##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 102 - Narada praises Krishna itranslated by K S Ramachandran, ramachandran_ksra @ yahoo.ca January 16, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha द्व्यधिकशततमोऽध्यायः नारदवाक्ये कृष्णस्तुतिः नारद उवाच सादिता मौरवाः पाशा निसुन्दनरकौ हतौ । कृतः क्षेम्यः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥2-101-1 शौरिणा पृथिवीपालास्त्रासिताः स्पर्द्धिनो रणे । धनुषश्च निनादेन पाञ्चजन्यस्वनेन च ॥2-102-2 मेघप्रख्यै रथानीकैर्दाक्षिणात्यैः सुरक्षितम् । रुक्मिणं युधि निर्जित्य महाबलपराक्रमम् । रुक्मिणीमाजहाराशु केशवो वृष्णिपुङ्गवः ॥2-102-3 ततः पर्जन्यघोषेण रथेनादित्यवर्चसा । अवाप्य महिषीं भोज्यां शङ्खचक्रगदासिभृत् ॥2-102-4 जारूथ्यामाह्वृतिः क्राथः शिशुपालश्च निर्जितः । वक्रश्च सह सैन्येन शतधन्वाथ निर्जितः ॥2-102-5 इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् । हतः सौभपतिः श्रीमाञ्छाल्वश्च दृढधन्वना ॥2-102-6 पर्वताणां सहस्रं च चक्रेण पुरुषोत्तमः । विकीर्य पुण्डरीकाक्षो द्युमत्सेनं व्यपोथयत् ॥2-102-7 महेन्द्रशिखरे चैव निमेषान्तरचारिणौ । जघान पुरुषव्याघ्रो रावणस्याभितश्चरौ ॥2-102-8 इरावत्यां महाभोजावग्निसूर्यसमौ युधि । गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ॥2-102-9 अक्षप्रपातने चैव डिम्बो हम्सश्च दानवौ । उभौ तावपि कॄष्णेन सानुगौ विनिपातितौ ॥2-102-10 दग्धा वाराणसी चैव केशवेन महात्मना । सराष्ट्रः सानुबन्धश्च काशीनामधिपो हतः ॥2-102-11 विजित्य च यमं सङ्ख्ये शरैः सन्नतपर्वभिः । अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा ॥2-102-12 सहितः सर्वयादोभिः समरेषु महाबलः । प्राप्य लोहितकूटं च कृष्णेन वरुणो जितः ॥2-102-13 महेन्द्रभवने यातो देवैर्गुप्तो महात्मभिः । अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः ॥2-102-14 पाण्ड्यं पौण्ड्रं कलिङ्गं च मात्स्यं चैव जनार्दनः । जघान सहितान्सर्वान्वङ्गराजं तथैव च ॥2-102-15 एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् । गान्धारीमावहद्वीरो महिषीं प्रियदर्शनाम् ॥2-102-16 तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः । जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥2-102-17 द्रोणं द्रौणिं कृपं कर्णं भीष्मं चैव सुयोधनम् । चक्रानुयानैः प्रह्रवणे जिगाय पुरुषोत्तमः ॥2-102-18 बभ्रोश्च प्रियमन्विच्छञ्छङ्खचक्रगदासिभृत् । सौवीरराजस्य सुतां प्रसह्य हृतवान्प्रभुः ॥2-102-19 पर्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम् । वैणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः ॥2-102-20 अवाप्य तपसो वीर्यं बलमोजश्च माधवः । पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः ॥2-102-21 वज्राशनिगदाखड्गैस्त्रासयद्भिश्च दानवैः । यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति ॥2-102-22 अभिभूतश्च कृष्णेन सगणः सुमहाबलः । बलेः पुत्रो मह्वीर्यो बाणो द्रविणवत्तरः ॥2-102-23 पीठं तथा महाबाहुः कंसामात्यं जनार्दनः । पैठिकं चासिलोमानं निजघान महाबलः ॥2-102-24 जृम्भमैरावणं चापि विरूपं च महायशाः । जघान पुरुषव्याघ्रो दैत्यं मानुषरूपिणम् ॥2-102-25 तथा नागपतिं तोये कालीयं च महौजसम् । निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम् ॥2-102-26 सञ्जीवयामास मृतं पुत्रं सान्दीपनेस्तथा । निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः ॥2-102-27 एवमेष महाबाहुः शास्ता तेषां दुरात्मनाम् । देवांश्च ब्राह्मनांश्चैव ये द्विषन्ति सदा नृप ॥2-102-28 निहत्य नरकं भौममाहृत्य मणिकुण्डले । देवमातुर्ददौ चैव प्रीत्यर्थं वज्रपाणिनः ॥2-102-29 एवं च देवदैत्यानां सुराणां च महायशाः । भयाभयकरः कृष्णः सर्वलोककरो विभुः ॥2-102-30 संस्थाप्य धर्मान्मर्त्येषु यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः । कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते ॥2-102-31 कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः । द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति ॥2-102-32 बहुरत्नसमाकीर्णां चैत्ययूपशताङ्किताम् । द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम् ॥2-102-33 तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः । विसृष्टां वासुदेवेन सागरः प्लावयिष्यति ॥2-102-34 सुरासुरमनुष्येषु नासीन्न भविता क्वचित् । य इमामावसेत्कश्चिदन्यो वै मधुसूदनात् ॥2-102-35 एवमेष दशार्हाणां विधाय विधिमुत्तमम् । विष्णुर्नारायणः सोमः सूर्यश्च भविता स्वयम् ॥2-102-36 अप्रमेयस्त्वचिन्त्यश्च यथा कामचरो वशी । मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव ॥2-102-37 न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः । परं ह्यपरमेतस्माद्विश्वरूपान्न विद्यते ॥2-102-38 श्रुतोऽयमेव शतशस्तथा शतसहस्रशः । अन्तो हि कर्मणामस्य दृष्टपूर्वो न केनचित् ॥2-102-39 एवमेतानि कर्माणि शिशुमध्यगतस्तदा । कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान् ॥2-102-40 इत्युवाच पुरा व्यासस्तपोवीर्येण चक्षुषा । महायोगी महाबुद्धिः सर्वप्रत्यक्षदर्शिवान् ॥2-102-41 वैशम्पायन उवाच इति संस्तूय गोविन्दं महेन्द्रवचनान्मुनिः । यदुभिः पूजितः सर्वैर्नारदस्त्रिदिवं ययौ ॥2-102-42 ततस्तद्वसु गोविन्दो दिदेशान्धकवृष्णिषु । यथार्हं पुण्डरीकाक्षो विधिवन्मधुसूदनः ॥2-102-43 यादवश्च धनं प्राप्य विधिवद्भूरिदक्षिणैः । यज्ञैरिष्ट्वा महात्मानौ द्वारकामावसत्पुरीम् ॥2-102-44 इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि नारदवाक्यं नाम द्व्यधिकशततमोऽध्यायः