##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 103 - Narration of the  Vrishni Race
itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
January 17,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
        अथ त्र्यधिकशततमोऽध्यायः
              व्रिष्णिवम्शवर्णनम्

जनमेजय उवच 
बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः ।
तासामपत्यान्यष्टानां भगवान्प्रब्रवीतु मे ॥2-103-1

वैशम्पायन उवाच
अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः ।
सर्वा वीरप्रजाश्चैव तास्वपत्यानि मे शृणु ॥2-103-2
रुक्मिणी सत्यभामा च देवी नाग्नजिती तथा ।
सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी ॥2-103-3
मित्रविन्दा च कालिन्दी जाम्बवत्यथ पौरवी ।
सुभीमा च तथा माद्री रुक्मिणीतनयाञ्छृणु ॥2-103-4
प्रद्युम्नः प्रथमं जज्ञे शम्बरान्तकरः शुभः ।
द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः ॥2-103-5
चारुभद्रश्चारुगर्भः सुदेष्णो द्रुम एव च ।
सुषेणश्चारुदेष्णाश्च चारुविन्दश्च वीर्यवान् ॥2-103-6
चारुबाहुः कनीयांश्च कन्या चारुमती तथा ।
जज्ञिरे सत्यभामायां भानुर्भीमरथस्तथा ॥2-103-7
रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः ।
भानुर्भीमलिका चैव ताम्रपर्णी जलन्धमा ॥2-103-8
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ॥2-103-9
मित्रवान्मित्रविन्दश्च मित्रवत्यपि चाङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाः शृणु ॥2-103-10
भद्रकारो भद्रविन्दः कन्या भद्रवती तथा । 
सुदत्तायां तु शैष्यायां  सङ्ग्रामजिदजायत ॥2-103-11
सत्यजित्सेनजिच्चैव तथा शूरः सपत्नजित् ।
सुभीमायाः सुतो माद्र्या वृकाश्वो वृकनिर्वृतिः ॥1-103-12
कुमारो वृकदीप्तिश्च लक्ष्मणायाः प्रजाः शृणु 
गात्रवान्गात्रगुप्तश्च गात्रविन्दश्च वीर्यवान् ॥2-102-13
जज्ञिरे गात्रवत्या च भगिन्यानुजया सह ।
अश्रुतश्च सुतो जज्ञे कालिन्द्याः श्रुतसंमितः ॥2-103-14
अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः ।
तं प्रदाय हृषीकेशस्ताम् भार्यां मुदितोऽब्रवीत् ॥2-103-15
एष वामुभयोरस्तु दायादः शाश्वतीः समाः ।
बृहत्यां तु गदस्याहुः शैष्यायामङ्गदं सुतम् ॥2-103-16
उत्पन्नं कुमुदं चैव श्वेतं श्वेता तथांगना ।
अगावहः सुमित्रश्च शुचिश्चित्ररथस्तथा ॥2-103-17
चित्रसेनः सुदेवायाश्चित्रा चित्रवती तथा ।
वनस्तम्बश्च जज्ञाते सुतः स्तम्बवनश्च ह ॥2-103-18
निवासना वनस्तम्बः कन्या स्तम्बवती तथा ।
उपसन्नश्च शङ्कुश्च वज्रांशुः क्षिप्र एव च ॥2-103-19
कौशिक्याम् श्रुतसोमायां यौधिष्ठिर्यां युधिष्ठिरः ।
कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ ॥2-103-20
एवमादीनि पुत्राणां सहस्राणि निबोध मे ।
दशायुतं समाख्याता वासुदेवस्य ते सुताः ॥2-103-21
अयुतानि तथा चाष्टौ शूरा रणविशारदाः ।
जनार्दनस्य प्रसवः कीर्तितोऽयं तथा मया ॥2-103-22
प्रद्युम्नस्य सुतो जज्ञे वैदर्भ्यां राजसत्तम ।
अनिरुद्धो रणे रुद्धो जज्ञे स मृगकेतनः ॥2-103-23
रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ ।
भ्रातरौ देवसङ्काशावुभौ पुरुषसत्तमौ ॥2-103-24
सुतनुश्च सुतारा च शौरेरास्तां परिग्रहः ।
पौण्ड्रकः कपिलश्चैव वसुदेवस्य तौ सुतौ ॥2-103-25
तारायां कपिलो जज्ञे पौण्ड्रश्च सुतनोः सुतः ।
तयोर्नॄपोऽभवत्पौण्ड्रः कपिलश्च वनं ययौ ॥2-103-26
तुर्यां समभवद्वीरो वसुदेवान्महाबलः ।
जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् ॥2-103-27 
काश्यां सुपार्श्वं तनयं लेभे साम्बात्तरस्विनम् ।
सानुर्जज्ञेऽनिरुद्धस्य वज्रः सानोरजायत ॥2-103-28
वज्राज्जज्ञे प्रतिरथः सुचारुस्तस्य चात्मजः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥2-103-29
शिनेस्तु सत्यवाग्जज्ञे सत्यकश्च महारथः ।
सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत ॥2-103-30
असङ्गो युयुधानस्य मणिस्तस्याभवत्सुतः ।
मणेर्युगन्धरः पुत्र इति वंशः समाप्यते  ॥2-103-31

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
    वृष्णिवंशानुकीर्तने त्र्यधिकशततमोऽध्यायः