##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 102 - Narada praises Krishna
itranslated by K S Ramachandran, ramachandran_ksra @ yahoo.ca
January 16,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

      अथ द्व्यधिकशततमोऽध्यायः
         नारदवाक्ये कृष्णस्तुतिः

नारद उवाच
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।
कृतः क्षेम्यः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥2-101-1
शौरिणा पृथिवीपालास्त्रासिताः स्पर्द्धिनो रणे ।
धनुषश्च निनादेन पाञ्चजन्यस्वनेन च ॥2-102-2
मेघप्रख्यै रथानीकैर्दाक्षिणात्यैः सुरक्षितम् ।
रुक्मिणं युधि निर्जित्य महाबलपराक्रमम् ।
रुक्मिणीमाजहाराशु केशवो वृष्णिपुङ्गवः ॥2-102-3
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
अवाप्य महिषीं भोज्यां शङ्खचक्रगदासिभृत् ॥2-102-4
जारूथ्यामाह्वृतिः क्राथः शिशुपालश्च निर्जितः ।
वक्रश्च सह सैन्येन शतधन्वाथ निर्जितः ॥2-102-5
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।
हतः सौभपतिः श्रीमाञ्छाल्वश्च दृढधन्वना ॥2-102-6
पर्वताणां सहस्रं च चक्रेण पुरुषोत्तमः ।
विकीर्य पुण्डरीकाक्षो द्युमत्सेनं व्यपोथयत् ॥2-102-7
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ।
जघान पुरुषव्याघ्रो रावणस्याभितश्चरौ ॥2-102-8
इरावत्यां महाभोजावग्निसूर्यसमौ युधि ।
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ॥2-102-9
अक्षप्रपातने चैव डिम्बो हम्सश्च दानवौ ।
उभौ तावपि कॄष्णेन सानुगौ विनिपातितौ ॥2-102-10
दग्धा वाराणसी चैव केशवेन महात्मना ।
सराष्ट्रः सानुबन्धश्च काशीनामधिपो हतः ॥2-102-11
विजित्य च यमं सङ्ख्ये शरैः सन्नतपर्वभिः ।
अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा ॥2-102-12
सहितः सर्वयादोभिः समरेषु महाबलः ।
प्राप्य लोहितकूटं च कृष्णेन वरुणो जितः ॥2-102-13
महेन्द्रभवने यातो देवैर्गुप्तो महात्मभिः ।
अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः ॥2-102-14
पाण्ड्यं पौण्ड्रं कलिङ्गं च मात्स्यं चैव जनार्दनः ।
जघान सहितान्सर्वान्वङ्गराजं तथैव च ॥2-102-15   
एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् ।
गान्धारीमावहद्वीरो महिषीं प्रियदर्शनाम् ॥2-102-16
तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः ।
जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥2-102-17
द्रोणं द्रौणिं कृपं कर्णं भीष्मं चैव सुयोधनम् ।
चक्रानुयानैः प्रह्रवणे जिगाय पुरुषोत्तमः ॥2-102-18
बभ्रोश्च प्रियमन्विच्छञ्छङ्खचक्रगदासिभृत् ।
सौवीरराजस्य सुतां प्रसह्य हृतवान्प्रभुः ॥2-102-19
पर्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम् ।
वैणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः ॥2-102-20
अवाप्य तपसो वीर्यं बलमोजश्च माधवः ।
पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः ॥2-102-21
वज्राशनिगदाखड्गैस्त्रासयद्भिश्च दानवैः ।
यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति ॥2-102-22
अभिभूतश्च कृष्णेन सगणः सुमहाबलः ।
बलेः पुत्रो मह्वीर्यो बाणो द्रविणवत्तरः ॥2-102-23
पीठं तथा महाबाहुः कंसामात्यं जनार्दनः ।
पैठिकं चासिलोमानं निजघान महाबलः ॥2-102-24
जृम्भमैरावणं चापि विरूपं च महायशाः ।
जघान पुरुषव्याघ्रो दैत्यं मानुषरूपिणम् ॥2-102-25
तथा नागपतिं तोये कालीयं च महौजसम् ।
निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम् ॥2-102-26
सञ्जीवयामास मृतं पुत्रं सान्दीपनेस्तथा ।
निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः ॥2-102-27
एवमेष महाबाहुः शास्ता तेषां दुरात्मनाम् ।
देवांश्च ब्राह्मनांश्चैव ये द्विषन्ति सदा नृप ॥2-102-28
निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
देवमातुर्ददौ चैव प्रीत्यर्थं वज्रपाणिनः ॥2-102-29
एवं च देवदैत्यानां सुराणां च महायशाः ।
भयाभयकरः कृष्णः सर्वलोककरो विभुः ॥2-102-30
संस्थाप्य धर्मान्मर्त्येषु यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः ।
कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते ॥2-102-31   
कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति ॥2-102-32
बहुरत्नसमाकीर्णां चैत्ययूपशताङ्किताम् ।
द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम् ॥2-102-33
तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः ।
विसृष्टां वासुदेवेन सागरः प्लावयिष्यति ॥2-102-34
सुरासुरमनुष्येषु नासीन्न भविता क्वचित् ।
य इमामावसेत्कश्चिदन्यो वै मधुसूदनात् ॥2-102-35  
एवमेष दशार्हाणां विधाय विधिमुत्तमम् ।
विष्णुर्नारायणः सोमः सूर्यश्च भविता स्वयम् ॥2-102-36
अप्रमेयस्त्वचिन्त्यश्च यथा कामचरो वशी ।
मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव ॥2-102-37
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।
परं ह्यपरमेतस्माद्विश्वरूपान्न विद्यते ॥2-102-38
श्रुतोऽयमेव शतशस्तथा शतसहस्रशः ।
अन्तो हि कर्मणामस्य दृष्टपूर्वो न केनचित् ॥2-102-39
एवमेतानि कर्माणि शिशुमध्यगतस्तदा ।
कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान् ॥2-102-40
इत्युवाच पुरा व्यासस्तपोवीर्येण चक्षुषा ।
महायोगी महाबुद्धिः सर्वप्रत्यक्षदर्शिवान् ॥2-102-41

वैशम्पायन उवाच 
इति संस्तूय गोविन्दं महेन्द्रवचनान्मुनिः ।
यदुभिः पूजितः सर्वैर्नारदस्त्रिदिवं ययौ ॥2-102-42
ततस्तद्वसु गोविन्दो दिदेशान्धकवृष्णिषु ।
यथार्हं पुण्डरीकाक्षो विधिवन्मधुसूदनः ॥2-102-43
यादवश्च धनं प्राप्य विधिवद्भूरिदक्षिणैः  |
यज्ञैरिष्ट्वा महात्मानौ द्वारकामावसत्पुरीम् ॥2-102-44

   इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
     नारदवाक्यं नाम द्व्यधिकशततमोऽध्यायः