##Harivamsha Maha Puranam - Part 2- Vishnu Parva
Chapter 106 - Narada's Message
Itranslated by K S Ramachandran,  ramachandran_ksr@yahoo.ca, 
January 20, 2009
Note: 1. the title for this Chapter has to be supplied
      2. Verse 44. It should be ...sUdane, as is typed here. ##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

        अथ षडथिकशततमोऽध्यायः
  	शम्बरवधे नारदवाक्यम्                  

वैशम्पायन उवाच 
शम्बरस्तु ततः क्रुद्धः सूतमाह विशांपते ।
शत्रुप्रमुखतो वीर रथं मे वाहय द्रुतम् ॥2-106-1
यावदेनं शरैर्हन्मि मम विप्रियकारकम् ।
ततो भर्तृवचः श्रुत्वा सूतस्तत्प्रियकारकः ॥2-106-2
रथं संचोदयामास चामीकरविभूषितम् ।
तं दृष्त्वा रथमायान्तम् प्रद्युम्नः फुल्ललोचनः ॥2-106-3
सन्दधे चापमादाय शरं कनकभूषितम् ।
तेनाहनत्सुसङ्क्रुद्धः कोपयञ्शम्बरं रणे ॥2-106-4
हृदये ताडितस्तेन देवशत्रुः सुविक्लवः ।
रथशक्तिं समाश्रित्य तस्थौ सोऽथ विचेतनः ॥2-106-5 
स चेतनां पुनः प्राप्य धनुरादाय शम्बरः ।
विव्याध कार्ष्णिं कुपितः सप्तभिर्निशितैः शरैः ॥2-106-6
तानप्राप्ताञ्शरान्सोऽथ सप्तभिः सप्तधाच्छिनत् ।
शम्बरं च जघानाथ सप्तत्या निशितैः शरैः ॥2-106-7
पुनः शरसहस्रेण कङ्कबर्हिणवाससा ।
अहनच्छम्बरं क्रोधाद्धाराभिरिव पर्वतम् ॥2-106-8
प्रदिशो विदिशश्चैव शरधारासमावृता ।
[स दिशो विदिशश्चैव शरधारा समावृणोत्] ॥ 2-106-9
अन्धकारीकॄतं व्योम दिनकर्ता न दृश्यते ।
ततोऽन्धकारमुत्सार्य वैद्युतास्त्रेण शम्बरः ॥2-106-10
प्रद्युम्नस्य रथोपस्थे शरवर्षं मुमोच ह ।
तदस्त्रजालं प्रद्युम्नः शरेणानतपर्वणा ॥2-106-11
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ।
हते तस्मिन्महावर्षे शराणां कार्ष्णिना तदा ॥2-106-12
द्रुमवर्षं मुमोचाथ मायया कालशम्बरः ।
द्रुमवर्षोच्छ्रितं दृष्ट्वा प्रद्युम्नः क्रोधमूर्च्छितः ॥2-106-13
आग्नेयास्त्रं मुमोचाठ तेन वृक्षाननाशयत् ।
भस्मीभूते वृक्षवर्षे शिलासङ्घातमुत्सृजत् ॥2-106-14
प्रद्युम्नस्तं तु वायव्यैः प्रोत्सारयत संयुगे ।
ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ॥2-106-15
सिंहान्व्याघ्रान्वराहांश्च तरक्षूनृक्षवानरान् ।
वारणान्वारिदप्रख्यान्हयानुष्ट्रान्विशांपते ॥2-106-16
मुमोच धनुरायम्य प्रद्युम्नस्य रथोपरि ।
गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान्खण्डशस्तदा ॥2-106-17
प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।
अन्यां मायां मुमोचाथ शम्बरः क्रोधमूर्च्छितः ॥2-106-18
गजेन्द्रान्भिन्नवदनान्षष्टिहायनयौवनान् ।
महामात्रोत्तमारूढान्कल्पितान्रणकोविदान् ॥2-106-19
तामापतन्तीं मायां तु कार्ष्निः कमललोचनः ।
सइंहीं मायां समुत्स्रष्टुं चक्रे बुद्धिं महामनाः ॥2-106-20  
सा सृष्टा सिंहमाया तु रौक्मिणेयेन धीमता ।
माया नागवती नष्टा आदित्येनेवे शर्वरी ॥2-106-21
निहितां हस्तिमायां तु तां समीक्ष्य महासुरः ।
अन्यां संमोहिनीं मायां सोऽसृजद्दानवोत्तमः ॥2-106-22
तां दृष्ट्वा मोहिनीं नाम मायां मयविनिर्मिताम् ।
सम्ज्ञास्त्रेण तु प्रद्युम्नो नाशयामास वीर्यवान् ॥2-106-23
शम्बरस्तु ततः क्रुद्धो हतया मायया तदा 
सइंहीं मायां महातेजाः सोऽसृजद्दानवेश्वरः ॥2-106-24
सिंहानापततो दृष्ट्वा रौक्मिणेयः प्रतापवान् ।
अस्त्रं गान्धर्वमादाय शरभानसृजत्तदा ।
तेऽष्टापदा बलोदग्रा नखदंष्ट्रायुधा रणे ॥2-106-25
सिंहान्विद्रावयामासुर्वयुर्जलधरानिव ।
सिंहान्विद्रवतो दृष्ट्वा माययाष्टपदेन वै ॥2-106-26
शम्बरश्चिन्तयामास कथमेनं निहन्मि वै । 
अहो मूर्खस्वभावोऽहं यन्मया न हतः शिशुः ॥2-106-27
प्राप्तयौवनदेहस्तु कृतास्त्रश्चापि दुर्मतिः ।
तत्कथं निहनिष्यामि शत्रुं रणशिरःस्थितम् ॥2-106-28
माया सा तिष्ठते तीव्रा पन्नगी नाम भीषणा ।
दत्ता मे देवदेवेन हरेणासुरघातिना ॥2-106-29
तां सृजामि महामायामाशीविषसमाकुलाम् ।
तया दह्येत दुष्टात्मा ह्येष मायामयो बली ॥2-106-30
सा सृष्टा पन्नगी माया विषज्वालासमाकुला ।
तया पन्नगमय्या तु सरथं सहवाजिनम् ॥2-106-31
ससूतं स हि प्रद्युम्नं बबन्ध शरबन्धनैः ।
बध्यमानं तदा दृष्ट्वा आत्मानं वृष्णिवंशजः ॥2-106-32
मायां सञ्चिन्तयामास सौपर्णीं सर्पनाशिनीम् ।
सा चिन्तिता महामाया प्रद्युम्नेन महात्मना ॥2-106-33
सुपर्णा विचरन्ति स्म सर्पा नष्टा महाविषाः ।
भग्नायां सर्पमायायां प्रशंसन्ति सुरासुराः ॥ 2-106-34 
साधु वीर महाबाहो रुक्मिण्यानन्दवर्धन ।
यत्त्वया धर्षिता माया तेन स्म परितोषिताः ॥2-106-35
हतायां सर्पमायायां शम्बरश्चिन्तयत्पुनः ।
अस्ति मे कालदण्डाभो मुद्गरो हेमभूषितः ॥2-106-36
तमप्रतिहतं युद्धे देवदानवमानवैः । 
पुरा यो मम पार्वत्या दत्तः परमतुष्टया ॥1-106-37
गृहाण शम्बरेमं त्वं मुद्गरं हेमभूषितम् ।
मया सृष्टं स्वदेहे वै तपः परमदुश्चरम् ॥2-106-38
मायान्तकरणं नाम सर्वासुरविनाशनम् ।
अनेन दानवौ रौद्रौ  बलिनौ कंअरूपिणाउ ॥2-106-39
शुम्भश्चैव निशुम्भश्च सगणौ सूदितौ मया ।
प्राणसंशयमापन्ने त्वया मोक्ष्यः स शत्रवे ॥2-106-40 
इत्युक्त्वा पार्वती देवी तत्रैवान्तरधीयत ।
तदहं मुद्गरं श्रेष्ठं मोचयिष्यामि शत्रवे ॥2-106-41
तस्य विज्ञाय चित्तं तु देवराजोऽभ्यभाषत ।
गच्छ नारद शीघ्रं त्वं प्रद्युम्नस्य रथं प्रति ॥2-106-42
संबोधय महाबाहुं पूर्वजातिं च मोक्षय ।
वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च ॥2-106-43
अभेद्यं कवचं चास्य प्रयच्छासुरसूदन ।
एवमुक्तो मघवता नारदः प्रययौ त्वरम् ॥2-106-44
आकाशेऽधिष्ठितोऽवोचन्मकरध्वजकेतनम् ।
कुमारं पश्य मां प्राप्तं देवगन्धर्वनारदम् ।
प्रेषितं देवराजेन तव संबोधनाय वै ॥2-106-45
स्मर त्वं पूर्वकं भावं कामदेवोऽसि मानद ।
हरकोपानलाद्दग्धस्तेनानङ्ग इहोच्यते ॥2-106-46
त्वं वृष्णिवंशजातोऽसि रुक्मिण्या गर्भसंभवः ।
जातोऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्यसे ॥2-106-47
आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद ।
सप्तरात्रे त्वसंपूर्णे सूतिकागारमध्यतः ॥2-106-48
वधार्थं शम्बरस्य त्वं ह्रियमाणो ह्युपेक्षितः ।
केशवेन महाबाहो देवकार्यार्थसिद्धये ॥2-106-49
यैषा मायावती नाम भार्या वै शम्बरस्य तु ।
रतिं तां विद्धि कल्याणीं तव भार्यां पुरातनीम् ॥2-106-50
तव संरक्षणार्थाय  शम्बरस्य गृहेऽवसत् ।
मायां शरीरजां तस्य मोहनार्थं दुरात्मनः ॥2-106-51
रतेः संपादनार्थाय प्रेषयत्यनिशं तदा  |
एवं प्रद्युम्नं बुद्ध्वा वै तत्र भार्या प्रतिष्ठिता ॥2-106-52
हत्वा तं शम्बरं वीर वैष्णवास्त्रेण संयुगे ।
गृह्य मायावतीं भार्यां द्वारकां गन्तुमर्हसि ॥2-106-53
गृहाण वैष्णवं चास्त्रं कवचं च महाप्रभम् ।
शक्रेण तव सङ्गृह्य प्रेषितं शत्रुसूदन ॥2-106-54
शृणु मे ह्यपरं वाक्यम् क्रियतामविशङ्कया ।
अस्य देवरिपोस्तात मुद्गरो नित्यमूर्जितः ॥2-106-55
पार्वत्यां परितुष्टायां दत्तः शत्रुनिबर्हणः ।
अमोघश्चैव सङ्ग्रामे देवदानवमानवैः ॥2-106-56
तदस्त्रप्रविघातार्थं देवीं त्वं स्मर्तुमर्हसि ।
स्तव्या चैव नमस्या च महादेवी रणोत्सुकैः ॥2-106-57
तत्र वै क्रियतां यत्नः सङ्ग्रामे रिपुणा सह ।
इत्युक्त्वा नारदो वाक्यं प्रययौ यत्र वासवः ॥2-106-58

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
शम्बरवधे नारदवाक्ये षडधिकशततमोऽध्यायः