##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 109 - Invocation by Baladeva Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 23, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha नवाधिकशततमोऽध्यायः बलदेवाह्निकम् वैशम्पायन उवाच अत्राश्चर्यात्मकम् स्तोत्रमाह्निकं जयतां वर । प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम् ॥2-109-1 बलदेवेन रक्षार्थं प्रोक्तमाह्निकमुच्यते । यज्जप्त्वा तु नृपश्रेष्ठ सायं पूतात्मतां व्रजेत् ॥2-109-2 कीर्तितं बलदेवेन विष्णुना चैव कीर्तितम् । धर्मकामैश्च मुनिभिरृषिभिश्चापि कीर्तितम् ॥2-109-3 कर्हिचिद्रुक्मिणीपुत्रो हलिना संयुतो गृहे । उपविष्टः प्रणम्याथ तमुवाच कृताञ्जलिः ॥2-109-4 प्रद्युम्न उवाच कृष्णानुज महाभाग रोहिणीतनय प्रभो । किञ्चित्स्तोत्रं मम ब्रूहि यज्जप्त्वा निर्भयोऽभवम् ॥2-109-5 बलदेव उवाच सुरासुरगुरुर्ब्रह्मा पातु मां जगतः पतिः । अथोङ्कारवषट्कारौ सावित्री विधयस्त्रयः ॥2-109-6 ऋचो यजूंषि सामानि छन्दाम्स्याथर्वणानि च । चत्वारस्त्वखिला वेदाः सरहस्याः सविस्तराः ॥2-109-7 पुराणमितिहासाश्चाखिलान्युपखिलानि च । अङ्गान्युपाङ्गानि तथा व्याख्यातानि च पान्तु माम् ॥2-109-8 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । इन्द्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥2-109-9 व्यानोदानौ समानश्च प्राणोऽपानश्च पञ्चमः । वायवः सप्त चैवान्ये येष्वायत्तमिदं जगत् ॥2-109-10 मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः । भृगुर्वसिष्ठो भगवान्पान्तु ते मां महर्षयः ॥2-109-11 कश्यपाद्याश्च मुनयश्चतुर्दश दिशो दश । नरनारायणौ देवौ सगणौ पान्तु मां सदा ॥2-109-12 रुद्राश्चैकादश प्रोक्ता आदित्या द्वादशैव तु । अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ ॥2-109-13 ह्रीः श्रीर्लक्ष्मीः स्वधा पुष्टिर्मेधा तुष्टिः स्मृतिर्धृतिः । अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः ॥2-109-14 हिमवान्हेमकूटश्च निषधः श्वेतपर्वतः । ऋषभः पारियात्रश्च विन्ध्यो वैडूर्यपर्वतः ॥2-109-15 सह्योदयश्च मलयो मेरुमन्दरदर्दुराः । क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः ॥2-109-16 शेषश्च वासुकिश्चैव विशालाक्षश्च तक्षकः । एलापत्रः शुक्लवर्णः कम्बलाश्वतरावुभौ ॥2-109-17 हस्तिभद्रः पिटरकः कर्कोटकधनञ्जयौ । तथा पूरणकश्चैव नागश्च करवीरकः ॥2-109-18 सुमनास्यो दधिमुखस्तथा शृङ्गारपिण्डकः । मणिनागश्च भगवांस्त्रिषु लोकेषु विश्रुतः ॥2-109-19 नागराडधिकर्णश्च तथा हारिद्रकोऽपरः । एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः ॥2-109-20 भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः । समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा ॥2-109-21 सरस्वती चन्द्रभागा शतद्रुर्देविका शिवा । द्वारावती विपाशा च शरयूर्यमुना तथा ॥2-109-22 कल्माशी च रथोष्मा च बाहुदा च हिरण्यदा । प्लक्षा चेक्षुमती चैव स्रवन्ती च बृहद्रथा ॥2-109-23 ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा । एताश्चान्याश्च सरितो याश्चान्या नानुकीर्तिताः ॥2-109-24 उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् । वेणी गोदावरी सीता कावेरी कौङ्कणावती ॥2-109-25 कृष्णा वेणा मुक्तिमती तमसा पुष्पवाहिनी । ताम्रपर्णी ज्योतिरथा उत्फलोदुम्बरावती ॥2-109-26 नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा । वितस्ता भीमरथ्या च ऐला चैव महानदी ॥2-109-27 कालिन्दी गोमती पुण्या नदः शोणश्च विश्रुतः । एताश्चन्याश्च वै नद्यो याश्चान्या न तु कीर्तिताः ॥2-109-28 दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् । क्षिप्रा चर्मण्वती पुण्या मही शुभ्रवती तथा ॥2-109-29 सिन्धुर्वेत्रवती चैव भोजान्ता वनमालिका । पूर्वभद्रा पराभद्रा ऊर्मिला च परद्रुमा ॥2-109-30 ख्याता वेत्रवती चैव चापदासीति विश्रुता । प्रस्थावती कुण्डनदी नदी पुण्या सरस्वती ॥2-109-31 चित्रघ्नी चेन्दुमाला च तथा मधुमती नदी । उमा गुरुनदी चैव तापी च विमलोदका ॥2-109-32 विमला विमलोदा च मत्तगङ्गा पयस्विनी । एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः ॥2-109-33 ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् । भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ॥2-109-34 सा तु दहतु मे पापं कीर्तिता शम्भुना धृता । प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ॥2-109-35 गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् । रामह्रदं विनशनं रामतीर्थं तथैव च ॥2-109-36 गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः । कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ॥2-3-109-37 सुवर्णबिन्दु विख्यातं तथा कनकपिङ्गलम् । दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ॥2-109-38 बदरी चैव विख्याता नरनारायणाश्रमः । विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा ॥2-109-39 कोकामुखं पुण्यतमं गन्गासागरमेव च । मगधेषु तपोदश्च गङ्गोद्भेदश्च विश्रुतः ॥2-109-40 तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः । [सूकरं योगमार्गं च श्वेतद्वीपं तथैव च ॥2-109-41 ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् । धारासंपातसंयुक्ता गङ्गा किल्बिषनाशिनी ॥2-109-42 गङ्गा वैकुण्ठकेदारं सूकरोद्भेदनं परम् । तं शापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात्] ॥2-109-43 मां प्लावयन्तु सलिलैः कीर्तिताकीर्तितानि वै । धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः । वरुणेशोऽथ धनदो यमो नियम एव च ॥2-109-44 कालो नयः संनतिश्च क्रोधो मोहः क्षमा धृतिः । विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः ॥2-109-45 यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः । नक्तञ्चराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः ॥2-109-46 लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः । मरुतः सह पर्जन्याः कलात्रुटिलवाः क्षणाः ॥2-109-47 नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः । मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा ॥2-109-48 आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च । रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः ॥2-109-49 रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी । भासी च कालिका चैव शाण्डिली चेति विश्रुताः ॥2-109-50 आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः । एकानंशा च कूष्माण्डी देवी कात्यायनी च या ॥2-109-51 लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः । गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम् ॥2-109-52 नानाभरणवेशाश्च नानारूपाङ्किताननाः । नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥2-109-53 मेदोमज्जाप्रियाश्चैव मद्यमाम्सवसाप्रियाः । मार्जारद्वीपिवक्त्राश्च गजसिंहनिभाननाः ॥2-109-54 कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास्तथा । व्यालयज्ञोपवीताश्च चर्मप्रावरणास्तथा ॥2-109-55 क्षतजोक्षितवक्त्राश्च खरभेरीसमस्वनाः । मत्सराः क्रोधनाश्चैव प्रासादा रुचिरालयाः ॥2-109-56 मत्तोन्मत्तप्रमत्ताश्च प्रहरन्त्यश्च धिष्ठिताः । पिङ्गाक्षाः पिङ्गकेशाश्च ततोऽन्या लूनमूर्धजाः ॥2-109-57 ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस्तथा वराः । नागायुतबलाश्चैव वायुवेगास्तथापराः ॥2-109-58 एकहस्ता एकपादा एकाक्षाः पिङ्गला मताः । बहुपुत्राल्पपुत्राश्च द्विपुत्राः पुत्रमण्डिकाः ॥2-109-59 मुखमण्डी बिडाली च पूतना गन्धपूतना । शीतवातोष्णवेताली रेवती गृहसंज्ञिताः ॥2-109-60 प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः । सुखप्रदाश्चासुखदाः सदा द्विजजनप्रियाः ॥ 2-109-61 नक्तञ्चराः सुखोदर्काः सदा पर्वणि दारुणाः । मातरो मातृवत्पुत्रं रक्षन्तु मम नित्यशः ॥2-109-62 पितामहमुखोद्भूता रौद्रा रुद्राङ्गसंभवाः । कुमारस्वेदजाश्चैव ज्वरा वै वैष्णवादयः ॥2-109-63 महाभीमा महावीर्या दर्पोद्भूता महाबलाः । क्रोधनाक्रोधनाः क्रूराः सुरविग्रहकारिणः ॥2-109-64 नक्तञ्चराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः । लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः ॥2-109-65 शक्त्यृष्टिशूलपरिघप्रासचर्मासिपाणयः । पिनाकवज्रमुसलब्रह्मदण्डायुधप्रियाः ॥2-109-66 दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः । वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः ॥2-109-67 व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः । नानावसनसंवीताश्चित्रमाल्यानुलेपनाः ॥2-109-68 गजाश्वोष्त्रर्क्षमार्जारसिंहव्याघ्रनिभाननाः । वराहोलूकगोमायुमृगाखुमहिषाननाः ॥2-109-69 वामना विकटाः कुब्जाः कराला लूनमूर्धजाः । सहस्रशतशश्चान्ये सहस्रजटधारिणः ॥2-109-70 श्वेताः कैलाससन्ङ्काशाः केचिद्दिनकरप्रभाः । केचिज्जलदवर्णाभा नीलाञ्जनचयोपमाः ॥2-109-71 एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे । निर्मांसाः स्थूलजङ्घाश्च व्यादितास्या भयङ्कराः ॥2-109-72 वापीतडागकूपेषु समुद्रेषु सरित्सु च । श्मशानशैलवृक्षेषु शून्यागारनिवासिनः ॥ 2-109-73 एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः । महागणपतिर्नन्दी महाकालो महाबलः । माहेश्वरो वैष्णवश्च ज्वरौ लोकभयावहौ ॥2-109-74 ग्रामणीश्चैव गोपालो भृङ्गरीटिर्गणेश्वरः । देवश्च वामदेवश्च घण्टाकर्णः करंधमः ॥2-109-75 श्वेतमोदः कपाली च जम्भकः शत्रुतापनः । मज्जनोन्मज्जनौ चोभौ संतापनविलापनौ ॥2-109-76 निजघासो घसश्चैव स्थूणाकर्णः प्रशोषणः । उल्कामाली धमधमो ज्वालामाली प्रदर्शनः ॥2-109-77 सङ्घट्टनः सङ्कुटनः काष्ठभूतः शिवङ्करः । कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः ॥2-109-78 अनिकेतः सुरारिघ्नः शिवश्चाशिव एव च । क्षेमकः पिशिताशी च सुरारिर्हरिलोचनः ॥2-109-79 भीमको ग्राहकश्चैव तथैवाग्रमयो ग्रहः । उपग्रहोऽर्यकश्चैव तथा स्कन्दग्रहोऽपरः ॥2-109-80 चपलोऽसमवेतालस्तासमः सुमहाकपिः । हृदयोद्वर्तनश्चैडः कुण्डाशी कङ्कणप्रियः ॥2-109-81 हरिश्मश्रुर्गरुत्मन्तो मनोमारुतरंहसः । पार्वत्या रोषसंभूताः सहस्राणि शतानि च ॥ 2-109-82 शक्तिमन्तो धृतिमन्तो ब्रह्मन्याः सत्यसङ्गराः । सर्वकामापहन्तारो द्विषतां च मृधे मृधे ॥2-109-83 रात्रावहनि दुर्गेषु कीर्तिताः सकलैर्गुणैः । तेषां गनानां पतयः सगणाः पान्तु मां सदा ॥2-109-84 नारदः पर्वतश्चैव गन्धर्वाप्सरसां गणाः । पितरः कारणं कार्यमाधयो व्याधयस्तथा ॥2-109-85 अगस्त्यो गालवो गार्ग्यः शक्तिधौम्यः पराशरः । कृष्णात्रेयश्च भगवानसितो देवलो बलः ॥2-109-86 बृहस्पतिरुतथ्यश्च मार्कण्डेयः श्रुतश्रवाः । द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥2-109-87 विश्वामित्रो वसिष्ठश्च लोमशश्च महामुनिः । उत्तङ्कश्चैव रैम्यश्च पौलोमश्च द्वितस्त्रितः ॥2-109-88 ऋषिर्वै कालवृक्षीयो मुनिमेधातिथिस्तथा । सारस्वतो यवक्रीतिः कुशिको गौतमस्तथा ॥2-109-89 संवर्त ऋश्यशृङ्गश्च स्वस्त्यात्रेयो विभाण्डकः । ऋचीको जमदग्निश्च तथोर्वस्तपसां निधिः ॥2-109-90 भरध्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः । बृहदग्निर्हरिश्मश्रुर्विजयः कण्व एव च ॥2-109-91 वैतण्डी दीर्घतापश्च वेदगार्थोऽंशुमाञ्च्छिवः । अष्टावक्रो दधीचिश्च श्वेतकेतुस्तथैव च ॥2-109-92 उद्दालकः क्षीरपाणिः शृङ्गी गौरमुखस्तथा । अग्निवेश्यः शमीकश्च प्रमुचुर्मुमुचुस्तथा ॥2-109-93 एते चान्ये च ऋषयः बहवः शंसितव्रताः । मुनयः शंसितात्मानो ये चान्ये नानुकीर्तिताः ॥2-109-94 क्रतवः शाधिनः शान्ताः शान्तिं कुर्वन्तु मे सदा । त्रयोऽग्नयस्त्रयो वेदास्त्रैविद्याः कौस्तुभो मणिः ॥2-109-95 उच्चैःश्रवा हयः श्रीमान्वैद्यो धन्वन्तरिर्हरिः । अमृतं गौः सुपर्णश्च दधिगौराश्च सर्षपाः ॥2-109-96 शुक्लाः सुमनसः कन्याः श्वेतच्छत्रं यवाक्षताः । दूर्वा हिरण्यं गन्धाश्च वालव्यजनमेव च ॥2-109--97 तथाप्रतिहतम् चक्रं महोक्षश्चन्दनं विषम् । श्वेतो वृषःकरी मत्तः सिंहो व्याघ्रो हयो गिरिः ॥2-109-98 पृथिवी चोद्धृता लाजा ब्राह्मना मधु पायसं । स्वस्तिको वर्धमानश्च नन्द्यावर्तः प्रियङ्गवः । श्रीफलं गोमयं मत्स्यो दुन्दुभिः पटहस्वनः ॥2-109-99 ऋषिपत्न्यश्च कन्याश्च श्रीमद्भद्रासनं धनुः । रोचना रुचकश्चैव नदीनां सङ्गमोदकम् ॥2-109-100 सुपर्णाः शतपत्राश्च चकोरा जीवजीवकाः । नन्दीमुखो मयूरश्च बद्धमुक्तामणिध्वजाः ॥2-109-101 आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च । पुण्यं वै विगतक्लेशं श्रीमद्वै मङ्गलान्वितम् ॥2-109-102 रामेणोदाहृतं पूर्वमायुः श्रीजयकाङ्क्षिणा । य इदं श्रावयेद्विद्वांस्तथैव शृणुयान्नरः ॥2-109-103 मङ्गलाष्टशतं स्नातो जपन्पर्वणि पर्वणि । वधबन्धपरिक्लेशं व्याधिशोकपराभवम् ॥2-109-104 न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम् । धन्यं यशस्यमायुष्यं पवित्रं वेदसंमितम् ॥2-109-105 श्रीमत्स्वर्ग्यं सदा पुण्यमपत्यजननं शिवम् । शुभं क्षेमकरं नॄणां मेधाजननमुत्तमम् ॥2-109-106 सर्वरोगप्रशमनं स्वकीर्तिकुलवर्धनम् । श्रद्दधानो दयोपेतो यः पठेदात्मवान्नरः । सर्वपापविशुद्धात्मा लभते च शुभां गतिम् ॥2-109-107 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बलदेवाह्निकं नाम नवाधिकशततमोऽध्यायः