#Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 107 - Shambara eliminated Itranslated by K S Ramachandran, ramachandran-ksr @ yahoo.ca, January 21, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha सप्ताधिकशततमोऽध्यायः शम्बरवधः वैशम्पायन उवाच शम्बरस्तु ततः क्रुद्धो मुद्गरं तं समाददे । मुद्गरे गृह्यमाणे तु द्वादशार्काः समुत्थिताः ॥2-107-1 पर्वताश्चलिताः सर्वे तथैव वसुधातलम् । उन्मार्गाः सागरा याताः सङ्क्षुब्धाश्चपि देवताः ॥2-107-2 गृध्रचक्राकुलं व्योम उल्कापातो बभूव ह । ववर्ष रुधिरं देवः परुषं पवनो ववौ ॥2-107-3 एवं दृष्ट्वा महोत्पातान्प्रद्युम्नः स त्वरान्वितः । अवतीर्य रथाद्वीरः कृताञ्जलिपुटः स्थितः ॥2-107-4 देवीं सस्मार मनसा पार्वतीं शङ्करप्रियाम् । प्रणम्य शिरसा देवीं स्तोतुम् समुपचक्रमे ॥2-107-5 प्रद्युम्न उवाच OM नमः कात्यायन्यै गिरीशायै नमो नमः । नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नम्ः ॥2-107-6 नमः शत्रुविनाशिन्यै नमो गौर्यै शिवप्रिये । नमस्ये शुम्भमथनीं निशुम्भमथनीमपि ॥2-107-7 कालरात्रि नमस्तुभ्यं कौमार्यै च नमो नमः । कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥2-107-8 विन्ध्यवासिनीं दुर्गघ्नां रणदुर्गां रणप्रियाम् । नमस्यामि महादेवीं जयां च विजयां तथा ॥2-107-9 अपराजितां नमस्येऽहमजितां शत्रुनाशिनीम् । घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा ॥ 2-107-10 त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् । सिंहाननां नमस्यामि सिंहप्रवरकेतनाम् ॥2-107-11 एकानंशां नमस्यामि गायत्रीम् यज्ञसत्कृताम् । सावित्रीं चापि विप्राणां नमस्येऽहं कृताञ्जलिः ॥2-107-12 रक्ष मां देवि सततं सङ्ग्रामे विजयं कुरु । इति कामवचस्तुष्टा दुर्गा संप्रीतमानसा ॥2-107-13 उवाच वचनं देवी सुप्रीतेनान्तरात्मना । पश्य पश्य महाबाहो रुक्मिण्यानन्दवर्धन ॥2-107-14 वरं वरय वत्स त्वममोघं दर्शनं मम । देव्यासु वचनम् श्रुत्वा रोमाञ्चोद्गतमानसः ॥2-107-15 प्रणम्य शिरसा देवीं विज्ञप्तुमुपचक्रमे । यदि त्वं देवि तुष्टासि दीयतां मे यदीप्सितम् ॥2-107-16 वरं च वरदे याचे सर्वामित्रेषु मे जयः । यस्त्वया मुद्गरो दत्तः शम्बरस्यात्मसंभवः ॥2-107-17 एष मे गात्रमासाद्य माला पद्मवती भवेत् । तथास्त्विति च साप्युक्त्वा तत्रैवान्तरधीयत ॥2-107-18 प्रद्युम्नस्तु महातेजास्तुष्टो रथमथारुहत् । मुद्गरं तं गृहीत्वा च शम्बरः क्रोधमूर्च्छितः ॥2-107-19 भ्रामयित्वा स चिक्षेप प्रद्युम्नोरसि वीर्यवान् । स गत्वा मदनाभ्याशं माला भूत्वा तु पौष्करी ॥2-107-20 प्रद्युम्नस्य च कण्ठे तु समासक्ता व्यराजत । नक्षत्राणां तु मालायां यथा परिवृतो विधुः ॥2-107-21 ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । साधु साध्विति वाचोचुः पूजयन्केशवात्मजम् ॥2-107-22 मुद्गरं पुष्पभूतं तु दृष्ट्वा प्रद्युम्नसंनिधौ । वैष्णवं परमास्त्रं तु नारदेन यथाहृतम् ॥2-107-23 संदधे चापमानम्य इदं वचनमब्रवीत् । यद्यहं रुक्मिणीपुत्रः केशवस्यात्मजो ह्यहम् ॥2-107-24 तेन सत्येन बाणेन जहि त्वं शम्बरं रणे । इत्युक्त्वा चापमाकृष्य सन्धाय च महामनाः ॥2-107-25 चिक्षेप शम्बरस्याथ दहँल्लोकत्रयं यथा । स क्षिप्तो वृष्णिसिंहेन शरः क्रव्यादमोहनः ॥2-107-26 हृद्यं शम्बरस्याथ भित्त्वा धरणिमागतः । न चास्य मांसं न स्नायुर्नास्थि न त्वङ्न शोणितम् ॥2-107-27 सर्वं तद्भस्मसाद्भूतं वैष्णवास्त्रस्य तेजसा । हते दैत्ये महाकाये दानवे शम्बरेऽधमे ॥2-107-28 जहृषुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः । उर्वशी मेनका रम्भा विप्रचित्तिस्तिलोत्तमा ॥2-107-29 न नृतुर्हृष्टमनसो जगत्स्थावरजङ्गमम् । देवराजस्तु सुप्रीतः सर्वदेवगणैः सह । प्रद्युम्नं पुष्पवर्षेण तमभ्यर्च्य प्रहृष्टवत् ॥ 2-107-30 अथ समरहते तु दैत्यराजे मधुमथनस्य सुतेन वैष्णवास्त्रैः । विगतरिपुभयाः सुराश्च जग्मु- र्मकरविभूषणकेतनं स्तुवन्तः ॥2-107-31 स च समरपरिश्रमम् वहन्वै नगरमुखं प्रविवेश रौक्मिणेयः । प्रियतम इव कान्तया प्रहृष्ट- स्त्वरितपदं रतिदर्शनं चकार ॥2-107-32 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरवधे सप्ताधिकशततमोऽध्यायः