#Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 105 - Pradyumna Liquidates Shambara's Army Itranslated by K S Ramachandran, ramachaadran_ksr @ yahoo.ca, January 19, 2009 Note 1: verse 22, line 1: paruShaM is correct. purushaM is out of place 2: From verse 68 to End, gangavishnu edn has been followed. However, for consistency, the following changes have been made: (a) sandhi, in verse 68 (b) musalam, in verse 71 (c) gatAyuSham , in verse 76## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha पञ्चधिकशततमोऽध्यायः प्रद्युम्नेन शम्बरसैन्यविद्रावणम् वैशम्पायन उवाच ततः प्रवृद्धं युद्धं तु तुमुलं लोमहर्षणम् । शम्बरस्य तु पुत्राणां रुक्मिण्या नन्दनस्य च ॥2-105-1 ततः क्रुद्धा महादैत्याः शरशक्तिपरश्वधान् । चक्रतोमरकुन्तानि भुशुण्डीर्मुसलानि च ॥2-105-2 युगपत्पातयन्ति स्म प्रद्युम्नोपरि वेगिताः । कार्श्णायनिस्तु सङ्क्रुद्धः सर्वास्त्रधनुषश्च्युतैः ॥2-105-3 एकैकं पञ्चभिः क्रुद्धश्चिच्छेद रणमूर्धनि । पुनरेवासुराः क्रुद्धाः सर्वे ते कृतनिश्चयाः ॥2-105-4 ववृषुः शरजालानि प्रद्युम्नवधकाङ्क्षया । ततः प्रकुपितोऽनङ्गो धनुरादाय सत्वरः ॥2-105-5 शम्बरस्य जघानाशु दश पुत्रान्महौजसः । ततोऽपरेण भल्लेन कुपितः केशवात्मजः ॥2-105-6 चिच्छेदाशु शिरस्तस्य चित्रसेनस्य वीर्यवान् । ततस्ते हतशेषास्तु समेत्य समयुद्ध्यत ॥2-105-7 शरवर्षं विमुञ्चन्तो ह्यभ्यधावञ्जिघांसितुम् । ततः सन्धाय बाणांस्ते विमुञ्चन्तो रणोत्सुकाः ॥2-105-8 क्रीडन्निव महातेजाः शिरांस्येषामपातयत् । निहत्य समरे सर्वाञ्छतमुत्तमधन्विनाम् ॥2-105-9 प्रद्युम्नः समराकाङ्क्षी तस्थौ सङ्ग्राममूर्धनि । हतं पुत्रशतं श्रुत्वा शम्बरः क्रोधमादधे ॥2-105-10 सूतं संचोदयामास रथं मे संप्रयोजय । राज्ञो वाक्यं निशाम्याथ प्रणम्य शिरसा भुवि ॥2-105-11 ससैन्यं नोदयामास रथं स सुसमाहितम् । युक्तमृष्यसहस्रेण सर्पराजसकेतनम् ॥2-105-12 शार्दूलचर्मसंविष्टम् किङ्किणीजलपालिनम् । ईशामृगगणाकीर्णं पङ्क्तिभक्तिविराजितम् ॥2-105-13 ताराचित्रपिनद्धाङ्गं स्वर्णकूबरभूषितम् । सुपताकमहोच्छ्रायं मृगराजोग्रकेतनम् ॥2-105-14 सुविभक्तवरूथं च लोहेषावज्रकूबरम् । मन्दारोदग्रशिखरं चारुचामरभूषितम् ॥2-105-15 नक्षत्रमालापिहितं हेमदण्डसमाहितम् । विराजमानं श्रीमंतमारोहच्छम्बरो रथम् ॥2-105-16 काञ्चनं चित्रसन्नाहं धनुर्गृह्य शरांस्तथा । प्रस्थितः समराकाङ्क्षी मृत्युना परिचोदितः ॥2-105-17 चतुर्भिः सचिवैः सार्धं सैन्येन महता वृतः । दुर्धरः केतुमाली च शत्रुहन्ता प्रमर्दनः ॥2-105-18 एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे । दशनागसहस्राणि रथानां द्वे शते तथा ॥2-105-19 हयानां चाष्टसाहस्रैः प्रयुतैश्च पदातिनाम् । एतैः परिवृतो योधैः शम्बरः प्रययौ तदा ॥2-105-20 प्रयातस्य तु सञ्ग्रामे उत्पाता बहवोऽभवन् । गृध्रचक्राकुले व्योम्नि संध्याकाराभ्रनादितम् ॥2-105-21 गर्जन्ति परुषं मेघा निर्घातश्चाम्बरात्पतत् । शिवा विनेदुरशिवं सैन्यं सङ्कालयन्महत् ॥2-105-22 ध्वजशीर्षेऽपतद्गृध्रः काञ्क्षन्वै दानवासृजम् । रथाग्रे पतितश्चास्य कबन्धो भुवि दृश्यते ॥2-105-23 चीचीकूचीति वाशान्ति शम्बरस्य रथोपरि । स्वर्भानुग्रस्त आदित्यः परिघैः परिवेष्टितः ॥2-105-24 स्फुरते नयनं चास्य सव्यं भयनिवेदनम् । बाहुः प्रकम्पते सव्यः प्रास्खलन्रथवाजिनः ॥2-105-25 ध्वाङ्क्षो मूर्ध्नि निपतितः शम्बरस्य सुरारिणः । ववर्ष रुधिरं देवः शर्कराङ्गारमिश्रितम् ॥2-105-26 उल्कापातसहस्राणि निपेतू रणमूर्धनि । प्रतोदो न्यपतद्धस्तात्सारथेर्हययायिनः ॥2-105-27 एतानचिन्तयित्वा तु उत्पातान्समुपस्थितान् । प्रययौ शम्बरः क्रुद्धः प्रद्युम्नवधकाङ्क्षया ॥2-105-28 भेरीमृदङ्गशङ्खानां पणवानकदुन्दुभेः । युगपन्नाद्यमानानां पृथिवी समकम्पत ॥2-105-29 तेन शब्देन महता संत्रस्ता मृगपक्षिणः । समन्ताद्दुद्रुवुस्तस्माद्भयविक्लवचेतसः ॥2-105-30 रनमध्ये स्थितः कार्ष्णिश्चिन्तयन्निधनं रिपोः । सैन्यैः परिवृतोऽसङ्ख्यैर्युद्धाय कृतनिश्चयः ॥2-105-31 क्रुद्धः शरसहस्रेण प्रद्युम्नं समताडयत् । संप्राप्तांश्चैव तान्बाणांश्छिच्छेद कृतहस्तवत् ॥2-105-32 प्रद्युम्नो धनुरादाय शरवर्षं मुमोच ह । तस्मिन्सैन्ये न कोऽप्यस्ति यो न विद्धः शरेण वै ॥2-105-33 प्रद्युम्नशरपातेन तत्सैन्यं विमुखीकृतम् । शम्बरस्य तथाभ्याशे स्थितं सम्हृत्य भीतवत् ॥2-105-34 स्वबलं विद्रुतं दृष्ट्वा शम्बरः क्रोधमूर्च्छितः । आज्ञापयामास तदा सचिवान्दानवेश्वरः ॥2-105-35 गच्छध्वं मन्नियोगेन प्रहरध्वं रिपोः सुतम् । नोपेक्षणीयः शत्रुर्वै वध्यतां क्षिप्रमेव वै ॥2-105-36 उपेक्षित इव व्याधिः शरीरं नाशयेद्ध्रुवम् । तदेव दुर्मतिः पापो वध्यतां मत्प्रियेप्सया ॥2-105-37 ततस्ते सचिवाः क्रुद्धाः शिरसा गृह्य शासनम् । शरवर्षं विमुञ्चन्तस्त्वरिता नोदयन्रथान् ॥2-105-38 तान्दृष्ट्वा धावतः सङ्ख्ये क्रुद्धो मकरकेतनः । चापमुद्यम्य संभ्रान्तस्तस्थौ प्रमुखतो बली ॥2-105-39 दुर्धरं पञ्चविंशत्या शरैः सन्नतपर्वभिः । बिभेद सुमहातेजाः केतुमालिं त्रिषष्टिभिः ॥2-105-40 सप्तत्या शत्रुहन्तारं द्व्यशीत्या तु प्रमर्दनम् । बिभेद परमामर्षी रुक्मिण्या नन्दिवर्धनः ॥2-105-41 ततस्ते सचिवाः क्रुद्धाः प्रद्युम्नं शरवृष्टिभिः । एकैकशो बिभेदाजौ षष्टिभिः षष्टिभिः शरैः ॥2-105-42 तानप्राप्ताञ्छरान्बाणैश्चिच्छेद मकरध्वजः । ततोऽर्धचन्द्रमादाय दुर्धरस्य स सारथिम् ॥2-105-43 जघान पश्यतां राज्ञां सर्वेषां सैनिकस्य वै । चतुर्भिरथ नाराचैः सुपर्वैः कङ्कतेजितैः ॥2-105-44 जघान चतुरः सोऽश्वान्दुर्धरस्य रथं प्रति । एकेन योक्त्रं छत्रं च ध्वजमेकेन बन्धुरम् ॥2-105-45 षष्ट्या च युगचक्राक्षं चिच्छेद मकरध्वजः । अथापरं शरं गृह्य कङ्कपत्रं सुतेजितम् ॥2-105-46 मुमोच हृदये तस्य दुर्धरस्यान्यजीविनः । स गतासुर्गतश्रीको गतसत्त्वो गतप्रभः ॥2-105-47 निपपात रथोपस्थात्क्षीणपुण्य इव ग्रहः । दुर्धरे निहते शूरे दानवे दानवेश्वरः ॥2-105-48 केतुमाली शरव्रातैरभिदुद्राव कृष्णजम् । प्रद्युम्नमथ सङ्क्रुद्धो भ्रुकुटीभीषणानानः ॥2-105-49 कृत्वाभ्यधावत्सहसा तिष्ठ तिष्ठेति चाब्रवीत् । संक्रुद्धः कृष्णसूनुस्तु शरवर्षैरवाकिरत् ॥2-105-50 पर्वतं वारिधाराभिः प्रावृषीव यथा घनः । स विद्धो दानवामात्यः प्रद्युम्नेन धनुष्मता ॥2-105-51 चक्रमादाय चिक्षेप प्रद्युम्नवधकाङ्क्षया । तं तु प्राप्तं सहस्रारं कृष्णचक्रसमद्युतिम् ॥2-105-52 निपत्योत्पत्य सहसा सर्वेषामेव पश्यताम् । तेनैव तस्य चिच्छेद केतुमालेः शिरस्तदा ॥2-105-53 तद्दृष्ट्वा कर्म विपुलं रौक्मिणेयस्य देवराट् । विस्मयं परमं प्राप्तः सर्वैर्देवगणैः सह ॥2-105-54 गन्धर्वाप्सरसश्चैव पुष्पवर्षैरवाकिरन् । केतुमालिं हतं दृष्ट्वा शत्रुहन्ता प्रमर्दनः । महाबलसमूहेन प्रद्युम्नमथ दुद्रुवे ॥2-105-55 ते गदां मुसलं चक्रं प्रासतोमरसायकान् । भिन्दिपालान्कुठारांश्च भास्वरान्कूटमुद्गरान् ॥2-105-56 युगपत्सङ्क्षिपन्ति स्म वधार्थं कृष्णनन्दने । सोऽपि तान्यस्त्रजालानि शस्त्रजालैरनेकधा ॥2-105-57 चिच्छेद बहुधा वीरो दर्शयन्पाणिलाघवम् । गजान्सोऽभ्यहनत्क्रुद्धो गजारोहान्सहस्रशः ॥2-105-58 रथान्सारथिभिः सार्धं हयांश्चैव ममर्द ह । पातयंस्ताञ्छरव्रातैर्नाविद्धः कश्चिदीक्ष्यते ॥ 2-105-59 एवं सर्वाणि सैन्यानि ममन्थ मकरध्वजः । नदीं प्रावर्तयद्घोरां शोणिताम्बुतरङ्गिणीम् ॥2-105-60 मुक्ताहारोर्मिबहुलाम् वसामेदोस्थिपङ्किनीम् । छत्रद्वीपशरावर्ताम् रथैः पुलिनमण्डिताम्॥2-105-61 केयूरकुण्डलाकूर्मां ध्वजमत्स्यविभूषिताम् । नागग्राहवतीं रौद्रीं मत्स्यकूर्मविभूषिताम् ॥2-105-62 केशशैवलसञ्छन्नां श्रोणिसूत्रमृणालिकाम् । नराननसुपद्मां च हंसचामरवीजिताम् ॥2-105-63 शिरस्तिमिसमाकीर्णां शोणितौअघप्रवर्तिनीम् । नदीं दुस्तरणीं भीमामनङ्गेन प्रवर्तिताम् ॥2-105-64 दुष्प्रेक्षां दुर्गमां रौद्रां हीनतेजः सुदुस्तराम् । शस्त्रग्राहवतीं घोरां यमराष्ट्रविवर्द्धिनीम् ॥2-105-65 तत्र रुक्मिसुतः श्रीमान्विलोडयति धन्विनः । शत्रुहन्तारमाश्रित्य शरानभ्यकिरन्बहून् ॥2-105-66 शत्रुहन्ता पुनः क्रुद्धो मुमोच शरमुत्तमम् । प्रद्युम्नस्य समासाद्य हृदये निपपात ह ॥2-105-67 स विद्धस्तेन बाणेन प्रद्युम्नो न व्यकम्पत । शक्तिं जग्राह बलवाञ्छत्रुहन्त्रे मुमूर्षवे ॥2-105-68 सा क्षिप्ता रौक्मिणेयेन शक्तिर्ज्वालाकुला रणे । पपात हृदयं भित्त्वा शक्राशनिसमस्वना ॥2-105-69 स भिन्नहृच्च स्रस्ताङ्गो मुक्तमर्मास्थिबन्धनः । पपात रुधिरोद्गारी शत्रुहन्ता महाबलः ॥2-105-70 पतितं शत्रुहन्तारं दृष्ट्वा तस्थौ प्रमर्दनः । जग्राह मुसलं सोऽथ वचनं चेदमाददे ॥2-105-71 तिष्ठ किं प्राकृतैरेभिः करिष्यसि रणप्रियः । मां योधयस्व दुर्बुद्धे ततस्त्वं न भविष्यसि ॥2-105-72 वृष्णिवंशकुले जातः शत्रुरस्मत्पिता तव । पुत्रं हन्तास्म्यहं तस्य ततोऽसौ निहतो भवेत् ॥2-105-73 मृतेन तेन दुर्बुद्धे सर्वदेवक्षयो भवेत् । दैतेया दानवाः सर्वे मोदन्ताम् हतशत्रवः ॥2-105-74 हते त्वयि ममास्त्रेण त्वत्समुत्थैश्च शोणितैः । शम्बरस्य तु पुत्राणां करोम्युदकसत्क्र्यां ॥2-105-75 अद्य सा भीष्मकसुता करुणं विलपिषयति । निहतं त्वाम् च श्रुत्वैव यौवनस्थं गतायुषम् ॥2-105-76 स ते पिता चक्रधरो निष्फलाशो भविष्यति । हतं त्वां स विदित्वाथ प्राणांस्त्यक्ष्यति मन्दधीः ॥2-105-77 इत्युक्त्वा परिघेणाशु ताडयद्रुक्मिणीसुतम् । ताडितो हि महातेजा रौक्मिणेयः प्रतापवान् ॥2-105-78 दोर्भ्यामुत्क्षिप्य तस्यैव रथं मह्यां व्यचूर्णयत् । सोऽवप्लुत्य रथात्तस्मात्पदातिरवतस्थिवान् ॥2-105-79 तां गदां गृह्य सहसा रौक्मिणेयमुपाद्रवत् । तयैव गदया कामः प्रमर्दनमपोथयत् ॥2-105-80 हते प्रमर्दने दैत्ये दृष्ट्वा सर्वे प्रदुद्रुवुः । न शक्ताः प्रमुखे स्थातुं सिंहत्रासाद्गजा इव ॥2-105-81 सारमेयं यथा दृष्ट्वाविगणे वै पलायते । तथा सेना विषीदन्ती प्रद्युम्नस्य भयार्दिता ॥2-105-82 क्षतजा दिग्धवस्त्रा वै मुक्तकेशा विशोभना । रजस्वलेव युवतिः सेना समवगूहते ॥2-105-83 मदनशरविभिन्ना सैनिकानब्ययायाद्युवति सदृशवेषा साद्वसैः पीड्यमाना । रतिसमरमशक्ता वीक्षितुं सोच्छसन्ती स्वगृहगमनकामा नेच्छते स्थातुमत्र ॥2-105-84 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरसैन्यभङ्गो नाम पञ्चाधिकशततमोऽध्यायः