51 सहोग्रसेनेन तदा चोरवद्गाढबन्धनम् । कालं महान्तमसुवत्कृच्छ्रमानकदुन्दुभिः ॥2-101-52 कंसस्तु पितरं बद्ध्वा शूरसेनाञ्शशास ह । जरासंधं समाश्रित्य तथैवाह्वृतिभीष्मकौ ॥2-101-53 कस्यचित्त्वथ कालस्य मथुराया महोत्सवम् । पिनाकिनं समुद्द्दिश्य चक्रे कंसो नराधिपः ॥2-101-54 तत्र मल्लाः समाजग्मुर्नानादेश्या विशांपते । नर्तना गायनाश्चैव कुशला नृत्यकर्मसु ॥2-101-55 ततः कंसो महातेजा रङ्गवाटं महाधनम् । कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः ॥2-101-56 तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः । समाकीर्णानि दृश्यन्ते ज्योतींषि गगने यथा ॥2-101-57 भोजराजः श्रिया जुष्टं रङ्गवाटं महर्धिमत् । आरुरोह ततः कंसो विमानं सुकृती यथा ॥2-101-58 रङ्गवाटे गजं मत्तं प्रभूतायुधकल्पितम् । शूरैरधिष्ठितः कंसः स्थापयामास वीर्यवान् ॥2-101-59 यदा हि स महातेजा रामकृष्णौ समागतौ । शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव ॥2-101-60 तदाप्रभृति यत्नोऽभूद्रक्षां प्रति नराधिप । न च शिश्ये सुखं रात्रौ रामकृष्न्णौ विचिन्तयन् ॥2-101-61 श्रुत्वा तु रामः कृष्णश्च तं समाजमनुत्तमम् । उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा ॥2-101-62 ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ । हव्ता कुवलयापीडं ससादिनमरिन्दमौ । अवमृद्य दुराधर्षौ रङ्गं विविशतुस्तदा ॥2-101-63 चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च । औग्रसेनिः सुदुष्टात्मा सानुजो विनिपातितः ॥2-101-64 यत्कृतं यदुसिंहेन देवैरपि सुदुष्करम् । कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान् ॥2-101-65 यदि नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः । तदिदं प्रापितं वित्तं शौरिणा भवतां कृते ॥2-101-66 एतेन मुरुमाक्रम्य दैत्यं पञ्चजनं तथा । निष्क्रम्य शैलसङ्घातान्निसुन्दः सगणो हतः ॥2-101-67 नरकश्च हतो भौमः कुण्डले चाहृते शुभे । प्राप्तं च दिवि देवेषु केशवेन महद्यशः ॥2-101-68 वीतशोकभयाबाधाः क्रिष्णबाहुबलाश्रयाः । यजध्वं विविधैर्यज्ञैर्यादवा वीतमत्सराः ॥2-101-69 देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता । प्रियमावेदयाम्येष भवतां भद्रमस्तु वः ॥2-101-70 यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः । भवतामस्मि यूयं च मम युष्मास्वहं स्थितः ॥2-101-71 इति संबोधयन्कृष्नमब्रवीत्पाकशासनः । स मां प्रैक्षीत्सुरश्रेष्ठः प्रीतस्तुष्टास्तथा वयम् ॥2-101-72 यत्र धीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सन्नतिः । सन्नतिर्धीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥2-101-73 इतिश्रीमहाभारते खिलेषु हरिवंशे विष्नुपर्वणि नारदवाक्यं नामैकोत्तरशततमोऽध्यायः