##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 104 - Pradyumna Abducted Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 18, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha चतुरधिकशततमोऽध्यायः प्रद्युम्नहरणम् जनमेजय उवच य एष भवता पूर्वं शम्बरघ्नेत्युदाहृतः । प्रद्युम्नः स कथं जघ्ने शम्बरं तद्ब्रवीहि मे ॥2-104-1 वैशम्पायन उवाच रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामो धृतव्रतः । शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः । सनत्कुमार इति यः पुराणे परिगीयते ॥2-104-2 तं सप्तरात्रे संपूर्णे निशीथे सूतिकागृहात् । जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः ॥2-104-3 विदितं तस्य kR^iSNasya देवमायानुवर्तिनः । ततो न निगृहीतः स दानवो युद्धदुर्मदः ॥2-104-4 स मृत्युना परीतायुर्मायया सञ्जहार तम् । दोर्भ्यामुत्क्षिप्य नगरं स्वं निनाय महासुरः ॥2-104-5 अनपत्या तु तस्यासीद्भार्या रूपगुणान्विता । नाम्ना मायावती नाम मायेव शुभदर्शना ॥2-104-6 ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् । तस्या महिष्या मायिन्या दानवः कालचोदितः ॥2-104-7 मायावती तु तं दृष्ट्वा संप्रहृष्टतनूरुहा । हर्षेण महता युक्ता पुनः पुनरुदैक्षत ॥2-104-8 अथ तस्य निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह । अयं स मम कान्तोऽभूत्स्मृत्वैवं चान्वचिन्तयत् ॥2-104-9 अयं स नाथो भर्ता मे यस्यार्थेऽहं दिवानिशम् । चिन्ताशोकार्णवे मग्ना न विन्दामि रतिं क्वचित् ॥2-104-10 अयं भगवता पूर्वं देवदेवेन शूलिना । खेदितेन कृतोऽनङ्गो दृष्टो जात्यन्तरे मया ॥2-104-11 कथमस्य स्तनं दास्ये मातृभावेन जानती । भर्तुर्भार्या त्वहं भूत्व वक्ष्ये वा पुत्र इत्युत ॥2-104-12 एवं संचिन्त्य मनसा धात्र्यास्तं सा समर्पयत् । रसायनप्रयोगैश्च शीघ्रमेव व्यवर्धयत् ॥2-104-13 धत्र्याः सकाशात्स च तां शृण्वन्रुक्मिणिनन्दनः । मायावतीमविज्ञानान्मेने स्वामेव मातरम् ॥2-104-14 सा च तम् वर्धयामास कार्ष्णिं कमललोचनम् । मायाश्चास्मै ददौ सर्वा दानवीः काममोहिता ॥2-104-15 स यदा यौवन्स्थस्तु प्रद्युम्नः कामदर्शनः । चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः ॥2-104-16 तं सा मायावती कान्तं कामयामास कामिनी । इङ्गितैश्चापि वीक्षन्ती प्रलोभयत सस्मिता । प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम् ॥ 2-104-17 प्रद्युम्न उवाच मातृभावं व्यतिक्रम्य किमेवं वर्तसेऽन्यथा । अहो दुष्टस्वभावासि स्त्रीत्वे चपलमानसा ॥2-104-18 या पुत्रभावमुत्सृज्य मयि लोभात्प्रवर्तसे । न तु तेऽहं सुतः सौम्ये कोऽयं शीलविपर्ययः ॥2-104-19 तत्त्वमिच्छाम्यहं देवि कथितं कोऽन्वयं विधिः । विद्युत्संपातचपलः स्वभावः खलु योषिताम् ॥2-104-20 या नरेषु प्रसज्जन्ते नगाग्रेषु घना इव । यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे ॥2-104-21 कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम् । एवमुक्ता तु Sa भीरुः कामेन व्यथितेन्द्रिया ॥2-104-22 प्रियम् प्रोवाच वचनम् विविक्ते केशवात्मजम् । न त्वं मम सुतः कान्त नापि ते शम्बरः पिता ॥2-104-23 रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दन । पुत्रस्त्वं वासुदेवस्य रुक्मिण्यानन्दवर्धनः ॥2-104-24 दिवसे सप्तमे बालो जातमात्रोपवाहितः । सूतिकागारमध्यात्त्वं शिशुरुत्तानशायितः ॥2-104-25 मम भर्त्रा हृतोऽसि त्वं बलवीर्यप्रवर्तिना । पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत् ॥2-104-26 पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह । सा च ते करुणं माता त्वां बालमनुशोचती ॥2-104-27 अत्यर्थं तप्यते वीर विवत्सा सौरभी यथा । सोऽपि शक्रादपि महान्पिता ते गरुडध्वजः ॥2-104-28 इह त्वाम् नाभिजानाति बालमेवोपवाहितम् । कान्त वॄष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः ॥2-104-29 वीर नैवं विधान्पुत्रान्दानवा जनयन्ति हि । अतोऽहं कामयामि त्वां न हि त्वं जनितो मया ॥2-104-30 रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला । यन्मे व्यवसितं कान्त यत्तु मे हृदि वर्तते ॥2-104-31 तन्मे मनसि वार्ष्णेय प्रतिसन्धातुमर्हसि । एष ते कथितः सर्वः सद्भावस्त्वयि यो मम ॥2-104-32 यथा न मम पुत्रस्त्वं न पुत्रः शम्बरस्य च । श्रुत्वैवमखिलं सर्वं मायावत्या प्रभाषितम् ॥2-104-33 चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् । सर्वमायस्वभिज्ञोऽसौ नाम विश्राव्य चात्मनः ॥2-104-34 अहो दानवदुष्टात्मा केशवस्यात्मजं शिशुम् । हरते निर्भयश्चैव भयमद्य करोम्यहम् ॥2-104-35 कथं वै क्रोधमागच्छेद्वध्यते वा कथं मया । प्रथमं किं करिष्यामि येन कुप्यति मन्दधीः ॥2-104-36 अस्ति chASya ध्वजं चित्रं सिंहकेतुविभूषितम् । तोरणं गृहमासाद्य उच्छ्रितं merushR^i~gavat ||2-104-37 एतदुन्मथ्य पातिष्ये भल्लेन निशितेन वै । ध्वजच्छेदं विदित्वाथ शम्बरो निष्क्रमिष्यति ॥2-104-38 ततो युद्धेन हत्वाऽऽजौ गन्तास्मि द्वारकां प्रति । इत्युक्त्वा सज्यमाचक्रे सशरं चापमोजसा ॥2-104-39 चिच्छेद ध्वजरत्नं तु शम्बरस्य महाभुजः । तच्छुत्वा तु ध्वजच्छेदं प्रद्युम्नेन महात्मना ॥2-104-40 क्रुद्धस्त्वाज्ञापयामास पुत्रान्वै कालशम्बरः । जिघांसध्वं महावीरा रौक्मिणेयं त्वरान्विताः ॥2-104-41 नैवं वै द्रष्टुमिच्छामि मम विप्रियकारकम् । श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह ॥2-104-42 संनद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाङ्क्षया । चित्रसेनोऽतिसेनश्च विष्वसेनो गदस्तथा ॥2-104-43 श्रुतसेनः सुषेणस्तु सोमसेनो मनस्तथा । सेनानी सैन्यहन्ता च सेनाहा सैनिकस्तथा ॥2-104-44 सेनस्कन्धोऽतिसेनश्च सेनको जनकः सुतः । सकालो विकलः शांतः स शातान्तकरो विभुः ॥ 2-104-45 कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादयः । चक्रतोमरशूलानि पट्टिशानि परश्वधान् ॥2-104-46 गृहीत्वा निर्ययुर्हृष्टा मन्युना परमाप्लुताः । आह्वयन्तममित्रं वै तस्थुः सङ्ग्राममूर्धनि ॥2-104-47 प्रद्युम्नस्तु महाबाहू रथमारुह्य सत्वरम् । निर्ययौ चापमादाय सङ्ग्रामाभिमुखस्तदा ॥2-104-48 ततः प्रवृत्तं युद्धं तु तुमुलं लोमहर्षणम् । शम्बरस्य तु पुत्राणां केशवस्य च सूनुना ॥2-104-49 ततो देवाः सगन्धर्वाः समहोरगचारणाः । देवराजं पुरस्कृत्य विमानाग्रेषु धिष्ठिताः ॥2-104-50 नारदस्तुम्बुरुश्चैव हाहाहूहूश्च गायनाः । अप्सरोभिः परिवृताः सर्वे तत्रावतस्थिरे ॥2-104-51 देवराजप्रतीहारो गन्धर्वश्चित्रमद्भुतम् । शशंस देवराजाय वज्रिणे तद्विचेष्टितम् ॥2-104-52 शम्बरस्य शतं पुत्रा एकः कृष्णस्य चात्मजः । बहूनां युद्ध्यतामेष कथं विजयमाप्नुयात् ॥2-104-53 तच्छ्रुत्वा भाषितं तस्य प्रहस्य बलसूदनः । उवाच वचनं चेदं शृणु योऽस्य पराक्रमः ॥2-104-54 कामोऽयम् पूर्वदेहे तु हरक्रोधाग्निना हतः । रत्या प्रसादितो देवः कामपत्न्या त्रिलोचनः । परितुष्टेन देवेन वरमस्याः प्रदीयते ॥2-104-55 विष्णुर्मानुषदेहस्तु द्वारकायां भविष्यति । तस्य पुत्रत्वमस्यैव भविष्यति न संशयः ॥2-104-56 अनङ्ग इति विख्यातस्त्रैलोक्ये तु महायशाः । तत्रोत्पन्नो महातेजाः शम्बरं घातयिष्यति ॥2-104-57 सप्ताहे जातमात्रे तु रुक्मिण्याः क्रोडसंस्थितम् । आस्थाय शम्बरो मायां प्रद्युम्नमपनेष्यति ॥2-104-58 तद्गच्छ शम्बरगृहं भार्या मायावती भव । मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि ॥2-104-59 तत्र त्वमात्मनः कान्तं बालरूपं विवर्धय । प्राप्तयौवनदेहस्तु शम्बरं निहनिष्यति ॥2-104-60 ततस्त्वया सहानङ्गो द्वारकां वै गमिष्यति । रमिश्यति त्वया सार्धं शैलपुत्र्या यथा ह्यहम् ॥2-104-61 एवमादिश्य देवेशो जगाम पुरुषोत्तमः । कैलासं मेरुसङ्काशं सिद्धचारणसेवितम् ॥2-104-62 कामपत्नी प्रणम्याथ देवदेवमुमापतिम् । जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती ॥2-104-63 एवमेव महाबाहुः शम्बरं निहनिष्यति । सह पुत्रेण प्रद्युम्नो हन्ता तस्य दुरात्मनः ॥2-104-64 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरवधे चतुरधिकशततमोऽध्यायः