#Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 105 - Pradyumna Liquidates Shambara's Army
Itranslated by K S Ramachandran, ramachaadran_ksr @ yahoo.ca,
January 19,  2009
Note 1: verse 22, line 1:  paruShaM is correct. purushaM is out of place
         2: From verse 68 to End, gangavishnu edn has been followed. However, for 
consistency, the following changes have been made:
      (a) sandhi,  in verse 68
      (b) musalam,  in verse 71
       (c) gatAyuSham , in verse 76##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

      अथ पञ्चधिकशततमोऽध्यायः
    प्रद्युम्नेन शम्बरसैन्यविद्रावणम्

वैशम्पायन उवाच  
ततः प्रवृद्धं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां रुक्मिण्या नन्दनस्य च ॥2-105-1
ततः क्रुद्धा महादैत्याः शरशक्तिपरश्वधान् ।
चक्रतोमरकुन्तानि भुशुण्डीर्मुसलानि च ॥2-105-2
युगपत्पातयन्ति स्म प्रद्युम्नोपरि वेगिताः ।
kArshNAyanistu sa~NkruddhaH sarvAstradhanuShashchyutaiH ||2-105-3
एकैकं पञ्चभिः क्रुद्धश्चिच्छेद रणमूर्धनि ।
पुनरेवासुराः क्रुद्धाः सर्वे ते कृतनिश्चयाः ॥2-105-4
ववृषुः शरजालानि प्रद्युम्नवधकाङ्क्षया ।
ततः प्रकुपितोऽनङ्गो धनुरादाय सत्वरः ॥2-105-5
शम्बरस्य जघानाशु दश पुत्रान्महौजसः ।
ततोऽपरेण भल्लेन कुपितः केशवात्मजः ॥2-105-6
चिच्छेदाशु शिरस्तस्य चित्रसेनस्य वीर्यवान् ।
ततस्ते हतशेषास्तु समेत्य समयुद्ध्यत ॥2-105-7
शरवर्षं विमुञ्चन्तो ह्यभ्यधावञ्जिघांसितुम् ।
ततः सन्धाय बाणांस्ते विमुञ्चन्तो रणोत्सुकाः ॥2-105-8
क्रीडन्निव महातेजाः शिरांस्येषामपातयत् ।
निहत्य समरे सर्वाञ्छतमुत्तमधन्विनाम् ॥2-105-9
प्रद्युम्नः समराकाङ्क्षी तस्थौ सङ्ग्राममूर्धनि ।
हतं पुत्रशतं श्रुत्वा शम्बरः क्रोधमादधे ॥2-105-10
सूतं संचोदयामास रथं मे संप्रयोजय ।
राज्ञो वाक्यं निशाम्याथ प्रणम्य शिरसा भुवि ॥2-105-11
ससैन्यं नोदयामास रथं स सुसमाहितम् ।
युक्तमृष्यसहस्रेण सर्पराजसकेतनम् ॥2-105-12
शार्दूलचर्मसंविष्टम् किङ्किणीजलपालिनम् ।
ईशामृगगणाकीर्णं पङ्क्तिभक्तिविराजितम् ॥2-105-13
ताराचित्रपिनद्धाङ्गं स्वर्णकूबरभूषितम् ।
सुपताकमहोच्छ्रायं मृगराजोग्रकेतनम् ॥2-105-14
सुविभक्तवरूथं च लोहेषावज्रकूबरम् ।
मन्दारोदग्रशिखरं चारुचामरभूषितम् ॥2-105-15
नक्षत्रमालापिहितं हेमदण्डसमाहितम् ।
विराजमानं श्रीमंतमारोहच्छम्बरो रथम् ॥2-105-16
काञ्चनं चित्रसन्नाहं धनुर्गृह्य शरांस्तथा ।    
प्रस्थितः समराकाङ्क्षी मृत्युना परिचोदितः ॥2-105-17 
चतुर्भिः सचिवैः सार्धं सैन्येन महता वृतः ।
दुर्धरः केतुमाली च शत्रुहन्ता प्रमर्दनः ॥2-105-18
एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे ।
दशनागसहस्राणि रथानां द्वे शते तथा ॥2-105-19
हयानां चाष्टसाहस्रैः प्रयुतैश्च पदातिनाम् ।
एतैः परिवृतो योधैः शम्बरः प्रययौ तदा ॥2-105-20 
प्रयातस्य तु सञ्ग्रामे उत्पाता बहवोऽभवन् ।
गृध्रचक्राकुले व्योम्नि संध्याकाराभ्रनादितम् ॥2-105-21
गर्जन्ति परुषं मेघा निर्घातश्चाम्बरात्पतत् ।
शिवा विनेदुरशिवं सैन्यं सङ्कालयन्महत् ॥2-105-22
ध्वजशीर्षेऽपतद्गृध्रः काञ्क्षन्वै दानवासृजम् ।
रथाग्रे पतितश्चास्य कबन्धो भुवि दृश्यते ॥2-105-23
चीचीकूचीति वाशान्ति शम्बरस्य रथोपरि ।
स्वर्भानुग्रस्त आदित्यः परिघैः परिवेष्टितः ॥2-105-24
स्फुरते नयनं चास्य सव्यं भयनिवेदनम् ।
बाहुः प्रकम्पते सव्यः प्रास्खलन्रथवाजिनः ॥2-105-25
ध्वाङ्क्षो मूर्ध्नि निपतितः शम्बरस्य सुरारिणः ।
ववर्ष रुधिरं देवः शर्कराङ्गारमिश्रितम् ॥2-105-26
उल्कापातसहस्राणि निपेतू रणमूर्धनि ।
प्रतोदो न्यपतद्धस्तात्सारथेर्हययायिनः ॥2-105-27
एतानचिन्तयित्वा तु उत्पातान्समुपस्थितान् ।
प्रययौ शम्बरः क्रुद्धः प्रद्युम्नवधकाङ्क्षया ॥2-105-28
भेरीमृदङ्गशङ्खानां पणवानकदुन्दुभेः ।
युगपन्नाद्यमानानां पृथिवी समकम्पत ॥2-105-29
तेन शब्देन महता संत्रस्ता मृगपक्षिणः ।
समन्ताद्दुद्रुवुस्तस्माद्भयविक्लवचेतसः ॥2-105-30
रनमध्ये स्थितः कार्ष्णिश्चिन्तयन्निधनं रिपोः ।
सैन्यैः परिवृतोऽसङ्ख्यैर्युद्धाय कृतनिश्चयः ॥2-105-31
क्रुद्धः शरसहस्रेण प्रद्युम्नं समताडयत् ।
संप्राप्तांश्चैव तान्बाणांश्छिच्छेद कृतहस्तवत् ॥2-105-32  
प्रद्युम्नो धनुरादाय शरवर्षं मुमोच ह ।
तस्मिन्सैन्ये न कोऽप्यस्ति यो न विद्धः शरेण वै ॥2-105-33
प्रद्युम्नशरपातेन तत्सैन्यं विमुखीकृतम् ।
शम्बरस्य तथाभ्याशे स्थितं सम्हृत्य भीतवत् ॥2-105-34
स्वबलं विद्रुतं दृष्ट्वा शम्बरः क्रोधमूर्च्छितः ।
आज्ञापयामास तदा सचिवान्दानवेश्वरः ॥2-105-35
गच्छध्वं मन्नियोगेन प्रहरध्वं रिपोः सुतम् ।
नोपेक्षणीयः शत्रुर्वै वध्यतां क्षिप्रमेव वै ॥2-105-36
उपेक्षित इव व्याधिः शरीरं नाशयेद्ध्रुवम् ।
तदेव दुर्मतिः पापो वध्यतां मत्प्रियेप्सया ॥2-105-37
ततस्ते सचिवाः क्रुद्धाः शिरसा गृह्य शासनम् ।
शरवर्षं विमुञ्चन्तस्त्वरिता नोदयन्रथान् ॥2-105-38
तान्दृष्ट्वा धावतः सङ्ख्ये क्रुद्धो मकरकेतनः ।
चापमुद्यम्य संभ्रान्तस्तस्थौ प्रमुखतो बली ॥2-105-39
दुर्धरं पञ्चविंशत्या शरैः सन्नतपर्वभिः  |
बिभेद सुमहातेजाः केतुमालिं त्रिषष्टिभिः ॥2-105-40
सप्तत्या शत्रुहन्तारं द्व्यशीत्या तु प्रमर्दनम् ।
बिभेद परमामर्षी रुक्मिण्या नन्दिवर्धनः ॥2-105-41
ततस्ते सचिवाः क्रुद्धाः प्रद्युम्नं शरवृष्टिभिः ।
एकैकशो बिभेदाजौ षष्टिभिः षष्टिभिः शरैः ॥2-105-42
तानप्राप्ताञ्छरान्बाणैश्चिच्छेद मकरध्वजः ।
ततोऽर्धचन्द्रमादाय दुर्धरस्य स सारथिम् ॥2-105-43
जघान पश्यतां राज्ञां सर्वेषां सैनिकस्य वै ।
चतुर्भिरथ नाराचैः सुपर्वैः कङ्कतेजितैः ॥2-105-44
जघान चतुरः सोऽश्वान्दुर्धरस्य रथं प्रति  |
एकेन योक्त्रं छत्रं च ध्वजमेकेन बन्धुरम् ॥2-105-45
षष्ट्या च युगचक्राक्षं चिच्छेद मकरध्वजः ।
अथापरं शरं गृह्य कङ्कपत्रं सुतेजितम्  ॥2-105-46
मुमोच हृदये तस्य दुर्धरस्यान्यजीविनः ।
स गतासुर्गतश्रीको गतसत्त्वो गतप्रभः ॥2-105-47
निपपात रथोपस्थात्क्षीणपुण्य इव ग्रहः ।
दुर्धरे निहते शूरे दानवे दानवेश्वरः ॥2-105-48
केतुमाली शरव्रातैरभिदुद्राव कृष्णजम् ।
प्रद्युम्नमथ सङ्क्रुद्धो भ्रुकुटीभीषणानानः ॥2-105-49
कृत्वाभ्यधावत्सहसा तिष्ठ तिष्ठेति चाब्रवीत् ।   
संक्रुद्धः कृष्णसूनुस्तु शरवर्षैरवाकिरत् ॥2-105-50
पर्वतं वारिधाराभिः प्रावृषीव यथा घनः ।
स विद्धो दानवामात्यः प्रद्युम्नेन धनुष्मता ॥2-105-51
चक्रमादाय चिक्षेप प्रद्युम्नवधकाङ्क्षया ।
तं तु प्राप्तं सहस्रारं कृष्णचक्रसमद्युतिम् ॥2-105-52
निपत्योत्पत्य सहसा सर्वेषामेव पश्यताम् ।
तेनैव तस्य चिच्छेद केतुमालेः शिरस्तदा ॥2-105-53  
तद्दृष्ट्वा कर्म विपुलं रौक्मिणेयस्य देवराट् ।
विस्मयं परमं प्राप्तः सर्वैर्देवगणैः सह ॥2-105-54
गन्धर्वाप्सरसश्चैव पुष्पवर्षैरवाकिरन् ।
केतुमालिं हतं दृष्ट्वा शत्रुहन्ता प्रमर्दनः ।
महाबलसमूहेन प्रद्युम्नमथ दुद्रुवे ॥2-105-55
ते गदां मुसलं चक्रं प्रासतोमरसायकान् ।
भिन्दिपालान्कुठारांश्च भास्वरान्कूटमुद्गरान् ॥2-105-56
युगपत्सङ्क्षिपन्ति स्म वधार्थं कृष्णनन्दने ।
सोऽपि तान्यस्त्रजालानि शस्त्रजालैरनेकधा ॥2-105-57
चिच्छेद बहुधा वीरो दर्शयन्पाणिलाघवम् ।
गजान्सोऽभ्यहनत्क्रुद्धो गजारोहान्सहस्रशः ॥2-105-58
रथान्सारथिभिः सार्धं हयांश्चैव ममर्द ह ।
पातयंस्ताञ्छरव्रातैर्नाविद्धः कश्चिदीक्ष्यते ॥ 2-105-59
एवं सर्वाणि सैन्यानि ममन्थ मकरध्वजः ।
नदीं प्रावर्तयद्घोरां शोणिताम्बुतरङ्गिणीम् ॥2-105-60
मुक्ताहारोर्मिबहुलाम् वसामेदोस्थिपङ्किनीम् ।
छत्रद्वीपशरावर्ताम् रथैः पुलिनमण्डिताम्॥2-105-61
केयूरकुण्डलाकूर्मां ध्वजमत्स्यविभूषिताम् ।
नागग्राहवतीं रौद्रीं मत्स्यकूर्मविभूषिताम् ॥2-105-62
केशशैवलसञ्छन्नां श्रोणिसूत्रमृणालिकाम् ।
नराननसुपद्मां च हंसचामरवीजिताम् ॥2-105-63
शिरस्तिमिसमाकीर्णां शोणितौअघप्रवर्तिनीम् ।
नदीं दुस्तरणीं भीमामनङ्गेन प्रवर्तिताम् ॥2-105-64
दुष्प्रेक्षां दुर्गमां रौद्रां हीनतेजः सुदुस्तराम् ।
शस्त्रग्राहवतीं घोरां यमराष्ट्रविवर्द्धिनीम् ॥2-105-65
तत्र रुक्मिसुतः श्रीमान्विलोडयति धन्विनः ।
शत्रुहन्तारमाश्रित्य शरानभ्यकिरन्बहून् ॥2-105-66
शत्रुहन्ता पुनः क्रुद्धो मुमोच शरमुत्तमम् ।
प्रद्युम्नस्य समासाद्य हृदये निपपात ह ॥2-105-67  
स विद्धस्तेन बाणेन प्रद्युम्नो न व्यकम्पत ।
शक्तिं जग्राह बलवाञ्छत्रुहन्त्रे मुमूर्षवे ॥2-105-68
सा क्षिप्ता रौक्मिणेयेन शक्तिर्ज्वालाकुला रणे ।
पपात हृदयं भित्त्वा शक्राशनिसमस्वना ॥2-105-69
स भिन्नहृच्च स्रस्ताङ्गो मुक्तमर्मास्थिबन्धनः ।
पपात रुधिरोद्गारी शत्रुहन्ता महाबलः ॥2-105-70
पतितं शत्रुहन्तारं दृष्ट्वा तस्थौ प्रमर्दनः ।
जग्राह मुसलं सोऽथ वचनं चेदमाददे ॥2-105-71
तिष्ठ किं प्राकृतैरेभिः करिष्यसि रणप्रियः ।
मां योधयस्व दुर्बुद्धे ततस्त्वं न भविष्यसि ॥2-105-72
वृष्णिवंशकुले जातः शत्रुरस्मत्पिता तव ।
पुत्रं हन्तास्म्यहं तस्य ततोऽसौ निहतो भवेत् ॥2-105-73
मृतेन तेन दुर्बुद्धे सर्वदेवक्षयो भवेत् ।
दैतेया दानवाः सर्वे मोदन्ताम् हतशत्रवः ॥2-105-74
हते त्वयि ममास्त्रेण त्वत्समुत्थैश्च शोणितैः ।
शम्बरस्य तु पुत्राणां करोम्युदकसत्क्र्यां ॥2-105-75
अद्य सा भीष्मकसुता करुणं विलपिषयति ।
निहतं त्वाम् च श्रुत्वैव यौवनस्थं गतायुषम् ॥2-105-76
स ते पिता चक्रधरो निष्फलाशो भविष्यति ।
हतं त्वां स विदित्वाथ प्राणांस्त्यक्ष्यति मन्दधीः ॥2-105-77
इत्युक्त्वा परिघेणाशु ताडयद्रुक्मिणीसुतम् ।
ताडितो हि महातेजा रौक्मिणेयः प्रतापवान् ॥2-105-78
दोर्भ्यामुत्क्षिप्य तस्यैव रथं मह्यां व्यचूर्णयत् ।
सोऽवप्लुत्य रथात्तस्मात्पदातिरवतस्थिवान् ॥2-105-79
तां गदां गृह्य सहसा रौक्मिणेयमुपाद्रवत् ।
तयैव गदया कामः प्रमर्दनमपोथयत् ॥2-105-80
हते प्रमर्दने दैत्ये दृष्ट्वा सर्वे प्रदुद्रुवुः ।
न शक्ताः प्रमुखे स्थातुं सिंहत्रासाद्गजा इव  ॥2-105-81
सारमेयं यथा दृष्ट्वाविगणे वै पलायते ।
तथा सेना विषीदन्ती प्रद्युम्नस्य भयार्दिता ॥2-105-82
क्षतजा  दिग्धवस्त्रा वै  मुक्तकेशा विशोभना ।
रजस्वलेव युवतिः सेना समवगूहते ॥2-105-83
	मदनशरविभिन्ना सैनिकानब्ययायाद्युवति 
		सदृशवेषा साद्वसैः पीड्यमाना ।
	रतिसमरमशक्ता वीक्षितुं सोच्छसन्ती 
		स्वगृहगमनकामा नेच्छते स्थातुमत्र ॥2-105-84
	
      इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
 शम्बरसैन्यभङ्गो नाम पञ्चाधिकशततमोऽध्यायः