##Harivamsha Maha Puranam - Part 2-Vishnu Parva
Chapter 101- Krishna's valour lauded
itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
January 15,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
       अथैकोत्तरशततामोऽध्यायः 
        कृष्णपराक्रमवर्णनम्

श्रीकृष्ण उवाच 
भवतां पुण्यकीर्तीनां तपोबलसमादिभिः ।
अपध्यानाच्च पापात्मा भौमः स नरको हतः ॥2-101-1
मोक्षितं बन्धनाद्गुप्तं कन्यान्तःपुरमुत्तमम् ।
मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम् ॥2-101-2
अयं धनौघः sumahAnki~NkarairAhR^to मम |
ईशा भव्न्तो द्रव्यस्य तानुक्त्वा विरराम ह ॥2-101-3
तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः ।
जहसुर्हृष्टरोमाणः पूजयन्तो जनार्दनम् ॥2-101-4
ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः । 
नैतत्च्चित्रं महाबाहो त्वयि देवकिनन्दने ॥2-101-5
यत्कृत्वा दुष्करं कर्म देवैरपि दुरासदम् ।
लालयेः स्वजनान्भोगै रत्नैश्च स्वयमर्जितैः ॥2-101-6
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।
प्रीयमाणाः समाजग्मुर्वासुदेवदिदृक्षया ॥ 2-101-7            
देवकी सप्तमा देव्यो रोहिणी च शुभानना ।
ददृशुः कृष्णमासीनं रामं चैव महाभुजम् ॥2-101-8
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।
अभिवादयतां देवीं देवकीं रामकेशवौ ॥2-101-9
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽम्बिका ।
अदितिर्देवमातेव मित्रेण वरुणेन च ॥2-101-10
ततः प्राप्ता नराग्र्यौ तु तस्याः सा दुहिता तदा ।
एकानंशेति यामाहुर्नरा वै कामरूपिणीम् ॥2-101-11
तथा क्षणमुहूर्ताभ्यां यथा जज्ञे सुरेश्वरः ।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥2-101-12
सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता ।
पुत्रवत्पाल्यमाना वै वासुदेवाज्ञया तदा ॥2-101-13
एकानंशेति यामाहुरुत्पन्नां मानवा भुवि ।
योगकन्यां दुराधर्षां रक्षार्थं केशवस्य ह ॥2-101-14
यां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद्दिव्यपुरुषः  कृष्णः संरक्षितो यथा ॥2-101-15
तां च तत्रोपसङ्गम्य प्रियामिव सखीं स्वसाम् ।
दक्षिणेन कराग्रेण परिजग्राह माधवः ॥2-101-16
तथैव रामोऽतिबलः संपरिष्वज्य भाविनीम् ।
मूर्ध्न्युपाघ्राय सव्येन प्रतिजग्राह पाणिना  ॥2-101-17
ददृशुस्ताः स्त्रियो मध्ये भगिनीं रामकृष्णयोः ।
रुक्मपद्मव्यग्रकरां स्त्रियं पद्मालयामिव ॥2-101-18
तथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः ।
अवकीर्य च लाजैस्ताः स्त्रियो जग्मुर्यथालयम् ॥2-101-19
ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् । 
उपोपविविशुः प्रीताः प्रशंसन्तोऽध्भुतं कृतम् ॥2-101-20
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।
विरराज महाकीर्तिर्देवैरिव स तैः सह ॥2-101-21
समासीनेषु सर्वेषु यादवेषु जनार्दनम् ।
नियोगात्त्रिदशेन्द्रस्य नारदोऽभ्यागमत्सभाम् ॥2-101-22
सोऽथ संपूजितः पूज्यः शूरैस्तैर्यदुपुङ्गवैः ।
करं संस्पॄश्य स हरेर्विवेश परमासने ॥2-101-23
सुखोपविष्टस्तान्वृष्णीनुपविष्टानुवाच ह ।
संप्राप्तं शक्रवचनाज्जानीध्वं मां नरर्षभाः ॥2-101-24
शृणुध्वं राजशार्दूलाः कृष्णस्यास्य  पराक्रमम् ।
यानि कर्माणि कृतवान्बाल्यात्प्रभृति केशवः ॥2-101-25
उग्रसेनसुतः कंसः सर्वान्निर्मथ्य यादवान् ।
राज्यं जग्राह दुर्बुद्धिर्बद्ध्वा पितरमाहुकम् ॥2-101-26
समाश्रित्य जरासंधं श्वशुरम् कुलपांसनः ।
भोजवृष्ण्यन्धकान्सर्वानवमन्यत दुर्मतिः ॥2-101-27
ज्ञातिकार्यं चिकीर्षुस्तु वसुदेवः प्रतापवान् ।
उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत ॥2-101-28
स गोपैः सह धर्मात्मा मथुरोपवने स्थितः ।
अत्यद्भुतानि कर्माणि कृतवान्मधुसूदनः ॥2-101-29
प्रत्यक्षं शूरसेनानां श्रयते महदद्भुतम् ।
उत्तानेन शयानेन शकटान्तरचारिणा ॥2-101-30
राक्षसी निहता रौद्रा शकुनीवेषधारिणी ।
पूतना नाम घोरा सा महाकाया महाबला ॥2-101-31
विषदिग्धं स्तनं रौद्रं प्रयच्छन्ती जनार्दने ।
ददृशुर्निहतां तां ते राक्षसीं वनगोचराः ॥2-101-32
पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ।
अत्यद्भुतमिदं चासीद्यच्छिशुः पुरुषोत्तमः ॥ 2-101-33
पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् ।
दाम्ना चोलूखले बद्धो विप्रकुर्वन्कुमारकम् ॥2-101-34
बभञ्जार्जुनवृक्षौ द्वौ ख्यातो दामोदरस्तदा ।
कालियश्च महानागो दुराधर्षो महाबलः ॥2-101-35
क्रीडता वासुदेवेन निर्जितो यमुनाह्रदे ।
अक्रूरस्य समक्षं च यन्नागभवने विभुः ॥2-101-36
पूज्यमानं तदा नागैर्दिव्यं वपुरधारयत् ।
शीतवातार्दिता गाश्च दृष्ट्वा कृष्णेन धीमता ॥2-101-37
धृतो गोवर्धनः शैलः सप्तरात्रं महात्मनः ।
शिशुना वासुदेवेन गवां त्राणार्थमिच्छताम् ॥2-101-38  
तथोक्षदुष्टोऽतिबलो महाकायो नराण्तकृत् ।
गोपतिर्वासुदेवेन हतोऽरिष्टो महासुरः ॥2-101-39
धेनुकः स महाकायो दानवः सुमहाबलः ।
निहतो वासुदेवेन गवां त्राणाय दुर्मतिः ॥2-101-40
सुनामानममित्रघ्नः सर्वसैन्यपुरस्कृतम् ।
वृकैर्विद्रावयामास गृहीतं समुपस्थितम् ॥2-101-41
रौहिणेयेन सङ्गम्य वने विचरता पुनः ।
गोपवेषधरेणैव कंसस्य भयमाहितम् ॥2-101-42
तथा व्रजगतः शौरिर्दृष्ट्वा युद्धबलं हयम् ।
प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः ॥2-101-43
प्रलम्बश्च महाबाहो रौहिणेयेन धीमता ।
दानवो मुष्टिनैकेन कंसामात्यो निपातितः ॥2-101-44
etau hi vasudevasya putrau surasutopamau |
ववृधाते महावीर्यौ ब्रह्मगार्ग्येण संस्कृतौ ॥2-101-45 
जन्मप्रभृति चाप्येतौ गार्ग्येण परमर्षिणा ।
याथातथ्येन विज्ञाप्य सम्स्कारं प्रतिपादितौ ॥2-101-46
यदा त्विमौ नरश्रेष्ठौ स्थितौ यौवनसंमुखे ।
सिंहशावाविवोदीर्णौ मत्तौ हैमवतौ यथा ॥2-101-47
ततो मनांसि गोपीनां हरमाणौ महाबलौ ।
आस्तां गोष्ठवरौ वीरौ देवपुत्रोपमद्युती ॥2-101-48  
एतौ जये वा युद्धे वा क्रीडासु विविधासु च ।
नन्दगोपस्य गोपाला न शेकुः प्रसमीक्षितुम् ॥2-101-49
व्यूढोरस्कौ महाबाहू शालस्कन्धाविवोद्गतौ ।
श्रुत्वासौ व्यथितः कंसो मन्त्रिभिः सहितोऽभवत् ॥2-101-50
नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ ।
निजग्राह ततः क्रोधाद्वसुदेवं सबान्धवम् ॥2-101-51
सहोग्रसेनेन तदा चोरवद्गाढबन्धनम् ।
कालं महान्तमसुवत्कृच्छ्रमानकदुन्दुभिः ॥2-101-52
कंसस्तु पितरं बद्ध्वा शूरसेनाञ्शशास ह ।
जरासंधं समाश्रित्य तथैवाह्वृतिभीष्मकौ ॥2-101-53
कस्यचित्त्वथ कालस्य मथुराया महोत्सवम् ।
पिनाकिनं समुद्द्दिश्य चक्रे कंसो नराधिपः ॥2-101-54
तत्र मल्लाः समाजग्मुर्नानादेश्या विशांपते ।
नर्तना गायनाश्चैव कुशला नृत्यकर्मसु ॥2-101-55
ततः कंसो महातेजा रङ्गवाटं महाधनम् ।
कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः ॥2-101-56
तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः ।
समाकीर्णानि दृश्यन्ते ज्योतींषि गगने यथा ॥2-101-57
भोजराजः श्रिया जुष्टं रङ्गवाटं महर्धिमत् ।
आरुरोह ततः कंसो विमानं सुकृती यथा ॥2-101-58
रङ्गवाटे गजं मत्तं प्रभूतायुधकल्पितम् ।
शूरैरधिष्ठितः कंसः स्थापयामास वीर्यवान् ॥2-101-59
यदा हि स महातेजा रामकृष्णौ समागतौ ।
शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव ॥2-101-60
तदाप्रभृति यत्नोऽभूद्रक्षां  प्रति नराधिप ।
न च शिश्ये सुखं रात्रौ रामकृष्न्णौ विचिन्तयन् ॥2-101-61
श्रुत्वा तु रामः कृष्णश्च तं समाजमनुत्तमम् ।
उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा ॥2-101-62
ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ ।
हव्ता कुवलयापीडं ससादिनमरिन्दमौ । 
अवमृद्य दुराधर्षौ रङ्गं विविशतुस्तदा ॥2-101-63
चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च ।
औग्रसेनिः सुदुष्टात्मा सानुजो विनिपातितः ॥2-101-64
यत्कृतं यदुसिंहेन  देवैरपि सुदुष्करम् ।
कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान् ॥2-101-65
यदि नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।
तदिदं प्रापितं वित्तं शौरिणा भवतां कृते ॥2-101-66
एतेन मुरुमाक्रम्य दैत्यं पञ्चजनं तथा ।
निष्क्रम्य शैलसङ्घातान्निसुन्दः सगणो हतः ॥2-101-67
नरकश्च हतो भौमः कुण्डले चाहृते शुभे ।
प्राप्तं च दिवि देवेषु केशवेन महद्यशः ॥2-101-68 
वीतशोकभयाबाधाः क्रिष्णबाहुबलाश्रयाः ।
यजध्वं विविधैर्यज्ञैर्यादवा वीतमत्सराः ॥2-101-69 
देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता ।
प्रियमावेदयाम्येष भवतां भद्रमस्तु वः ॥2-101-70
यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः ।
भवतामस्मि यूयं च मम युष्मास्वहं स्थितः ॥2-101-71
इति संबोधयन्कृष्नमब्रवीत्पाकशासनः ।
स मां प्रैक्षीत्सुरश्रेष्ठः प्रीतस्तुष्टास्तथा वयम् ॥2-101-72
यत्र धीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सन्नतिः ।
सन्नतिर्धीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥2-101-73

   इतिश्रीमहाभारते खिलेषु हरिवंशे विष्नुपर्वणि
       नारदवाक्यं नामैकोत्तरशततमोऽध्यायः