##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 109 - Invocation by Baladeva
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
January 23,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

    अथ नवाधिकशततमोऽध्यायः 
               बलदेवाह्निकम्

वैशम्पायन उवाच 
अत्राश्चर्यात्मकम् स्तोत्रमाह्निकं जयतां वर ।
प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम् ॥2-109-1
बलदेवेन रक्षार्थं प्रोक्तमाह्निकमुच्यते ।
यज्जप्त्वा तु नृपश्रेष्ठ सायं पूतात्मतां व्रजेत् ॥2-109-2
कीर्तितं बलदेवेन विष्णुना चैव कीर्तितम् ।
धर्मकामैश्च मुनिभिरृषिभिश्चापि कीर्तितम् ॥2-109-3
कर्हिचिद्रुक्मिणीपुत्रो हलिना संयुतो गृहे ।
उपविष्टः प्रणम्याथ तमुवाच कृताञ्जलिः ॥2-109-4

प्रद्युम्न उवाच 
कृष्णानुज महाभाग रोहिणीतनय प्रभो ।
किञ्चित्स्तोत्रं मम ब्रूहि यज्जप्त्वा निर्भयोऽभवम् ॥2-109-5

बलदेव उवाच 
सुरासुरगुरुर्ब्रह्मा पातु मां जगतः पतिः ।
अथोङ्कारवषट्कारौ सावित्री विधयस्त्रयः ॥2-109-6
ऋचो यजूंषि सामानि छन्दाम्स्याथर्वणानि च ।
चत्वारस्त्वखिला वेदाः सरहस्याः सविस्तराः ॥2-109-7
पुराणमितिहासाश्चाखिलान्युपखिलानि च ।
अङ्गान्युपाङ्गानि तथा व्याख्यातानि च पान्तु माम् ॥2-109-8
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
इन्द्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥2-109-9
व्यानोदानौ समानश्च प्राणोऽपानश्च पञ्चमः ।
वायवः सप्त चैवान्ये येष्वायत्तमिदं जगत् ॥2-109-10
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ।
भृगुर्वसिष्ठो भगवान्पान्तु ते मां महर्षयः ॥2-109-11
कश्यपाद्याश्च मुनयश्चतुर्दश दिशो दश ।
नरनारायणौ देवौ सगणौ पान्तु मां सदा ॥2-109-12
रुद्राश्चैकादश प्रोक्ता आदित्या द्वादशैव तु ।
अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ ॥2-109-13
ह्रीः श्रीर्लक्ष्मीः स्वधा पुष्टिर्मेधा तुष्टिः स्मृतिर्धृतिः ।
अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः ॥2-109-14
हिमवान्हेमकूटश्च निषधः श्वेतपर्वतः ।
ऋषभः पारियात्रश्च विन्ध्यो वैडूर्यपर्वतः ॥2-109-15
सह्योदयश्च मलयो मेरुमन्दरदर्दुराः ।
क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः ॥2-109-16
शेषश्च वासुकिश्चैव विशालाक्षश्च तक्षकः ।
एलापत्रः शुक्लवर्णः कम्बलाश्वतरावुभौ ॥2-109-17
हस्तिभद्रः पिटरकः कर्कोटकधनञ्जयौ ।
तथा पूरणकश्चैव नागश्च करवीरकः ॥2-109-18
सुमनास्यो दधिमुखस्तथा शृङ्गारपिण्डकः ।
मणिनागश्च भगवांस्त्रिषु लोकेषु विश्रुतः ॥2-109-19
नागराडधिकर्णश्च तथा हारिद्रकोऽपरः ।
एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः ॥2-109-20  
भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः ।
समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा ॥2-109-21
सरस्वती चन्द्रभागा शतद्रुर्देविका शिवा ।
द्वारावती विपाशा च शरयूर्यमुना तथा ॥2-109-22
कल्माशी च रथोष्मा च  बाहुदा च हिरण्यदा ।
प्लक्षा चेक्षुमती चैव स्रवन्ती च बृहद्रथा ॥2-109-23
ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा ।
एताश्चान्याश्च सरितो याश्चान्या नानुकीर्तिताः ॥2-109-24
उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् ।
वेणी गोदावरी सीता कावेरी कौङ्कणावती ॥2-109-25
कृष्णा वेणा मुक्तिमती तमसा पुष्पवाहिनी ।
ताम्रपर्णी ज्योतिरथा उत्फलोदुम्बरावती ॥2-109-26
नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा ।
वितस्ता भीमरथ्या च ऐला चैव महानदी ॥2-109-27
कालिन्दी गोमती पुण्या नदः शोणश्च विश्रुतः ।
एताश्चन्याश्च वै नद्यो  याश्चान्या न तु कीर्तिताः ॥2-109-28
दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् ।
क्षिप्रा चर्मण्वती पुण्या मही शुभ्रवती तथा ॥2-109-29
सिन्धुर्वेत्रवती चैव भोजान्ता वनमालिका ।
पूर्वभद्रा पराभद्रा ऊर्मिला च परद्रुमा ॥2-109-30  
ख्याता वेत्रवती चैव चापदासीति विश्रुता ।
प्रस्थावती कुण्डनदी नदी पुण्या सरस्वती ॥2-109-31
चित्रघ्नी चेन्दुमाला च तथा मधुमती नदी ।
उमा गुरुनदी चैव तापी च विमलोदका ॥2-109-32
विमला विमलोदा च मत्तगङ्गा पयस्विनी ।
एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः ॥2-109-33
ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् ।
भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ॥2-109-34
सा तु दहतु मे पापं कीर्तिता शम्भुना धृता ।
प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ॥2-109-35
गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् ।
रामह्रदं विनशनं रामतीर्थं तथैव च ॥2-109-36
गङ्गाद्वारं कनखलं  सोमो वै यत्र चोत्थितः ।
कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ॥2-3-109-37
सुवर्णबिन्दु विख्यातं तथा कनकपिङ्गलम् ।
दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ॥2-109-38
बदरी चैव विख्याता नरनारायणाश्रमः ।
विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा ॥2-109-39
कोकामुखं पुण्यतमं गन्गासागरमेव च ।
मगधेषु तपोदश्च गङ्गोद्भेदश्च विश्रुतः ॥2-109-40
तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः ।
[सूकरं योगमार्गं च श्वेतद्वीपं तथैव च ॥2-109-41
ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् ।     
धारासंपातसंयुक्ता गङ्गा किल्बिषनाशिनी ॥2-109-42
गङ्गा वैकुण्ठकेदारं सूकरोद्भेदनं परम् ।
तं शापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात्] ॥2-109-43
मां प्लावयन्तु सलिलैः कीर्तिताकीर्तितानि वै ।
धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः ।
वरुणेशोऽथ धनदो यमो नियम एव च ॥2-109-44
कालो नयः संनतिश्च क्रोधो मोहः क्षमा धृतिः ।
विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः ॥2-109-45
यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः ।
नक्तञ्चराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः ॥2-109-46
लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः ।
मरुतः सह पर्जन्याः कलात्रुटिलवाः क्षणाः ॥2-109-47
नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः ।
मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा ॥2-109-48
आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च ।  
रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः ॥2-109-49
रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी ।
भासी च कालिका चैव शाण्डिली चेति विश्रुताः ॥2-109-50
आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः ।
एकानंशा च कूष्माण्डी देवी कात्यायनी च या ॥2-109-51
लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः ।
गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम् ॥2-109-52
नानाभरणवेशाश्च नानारूपाङ्किताननाः ।
नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥2-109-53
मेदोमज्जाप्रियाश्चैव मद्यमाम्सवसाप्रियाः ।
मार्जारद्वीपिवक्त्राश्च गजसिंहनिभाननाः ॥2-109-54
कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास्तथा ।
व्यालयज्ञोपवीताश्च चर्मप्रावरणास्तथा ॥2-109-55
क्षतजोक्षितवक्त्राश्च खरभेरीसमस्वनाः ।
मत्सराः क्रोधनाश्चैव प्रासादा रुचिरालयाः ॥2-109-56
मत्तोन्मत्तप्रमत्ताश्च प्रहरन्त्यश्च धिष्ठिताः ।
पिङ्गाक्षाः पिङ्गकेशाश्च ततोऽन्या लूनमूर्धजाः ॥2-109-57
ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस्तथा वराः ।
नागायुतबलाश्चैव वायुवेगास्तथापराः ॥2-109-58
एकहस्ता एकपादा एकाक्षाः पिङ्गला मताः ।
बहुपुत्राल्पपुत्राश्च द्विपुत्राः पुत्रमण्डिकाः ॥2-109-59
मुखमण्डी बिडाली च पूतना गन्धपूतना ।
शीतवातोष्णवेताली रेवती गृहसंज्ञिताः ॥2-109-60
प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः ।
सुखप्रदाश्चासुखदाः सदा द्विजजनप्रियाः ॥ 2-109-61
नक्तञ्चराः सुखोदर्काः सदा पर्वणि दारुणाः ।
मातरो मातृवत्पुत्रं रक्षन्तु मम नित्यशः ॥2-109-62
पितामहमुखोद्भूता रौद्रा रुद्राङ्गसंभवाः ।
कुमारस्वेदजाश्चैव ज्वरा वै वैष्णवादयः ॥2-109-63
महाभीमा महावीर्या दर्पोद्भूता महाबलाः ।
क्रोधनाक्रोधनाः क्रूराः सुरविग्रहकारिणः ॥2-109-64     
नक्तञ्चराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः ।
लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः ॥2-109-65
शक्त्यृष्टिशूलपरिघप्रासचर्मासिपाणयः ।
पिनाकवज्रमुसलब्रह्मदण्डायुधप्रियाः ॥2-109-66
दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः ।
वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः ॥2-109-67
व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः ।
नानावसनसंवीताश्चित्रमाल्यानुलेपनाः ॥2-109-68
गजाश्वोष्त्रर्क्षमार्जारसिंहव्याघ्रनिभाननाः ।
वराहोलूकगोमायुमृगाखुमहिषाननाः ॥2-109-69
वामना विकटाः कुब्जाः कराला लूनमूर्धजाः ।
सहस्रशतशश्चान्ये सहस्रजटधारिणः ॥2-109-70
श्वेताः कैलाससन्ङ्काशाः केचिद्दिनकरप्रभाः ।
केचिज्जलदवर्णाभा नीलाञ्जनचयोपमाः ॥2-109-71
एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे ।
निर्मांसाः स्थूलजङ्घाश्च व्यादितास्या भयङ्कराः ॥2-109-72
वापीतडागकूपेषु समुद्रेषु सरित्सु च ।
श्मशानशैलवृक्षेषु शून्यागारनिवासिनः ॥  2-109-73
एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः ।
महागणपतिर्नन्दी महाकालो महाबलः ।      
माहेश्वरो वैष्णवश्च ज्वरौ लोकभयावहौ ॥2-109-74 
ग्रामणीश्चैव गोपालो भृङ्गरीटिर्गणेश्वरः ।
देवश्च वामदेवश्च घण्टाकर्णः करंधमः ॥2-109-75 
श्वेतमोदः कपाली च जम्भकः शत्रुतापनः ।
मज्जनोन्मज्जनौ चोभौ संतापनविलापनौ ॥2-109-76
निजघासो घसश्चैव स्थूणाकर्णः प्रशोषणः । 
उल्कामाली धमधमो ज्वालामाली प्रदर्शनः ॥2-109-77
सङ्घट्टनः सङ्कुटनः काष्ठभूतः शिवङ्करः ।
कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः ॥2-109-78
अनिकेतः सुरारिघ्नः शिवश्चाशिव एव च ।
क्षेमकः पिशिताशी च सुरारिर्हरिलोचनः ॥2-109-79
भीमको ग्राहकश्चैव तथैवाग्रमयो ग्रहः ।
उपग्रहोऽर्यकश्चैव तथा स्कन्दग्रहोऽपरः ॥2-109-80
चपलोऽसमवेतालस्तासमः सुमहाकपिः ।
हृदयोद्वर्तनश्चैडः कुण्डाशी कङ्कणप्रियः ॥2-109-81
हरिश्मश्रुर्गरुत्मन्तो मनोमारुतरंहसः ।
पार्वत्या रोषसंभूताः सहस्राणि शतानि च ॥  2-109-82
शक्तिमन्तो धृतिमन्तो ब्रह्मन्याः सत्यसङ्गराः ।
सर्वकामापहन्तारो द्विषतां च मृधे मृधे ॥2-109-83
रात्रावहनि दुर्गेषु कीर्तिताः सकलैर्गुणैः ।
तेषां गनानां पतयः सगणाः पान्तु मां सदा ॥2-109-84
नारदः पर्वतश्चैव गन्धर्वाप्सरसां गणाः ।
पितरः कारणं कार्यमाधयो व्याधयस्तथा ॥2-109-85
अगस्त्यो गालवो गार्ग्यः शक्तिधौम्यः पराशरः ।
कृष्णात्रेयश्च भगवानसितो देवलो बलः ॥2-109-86
बृहस्पतिरुतथ्यश्च मार्कण्डेयः श्रुतश्रवाः ।
द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥2-109-87
विश्वामित्रो वसिष्ठश्च लोमशश्च  महामुनिः ।
उत्तङ्कश्चैव रैम्यश्च पौलोमश्च द्वितस्त्रितः ॥2-109-88
ऋषिर्वै कालवृक्षीयो मुनिमेधातिथिस्तथा ।
सारस्वतो यवक्रीतिः कुशिको गौतमस्तथा ॥2-109-89
संवर्त ऋश्यशृङ्गश्च स्वस्त्यात्रेयो विभाण्डकः ।
ऋचीको जमदग्निश्च तथोर्वस्तपसां निधिः ॥2-109-90
भरध्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः ।
बृहदग्निर्हरिश्मश्रुर्विजयः कण्व एव च ॥2-109-91
वैतण्डी दीर्घतापश्च वेदगार्थोऽंशुमाञ्च्छिवः । 
अष्टावक्रो दधीचिश्च श्वेतकेतुस्तथैव च ॥2-109-92
उद्दालकः क्षीरपाणिः शृङ्गी गौरमुखस्तथा ।
अग्निवेश्यः शमीकश्च प्रमुचुर्मुमुचुस्तथा ॥2-109-93
एते चान्ये च ऋषयः बहवः शंसितव्रताः ।
मुनयः शंसितात्मानो ये चान्ये नानुकीर्तिताः ॥2-109-94
क्रतवः शाधिनः शान्ताः शान्तिं कुर्वन्तु मे सदा ।
त्रयोऽग्नयस्त्रयो वेदास्त्रैविद्याः कौस्तुभो मणिः ॥2-109-95
उच्चैःश्रवा हयः श्रीमान्वैद्यो धन्वन्तरिर्हरिः ।
अमृतं गौः सुपर्णश्च दधिगौराश्च सर्षपाः ॥2-109-96
शुक्लाः सुमनसः कन्याः श्वेतच्छत्रं  यवाक्षताः ।
दूर्वा हिरण्यं गन्धाश्च वालव्यजनमेव च ॥2-109--97
तथाप्रतिहतम् चक्रं महोक्षश्चन्दनं विषम् ।
श्वेतो वृषःकरी मत्तः सिंहो व्याघ्रो हयो गिरिः ॥2-109-98
पृथिवी चोद्धृता लाजा ब्राह्मना मधु पायसं ।
स्वस्तिको वर्धमानश्च नन्द्यावर्तः प्रियङ्गवः ।
श्रीफलं गोमयं मत्स्यो दुन्दुभिः पटहस्वनः ॥2-109-99
ऋषिपत्न्यश्च कन्याश्च श्रीमद्भद्रासनं धनुः ।
रोचना रुचकश्चैव नदीनां सङ्गमोदकम् ॥2-109-100
सुपर्णाः शतपत्राश्च चकोरा जीवजीवकाः ।
नन्दीमुखो मयूरश्च बद्धमुक्तामणिध्वजाः ॥2-109-101
आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च ।
पुण्यं वै विगतक्लेशं श्रीमद्वै मङ्गलान्वितम् ॥2-109-102
रामेणोदाहृतं पूर्वमायुः श्रीजयकाङ्क्षिणा ।
य इदं श्रावयेद्विद्वांस्तथैव शृणुयान्नरः ॥2-109-103
मङ्गलाष्टशतं स्नातो जपन्पर्वणि पर्वणि ।
वधबन्धपरिक्लेशं व्याधिशोकपराभवम् ॥2-109-104
न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम् ।
धन्यं यशस्यमायुष्यं पवित्रं वेदसंमितम् ॥2-109-105
श्रीमत्स्वर्ग्यं सदा पुण्यमपत्यजननं शिवम् ।
शुभं क्षेमकरं नॄणां मेधाजननमुत्तमम् ॥2-109-106
सर्वरोगप्रशमनं स्वकीर्तिकुलवर्धनम् ।
श्रद्दधानो दयोपेतो यः पठेदात्मवान्नरः ।
सर्वपापविशुद्धात्मा लभते च शुभां गतिम् ॥2-109-107 

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      बलदेवाह्निकं नाम नवाधिकशततमोऽध्यायः