##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 104 - Pradyumna Abducted
Itranslated by K S Ramachandran,  ramachandran_ksr @ yahoo.ca,
January 18,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
      अथ चतुरधिकशततमोऽध्यायः 
                     प्रद्युम्नहरणम्

जनमेजय उवच 
य एष भवता पूर्वं शम्बरघ्नेत्युदाहृतः ।
प्रद्युम्नः स कथं जघ्ने शम्बरं तद्ब्रवीहि मे ॥2-104-1

वैशम्पायन उवाच 
रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामो धृतव्रतः ।
शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः ।
सनत्कुमार इति यः पुराणे परिगीयते ॥2-104-2
तं सप्तरात्रे संपूर्णे निशीथे सूतिकागृहात् ।
जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः ॥2-104-3
विदितं तस्य kR^iSNasya देवमायानुवर्तिनः ।
ततो न निगृहीतः स दानवो युद्धदुर्मदः ॥2-104-4
स मृत्युना परीतायुर्मायया सञ्जहार तम् ।
दोर्भ्यामुत्क्षिप्य नगरं स्वं निनाय महासुरः ॥2-104-5
अनपत्या तु तस्यासीद्भार्या रूपगुणान्विता ।
नाम्ना मायावती नाम मायेव शुभदर्शना ॥2-104-6
ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् ।
तस्या महिष्या मायिन्या दानवः कालचोदितः ॥2-104-7
मायावती तु तं दृष्ट्वा संप्रहृष्टतनूरुहा ।
हर्षेण महता युक्ता पुनः पुनरुदैक्षत ॥2-104-8
अथ तस्य निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह ।
अयं स मम कान्तोऽभूत्स्मृत्वैवं चान्वचिन्तयत् ॥2-104-9
अयं स नाथो भर्ता मे यस्यार्थेऽहं दिवानिशम् ।
चिन्ताशोकार्णवे मग्ना न विन्दामि रतिं क्वचित् ॥2-104-10
अयं भगवता पूर्वं देवदेवेन शूलिना ।
खेदितेन कृतोऽनङ्गो दृष्टो जात्यन्तरे मया ॥2-104-11
कथमस्य स्तनं दास्ये मातृभावेन जानती ।
भर्तुर्भार्या त्वहं भूत्व वक्ष्ये वा पुत्र इत्युत ॥2-104-12
एवं संचिन्त्य मनसा धात्र्यास्तं सा समर्पयत् ।
रसायनप्रयोगैश्च शीघ्रमेव व्यवर्धयत् ॥2-104-13
धत्र्याः सकाशात्स च तां शृण्वन्रुक्मिणिनन्दनः ।
मायावतीमविज्ञानान्मेने स्वामेव मातरम् ॥2-104-14
सा च तम् वर्धयामास कार्ष्णिं कमललोचनम् ।
मायाश्चास्मै ददौ सर्वा दानवीः काममोहिता ॥2-104-15
स यदा यौवन्स्थस्तु प्रद्युम्नः कामदर्शनः ।
चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः ॥2-104-16
तं सा मायावती कान्तं कामयामास कामिनी ।
इङ्गितैश्चापि वीक्षन्ती प्रलोभयत सस्मिता ।
प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम् ॥   2-104-17  

प्रद्युम्न उवाच 
मातृभावं व्यतिक्रम्य किमेवं वर्तसेऽन्यथा ।
अहो दुष्टस्वभावासि स्त्रीत्वे चपलमानसा ॥2-104-18
या पुत्रभावमुत्सृज्य मयि लोभात्प्रवर्तसे ।
न तु तेऽहं सुतः सौम्ये कोऽयं शीलविपर्ययः ॥2-104-19
तत्त्वमिच्छाम्यहं देवि कथितं कोऽन्वयं विधिः ।
विद्युत्संपातचपलः स्वभावः खलु योषिताम् ॥2-104-20
या नरेषु प्रसज्जन्ते नगाग्रेषु घना इव ।      
यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे ॥2-104-21
कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम् ।
एवमुक्ता तु Sa भीरुः कामेन व्यथितेन्द्रिया ॥2-104-22
प्रियम् प्रोवाच वचनम् विविक्ते केशवात्मजम् ।
न त्वं मम सुतः कान्त नापि ते शम्बरः पिता ॥2-104-23
रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दन ।
पुत्रस्त्वं वासुदेवस्य रुक्मिण्यानन्दवर्धनः ॥2-104-24
दिवसे सप्तमे बालो जातमात्रोपवाहितः ।
सूतिकागारमध्यात्त्वं शिशुरुत्तानशायितः ॥2-104-25
मम भर्त्रा हृतोऽसि त्वं बलवीर्यप्रवर्तिना ।
पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत् ॥2-104-26
पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह ।
सा च ते करुणं माता त्वां बालमनुशोचती ॥2-104-27
अत्यर्थं तप्यते वीर विवत्सा सौरभी यथा ।
सोऽपि शक्रादपि महान्पिता ते गरुडध्वजः ॥2-104-28
इह त्वाम् नाभिजानाति बालमेवोपवाहितम् ।
कान्त वॄष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः ॥2-104-29
वीर नैवं विधान्पुत्रान्दानवा जनयन्ति हि ।
अतोऽहं कामयामि त्वां न हि त्वं जनितो मया ॥2-104-30
रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला ।
यन्मे व्यवसितं कान्त यत्तु मे हृदि वर्तते ॥2-104-31 
तन्मे मनसि वार्ष्णेय प्रतिसन्धातुमर्हसि ।
एष ते कथितः सर्वः सद्भावस्त्वयि यो मम ॥2-104-32
यथा न मम पुत्रस्त्वं न पुत्रः शम्बरस्य च ।
श्रुत्वैवमखिलं सर्वं मायावत्या प्रभाषितम् ॥2-104-33
चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् ।
सर्वमायस्वभिज्ञोऽसौ नाम विश्राव्य चात्मनः ॥2-104-34
अहो दानवदुष्टात्मा केशवस्यात्मजं शिशुम् ।
harate nirbhayashchaiva bhayamadya karomyaham ||2-104-35
कथं वै क्रोधमागच्छेद्वध्यते वा कथं मया ।
प्रथमं किं करिष्यामि येन कुप्यति मन्दधीः ॥2-104-36
अस्ति chASya ध्वजं चित्रं सिंहकेतुविभूषितम् ।
तोरणं गृहमासाद्य उच्छ्रितं merushR^i~gavat ||2-104-37
एतदुन्मथ्य पातिष्ये भल्लेन निशितेन वै ।
ध्वजच्छेदं विदित्वाथ शम्बरो निष्क्रमिष्यति ॥2-104-38
ततो युद्धेन हत्वाऽऽजौ गन्तास्मि द्वारकां प्रति ।
इत्युक्त्वा सज्यमाचक्रे सशरं चापमोजसा ॥2-104-39
चिच्छेद ध्वजरत्नं तु शम्बरस्य महाभुजः ।
तच्छुत्वा तु ध्वजच्छेदं प्रद्युम्नेन महात्मना ॥2-104-40
क्रुद्धस्त्वाज्ञापयामास पुत्रान्वै कालशम्बरः ।
जिघांसध्वं महावीरा रौक्मिणेयं त्वरान्विताः ॥2-104-41
नैवं वै द्रष्टुमिच्छामि मम विप्रियकारकम् ।
श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह ॥2-104-42
संनद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाङ्क्षया ।
चित्रसेनोऽतिसेनश्च विष्वसेनो गदस्तथा ॥2-104-43
श्रुतसेनः सुषेणस्तु सोमसेनो मनस्तथा ।
सेनानी सैन्यहन्ता च सेनाहा सैनिकस्तथा ॥2-104-44
सेनस्कन्धोऽतिसेनश्च सेनको जनकः सुतः  |
सकालो विकलः शांतः स शातान्तकरो विभुः ॥ 2-104-45
कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादयः ।
चक्रतोमरशूलानि पट्टिशानि परश्वधान् ॥2-104-46
गृहीत्वा निर्ययुर्हृष्टा मन्युना परमाप्लुताः ।
आह्वयन्तममित्रं वै तस्थुः सङ्ग्राममूर्धनि ॥2-104-47
प्रद्युम्नस्तु महाबाहू रथमारुह्य सत्वरम् ।
निर्ययौ चापमादाय सङ्ग्रामाभिमुखस्तदा ॥2-104-48
ततः प्रवृत्तं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां केशवस्य च सूनुना ॥2-104-49
ततो देवाः सगन्धर्वाः समहोरगचारणाः ।
देवराजं पुरस्कृत्य विमानाग्रेषु धिष्ठिताः ॥2-104-50 
नारदस्तुम्बुरुश्चैव हाहाहूहूश्च गायनाः ।
अप्सरोभिः परिवृताः सर्वे तत्रावतस्थिरे ॥2-104-51
देवराजप्रतीहारो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय वज्रिणे तद्विचेष्टितम् ॥2-104-52
शम्बरस्य शतं पुत्रा एकः कृष्णस्य चात्मजः ।
बहूनां युद्ध्यतामेष कथं विजयमाप्नुयात् ॥2-104-53
तच्छ्रुत्वा भाषितं तस्य प्रहस्य बलसूदनः ।
उवाच वचनं चेदं शृणु योऽस्य पराक्रमः ॥2-104-54
कामोऽयम् पूर्वदेहे तु हरक्रोधाग्निना हतः ।
रत्या प्रसादितो देवः कामपत्न्या त्रिलोचनः ।
परितुष्टेन देवेन वरमस्याः प्रदीयते ॥2-104-55
विष्णुर्मानुषदेहस्तु द्वारकायां भविष्यति ।
तस्य पुत्रत्वमस्यैव भविष्यति न संशयः ॥2-104-56
अनङ्ग इति विख्यातस्त्रैलोक्ये तु महायशाः ।
तत्रोत्पन्नो महातेजाः शम्बरं घातयिष्यति ॥2-104-57
सप्ताहे जातमात्रे तु रुक्मिण्याः क्रोडसंस्थितम् ।
आस्थाय शम्बरो मायां प्रद्युम्नमपनेष्यति ॥2-104-58
तद्गच्छ शम्बरगृहं भार्या मायावती भव । 
मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि ॥2-104-59
तत्र त्वमात्मनः कान्तं बालरूपं विवर्धय ।
प्राप्तयौवनदेहस्तु शम्बरं निहनिष्यति ॥2-104-60
ततस्त्वया सहानङ्गो द्वारकां वै गमिष्यति ।
रमिश्यति त्वया सार्धं शैलपुत्र्या यथा ह्यहम् ॥2-104-61
एवमादिश्य देवेशो जगाम पुरुषोत्तमः ।
कैलासं मेरुसङ्काशं सिद्धचारणसेवितम् ॥2-104-62
कामपत्नी प्रणम्याथ देवदेवमुमापतिम् ।
जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती ॥2-104-63
एवमेव महाबाहुः शम्बरं निहनिष्यति ।
सह पुत्रेण प्रद्युम्नो हन्ता तस्य दुरात्मनः ॥2-104-64

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
     शम्बरवधे चतुरधिकशततमोऽध्यायः