##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 103 - Narration of the Vrishni Race itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 17, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha त्र्यधिकशततमोऽध्यायः व्रिष्णिवम्शवर्णनम् जनमेजय उवच बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः । तासामपत्यान्यष्टानां भगवान्प्रब्रवीतु मे ॥2-103-1 वैशम्पायन उवाच अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः । सर्वा वीरप्रजाश्चैव तास्वपत्यानि मे शृणु ॥2-103-2 रुक्मिणी सत्यभामा च देवी नाग्नजिती तथा । सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी ॥2-103-3 मित्रविन्दा च कालिन्दी जाम्बवत्यथ पौरवी । सुभीमा च तथा माद्री रुक्मिणीतनयाञ्छृणु ॥2-103-4 प्रद्युम्नः प्रथमं जज्ञे शम्बरान्तकरः शुभः । द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः ॥2-103-5 चारुभद्रश्चारुगर्भः सुदेष्णो द्रुम एव च । सुषेणश्चारुदेष्णाश्च चारुविन्दश्च वीर्यवान् ॥2-103-6 चारुबाहुः कनीयांश्च कन्या चारुमती तथा । जज्ञिरे सत्यभामायां भानुर्भीमरथस्तथा ॥2-103-7 रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः । भानुर्भीमलिका चैव ताम्रपर्णी जलन्धमा ॥2-103-8 चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् । जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ॥2-103-9 मित्रवान्मित्रविन्दश्च मित्रवत्यपि चाङ्गना । मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाः शृणु ॥2-103-10 भद्रकारो भद्रविन्दः कन्या भद्रवती तथा । सुदत्तायां तु शैष्यायां सङ्ग्रामजिदजायत ॥2-103-11 सत्यजित्सेनजिच्चैव तथा शूरः सपत्नजित् । सुभीमायाः सुतो माद्र्या वृकाश्वो वृकनिर्वृतिः ॥1-103-12 कुमारो वृकदीप्तिश्च लक्ष्मणायाः प्रजाः शृणु गात्रवान्गात्रगुप्तश्च गात्रविन्दश्च वीर्यवान् ॥2-102-13 जज्ञिरे गात्रवत्या च भगिन्यानुजया सह । अश्रुतश्च सुतो जज्ञे कालिन्द्याः श्रुतसंमितः ॥2-103-14 अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः । तं प्रदाय हृषीकेशस्ताम् भार्यां मुदितोऽब्रवीत् ॥2-103-15 एष वामुभयोरस्तु दायादः शाश्वतीः समाः । बृहत्यां तु गदस्याहुः शैष्यायामङ्गदं सुतम् ॥2-103-16 उत्पन्नं कुमुदं चैव श्वेतं श्वेता तथांगना । अगावहः सुमित्रश्च शुचिश्चित्ररथस्तथा ॥2-103-17 चित्रसेनः सुदेवायाश्चित्रा चित्रवती तथा । वनस्तम्बश्च जज्ञाते सुतः स्तम्बवनश्च ह ॥2-103-18 निवासना वनस्तम्बः कन्या स्तम्बवती तथा । उपसन्नश्च शङ्कुश्च वज्रांशुः क्षिप्र एव च ॥2-103-19 कौशिक्याम् श्रुतसोमायां यौधिष्ठिर्यां युधिष्ठिरः । कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ ॥2-103-20 एवमादीनि पुत्राणां सहस्राणि निबोध मे । दशायुतं समाख्याता वासुदेवस्य ते सुताः ॥2-103-21 अयुतानि तथा चाष्टौ शूरा रणविशारदाः । जनार्दनस्य प्रसवः कीर्तितोऽयं तथा मया ॥2-103-22 प्रद्युम्नस्य सुतो जज्ञे वैदर्भ्यां राजसत्तम । अनिरुद्धो रणे रुद्धो जज्ञे स मृगकेतनः ॥2-103-23 रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ । भ्रातरौ देवसङ्काशावुभौ पुरुषसत्तमौ ॥2-103-24 सुतनुश्च सुतारा च शौरेरास्तां परिग्रहः । पौण्ड्रकः कपिलश्चैव वसुदेवस्य तौ सुतौ ॥2-103-25 तारायां कपिलो जज्ञे पौण्ड्रश्च सुतनोः सुतः । तयोर्नॄपोऽभवत्पौण्ड्रः कपिलश्च वनं ययौ ॥2-103-26 तुर्यां समभवद्वीरो वसुदेवान्महाबलः । जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् ॥2-103-27 काश्यां सुपार्श्वं तनयं लेभे साम्बात्तरस्विनम् । सानुर्जज्ञेऽनिरुद्धस्य वज्रः सानोरजायत ॥2-103-28 वज्राज्जज्ञे प्रतिरथः सुचारुस्तस्य चात्मजः । अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥2-103-29 शिनेस्तु सत्यवाग्जज्ञे सत्यकश्च महारथः । सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत ॥2-103-30 असङ्गो युयुधानस्य मणिस्तस्याभवत्सुतः । मणेर्युगन्धरः पुत्र इति वंशः समाप्यते ॥2-103-31 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वृष्णिवंशानुकीर्तने त्र्यधिकशततमोऽध्यायः