#Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 107 - Shambara eliminated
Itranslated by K S Ramachandran, ramachandran-ksr @ yahoo.ca,
January 21,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
      अथ सप्ताधिकशततमोऽध्यायः 
                शम्बरवधः

वैशम्पायन उवाच
शम्बरस्तु ततः क्रुद्धो मुद्गरं तं समाददे ।
मुद्गरे गृह्यमाणे तु द्वादशार्काः समुत्थिताः ॥2-107-1
पर्वताश्चलिताः सर्वे तथैव वसुधातलम् ।
उन्मार्गाः सागरा याताः सङ्क्षुब्धाश्चपि देवताः ॥2-107-2
गृध्रचक्राकुलं व्योम उल्कापातो बभूव ह ।
ववर्ष रुधिरं देवः परुषं पवनो ववौ ॥2-107-3
एवं दृष्ट्वा महोत्पातान्प्रद्युम्नः स त्वरान्वितः ।
अवतीर्य रथाद्वीरः कृताञ्जलिपुटः स्थितः ॥2-107-4
देवीं सस्मार मनसा पार्वतीं शङ्करप्रियाम् ।
प्रणम्य शिरसा देवीं स्तोतुम् समुपचक्रमे ॥2-107-5

प्रद्युम्न उवाच 
OM नमः कात्यायन्यै गिरीशायै नमो नमः ।
नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नम्ः ॥2-107-6
नमः शत्रुविनाशिन्यै नमो गौर्यै शिवप्रिये ।
नमस्ये शुम्भमथनीं निशुम्भमथनीमपि ॥2-107-7
कालरात्रि नमस्तुभ्यं कौमार्यै च नमो नमः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥2-107-8
विन्ध्यवासिनीं दुर्गघ्नां रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा ॥2-107-9
अपराजितां नमस्येऽहमजितां शत्रुनाशिनीम् ।
घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा ॥ 2-107-10
त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् ।
सिंहाननां नमस्यामि सिंहप्रवरकेतनाम् ॥2-107-11
एकानंशां नमस्यामि गायत्रीम् यज्ञसत्कृताम् ।
सावित्रीं चापि विप्राणां नमस्येऽहं कृताञ्जलिः ॥2-107-12
रक्ष मां देवि सततं सङ्ग्रामे विजयं कुरु ।
इति कामवचस्तुष्टा दुर्गा संप्रीतमानसा ॥2-107-13
उवाच वचनं देवी सुप्रीतेनान्तरात्मना ।
पश्य पश्य महाबाहो रुक्मिण्यानन्दवर्धन ॥2-107-14
वरं वरय वत्स त्वममोघं दर्शनं मम ।
देव्यासु वचनम् श्रुत्वा रोमाञ्चोद्गतमानसः ॥2-107-15
प्रणम्य शिरसा देवीं विज्ञप्तुमुपचक्रमे ।
यदि त्वं देवि तुष्टासि दीयतां मे यदीप्सितम् ॥2-107-16
वरं च वरदे याचे सर्वामित्रेषु मे जयः ।
यस्त्वया मुद्गरो दत्तः शम्बरस्यात्मसंभवः ॥2-107-17
एष मे गात्रमासाद्य माला पद्मवती भवेत् ।
तथास्त्विति च साप्युक्त्वा तत्रैवान्तरधीयत ॥2-107-18
प्रद्युम्नस्तु महातेजास्तुष्टो रथमथारुहत् ।
मुद्गरं तं गृहीत्वा च शम्बरः क्रोधमूर्च्छितः ॥2-107-19
भ्रामयित्वा स चिक्षेप प्रद्युम्नोरसि वीर्यवान् ।
स गत्वा मदनाभ्याशं माला भूत्वा तु पौष्करी ॥2-107-20
प्रद्युम्नस्य च कण्ठे तु समासक्ता व्यराजत ।
नक्षत्राणां तु मालायां यथा परिवृतो विधुः ॥2-107-21
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
साधु साध्विति वाचोचुः पूजयन्केशवात्मजम् ॥2-107-22
मुद्गरं पुष्पभूतं तु दृष्ट्वा प्रद्युम्नसंनिधौ ।
वैष्णवं परमास्त्रं तु नारदेन यथाहृतम् ॥2-107-23
संदधे चापमानम्य इदं वचनमब्रवीत् ।
यद्यहं रुक्मिणीपुत्रः केशवस्यात्मजो ह्यहम् ॥2-107-24
तेन सत्येन बाणेन जहि त्वं शम्बरं रणे ।
इत्युक्त्वा चापमाकृष्य सन्धाय च महामनाः ॥2-107-25
चिक्षेप शम्बरस्याथ दहँल्लोकत्रयं यथा ।
स क्षिप्तो वृष्णिसिंहेन शरः क्रव्यादमोहनः ॥2-107-26
हृद्यं शम्बरस्याथ  भित्त्वा धरणिमागतः ।
न चास्य मांसं न स्नायुर्नास्थि न त्वङ्न शोणितम् ॥2-107-27 
सर्वं तद्भस्मसाद्भूतं वैष्णवास्त्रस्य तेजसा ।
हते दैत्ये महाकाये दानवे शम्बरेऽधमे ॥2-107-28
जहृषुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
उर्वशी मेनका रम्भा विप्रचित्तिस्तिलोत्तमा ॥2-107-29
न नृतुर्हृष्टमनसो जगत्स्थावरजङ्गमम् ।
देवराजस्तु सुप्रीतः सर्वदेवगणैः सह ।
प्रद्युम्नं पुष्पवर्षेण तमभ्यर्च्य प्रहृष्टवत् ॥ 2-107-30
	अथ समरहते तु दैत्यराजे 
		मधुमथनस्य सुतेन वैष्णवास्त्रैः ।
	विगतरिपुभयाः सुराश्च जग्मु-
		र्मकरविभूषणकेतनं स्तुवन्तः ॥2-107-31
	sa cha samaraparishramam vahanvai 
		नगरमुखं प्रविवेश रौक्मिणेयः ।
	प्रियतम इव कान्तया प्रहृष्ट-
		स्त्वरितपदं रतिदर्शनं चकार ॥2-107-32

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      शम्बरवधे सप्ताधिकशततमोऽध्यायः