##Harivamsha Maha Puranam - Part 2- Vishnu Parva Chapter 106 - Narada's Message Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, January 20, 2009 Note: 1. the title for this Chapter has to be supplied 2. Verse 44. It should be ...sUdane, as is typed here. ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha षडथिकशततमोऽध्यायः शम्बरवधे नारदवाक्यम् वैशम्पायन उवाच शम्बरस्तु ततः क्रुद्धः सूतमाह विशांपते । शत्रुप्रमुखतो वीर रथं मे वाहय द्रुतम् ॥2-106-1 यावदेनं शरैर्हन्मि मम विप्रियकारकम् । ततो भर्तृवचः श्रुत्वा सूतस्तत्प्रियकारकः ॥2-106-2 रथं संचोदयामास चामीकरविभूषितम् । तं दृष्त्वा रथमायान्तम् प्रद्युम्नः फुल्ललोचनः ॥2-106-3 सन्दधे चापमादाय शरं कनकभूषितम् । तेनाहनत्सुसङ्क्रुद्धः कोपयञ्शम्बरं रणे ॥2-106-4 हृदये ताडितस्तेन देवशत्रुः सुविक्लवः । रथशक्तिं समाश्रित्य तस्थौ सोऽथ विचेतनः ॥2-106-5 स चेतनां पुनः प्राप्य धनुरादाय शम्बरः । विव्याध कार्ष्णिं कुपितः सप्तभिर्निशितैः शरैः ॥2-106-6 तानप्राप्ताञ्शरान्सोऽथ सप्तभिः सप्तधाच्छिनत् । शम्बरं च जघानाथ सप्तत्या निशितैः शरैः ॥2-106-7 पुनः शरसहस्रेण कङ्कबर्हिणवाससा । अहनच्छम्बरं क्रोधाद्धाराभिरिव पर्वतम् ॥2-106-8 प्रदिशो विदिशश्चैव शरधारासमावृता । [स दिशो विदिशश्चैव शरधारा समावृणोत्] ॥ 2-106-9 अन्धकारीकॄतं व्योम दिनकर्ता न दृश्यते । ततोऽन्धकारमुत्सार्य वैद्युतास्त्रेण शम्बरः ॥2-106-10 प्रद्युम्नस्य रथोपस्थे शरवर्षं मुमोच ह । तदस्त्रजालं प्रद्युम्नः शरेणानतपर्वणा ॥2-106-11 चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् । हते तस्मिन्महावर्षे शराणां कार्ष्णिना तदा ॥2-106-12 द्रुमवर्षं मुमोचाथ मायया कालशम्बरः । द्रुमवर्षोच्छ्रितं दृष्ट्वा प्रद्युम्नः क्रोधमूर्च्छितः ॥2-106-13 आग्नेयास्त्रं मुमोचाठ तेन वृक्षाननाशयत् । भस्मीभूते वृक्षवर्षे शिलासङ्घातमुत्सृजत् ॥2-106-14 प्रद्युम्नस्तं तु वायव्यैः प्रोत्सारयत संयुगे । ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ॥2-106-15 सिंहान्व्याघ्रान्वराहांश्च तरक्षूनृक्षवानरान् । वारणान्वारिदप्रख्यान्हयानुष्ट्रान्विशांपते ॥2-106-16 मुमोच धनुरायम्य प्रद्युम्नस्य रथोपरि । गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान्खण्डशस्तदा ॥2-106-17 प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः । अन्यां मायां मुमोचाथ शम्बरः क्रोधमूर्च्छितः ॥2-106-18 गजेन्द्रान्भिन्नवदनान्षष्टिहायनयौवनान् । महामात्रोत्तमारूढान्कल्पितान्रणकोविदान् ॥2-106-19 तामापतन्तीं मायां तु कार्ष्निः कमललोचनः । सइंहीं मायां समुत्स्रष्टुं चक्रे बुद्धिं महामनाः ॥2-106-20 सा सृष्टा सिंहमाया तु रौक्मिणेयेन धीमता । माया नागवती नष्टा आदित्येनेवे शर्वरी ॥2-106-21 निहितां हस्तिमायां तु तां समीक्ष्य महासुरः । अन्यां संमोहिनीं मायां सोऽसृजद्दानवोत्तमः ॥2-106-22 तां दृष्ट्वा मोहिनीं नाम मायां मयविनिर्मिताम् । सम्ज्ञास्त्रेण तु प्रद्युम्नो नाशयामास वीर्यवान् ॥2-106-23 शम्बरस्तु ततः क्रुद्धो हतया मायया तदा सइंहीं मायां महातेजाः सोऽसृजद्दानवेश्वरः ॥2-106-24 सिंहानापततो दृष्ट्वा रौक्मिणेयः प्रतापवान् । अस्त्रं गान्धर्वमादाय शरभानसृजत्तदा । तेऽष्टापदा बलोदग्रा नखदंष्ट्रायुधा रणे ॥2-106-25 सिंहान्विद्रावयामासुर्वयुर्जलधरानिव । सिंहान्विद्रवतो दृष्ट्वा माययाष्टपदेन वै ॥2-106-26 शम्बरश्चिन्तयामास कथमेनं निहन्मि वै । अहो मूर्खस्वभावोऽहं यन्मया न हतः शिशुः ॥2-106-27 प्राप्तयौवनदेहस्तु कृतास्त्रश्चापि दुर्मतिः । तत्कथं निहनिष्यामि शत्रुं रणशिरःस्थितम् ॥2-106-28 माया सा तिष्ठते तीव्रा पन्नगी नाम भीषणा । दत्ता मे देवदेवेन हरेणासुरघातिना ॥2-106-29 तां सृजामि महामायामाशीविषसमाकुलाम् । तया दह्येत दुष्टात्मा ह्येष मायामयो बली ॥2-106-30 सा सृष्टा पन्नगी माया विषज्वालासमाकुला । तया पन्नगमय्या तु सरथं सहवाजिनम् ॥2-106-31 ससूतं स हि प्रद्युम्नं बबन्ध शरबन्धनैः । बध्यमानं तदा दृष्ट्वा आत्मानं वृष्णिवंशजः ॥2-106-32 मायां सञ्चिन्तयामास सौपर्णीं सर्पनाशिनीम् । सा चिन्तिता महामाया प्रद्युम्नेन महात्मना ॥2-106-33 सुपर्णा विचरन्ति स्म सर्पा नष्टा महाविषाः । भग्नायां सर्पमायायां प्रशंसन्ति सुरासुराः ॥ 2-106-34 साधु वीर महाबाहो रुक्मिण्यानन्दवर्धन । यत्त्वया धर्षिता माया तेन स्म परितोषिताः ॥2-106-35 हतायां सर्पमायायां शम्बरश्चिन्तयत्पुनः । अस्ति मे कालदण्डाभो मुद्गरो हेमभूषितः ॥2-106-36 तमप्रतिहतं युद्धे देवदानवमानवैः । पुरा यो मम पार्वत्या दत्तः परमतुष्टया ॥1-106-37 गृहाण शम्बरेमं त्वं मुद्गरं हेमभूषितम् । मया सृष्टं स्वदेहे वै तपः परमदुश्चरम् ॥2-106-38 मायान्तकरणं नाम सर्वासुरविनाशनम् । अनेन दानवौ रौद्रौ बलिनौ कंअरूपिणाउ ॥2-106-39 शुम्भश्चैव निशुम्भश्च सगणौ सूदितौ मया । प्राणसंशयमापन्ने त्वया मोक्ष्यः स शत्रवे ॥2-106-40 इत्युक्त्वा पार्वती देवी तत्रैवान्तरधीयत । तदहं मुद्गरं श्रेष्ठं मोचयिष्यामि शत्रवे ॥2-106-41 तस्य विज्ञाय चित्तं तु देवराजोऽभ्यभाषत । गच्छ नारद शीघ्रं त्वं प्रद्युम्नस्य रथं प्रति ॥2-106-42 संबोधय महाबाहुं पूर्वजातिं च मोक्षय । वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च ॥2-106-43 अभेद्यं कवचं चास्य प्रयच्छासुरसूदन । एवमुक्तो मघवता नारदः प्रययौ त्वरम् ॥2-106-44 आकाशेऽधिष्ठितोऽवोचन्मकरध्वजकेतनम् । कुमारं पश्य मां प्राप्तं देवगन्धर्वनारदम् । प्रेषितं देवराजेन तव संबोधनाय वै ॥2-106-45 स्मर त्वं पूर्वकं भावं कामदेवोऽसि मानद । हरकोपानलाद्दग्धस्तेनानङ्ग इहोच्यते ॥2-106-46 त्वं वृष्णिवंशजातोऽसि रुक्मिण्या गर्भसंभवः । जातोऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्यसे ॥2-106-47 आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद । सप्तरात्रे त्वसंपूर्णे सूतिकागारमध्यतः ॥2-106-48 वधार्थं शम्बरस्य त्वं ह्रियमाणो ह्युपेक्षितः । केशवेन महाबाहो देवकार्यार्थसिद्धये ॥2-106-49 यैषा मायावती नाम भार्या वै शम्बरस्य तु । रतिं तां विद्धि कल्याणीं तव भार्यां पुरातनीम् ॥2-106-50 तव संरक्षणार्थाय शम्बरस्य गृहेऽवसत् । मायां शरीरजां तस्य मोहनार्थं दुरात्मनः ॥2-106-51 रतेः संपादनार्थाय प्रेषयत्यनिशं तदा । एवं प्रद्युम्नं बुद्ध्वा वै तत्र भार्या प्रतिष्ठिता ॥2-106-52 हत्वा तं शम्बरं वीर वैष्णवास्त्रेण संयुगे । गृह्य मायावतीं भार्यां द्वारकां गन्तुमर्हसि ॥2-106-53 गृहाण वैष्णवं चास्त्रं कवचं च महाप्रभम् । शक्रेण तव सङ्गृह्य प्रेषितं शत्रुसूदन ॥2-106-54 शृणु मे ह्यपरं वाक्यम् क्रियतामविशङ्कया । अस्य देवरिपोस्तात मुद्गरो नित्यमूर्जितः ॥2-106-55 पार्वत्यां परितुष्टायां दत्तः शत्रुनिबर्हणः । अमोघश्चैव सङ्ग्रामे देवदानवमानवैः ॥2-106-56 तदस्त्रप्रविघातार्थं देवीं त्वं स्मर्तुमर्हसि । स्तव्या चैव नमस्या च महादेवी रणोत्सुकैः ॥2-106-57 तत्र वै क्रियतां यत्नः सङ्ग्रामे रिपुणा सह । इत्युक्त्वा नारदो वाक्यं प्रययौ यत्र वासवः ॥2-106-58 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरवधे नारदवाक्ये षडधिकशततमोऽध्यायः