##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 110 - Narada's Quest for the Extraordinary Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 24, 2009 Note: Verse 7, line 1: sakR^itandhAnAH is wrong.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha दशाधिकशततमोऽध्यायः धन्योपाख्यानम् वैशम्पायन उवाच हृतो यदैव प्रद्युम्नः शम्बरेणात्मघातिना । मासेऽस्मिन्नेव साम्बस्तु जाम्बवत्यामजायत ॥2-110-1 बाल्यात्प्रभृति रामेण शस्त्रेषु विनियोजितः । रामादनन्तरश्चैव मानितः सर्ववॄष्णिभिः ॥2-110-2 जातमात्रे ततः कृष्णः शुभां तामवसत् पुरीम् । निहतामित्रसामन्तः शक्रोद्यानं यथामरः ॥2-110-3 यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः । जनार्दनभयाच्चैव न शान्तिं लेभिरे नृपाः ॥2-110-4 कस्यचित्त्वथ कालस्य पुरे वारणसाह्वये । दुर्योधनस्य यज्ञे वै समीयुः सर्वपार्थिवाः ॥2-110-5 तां श्रुत्वा माधवीं लक्ष्मीं सपुत्रं च जनार्दनम् । पुरीं द्वारवतीं चैव निविष्टां सागरान्तरे ॥2-110-6 दूतैस्तैः कृतसन्धानाः पृथिव्यां सर्वपार्थिवाः । श्रियं द्रश्टुं हृषीकेशमाजग्मुः कृष्णमन्दिरम् ॥2-110-7 दुर्योधनमुखाः सर्वे धृतराष्त्रवशानुगाः । पाण्दवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः ॥2-110-8 पाण्ड्याश्चोलकलिङ्गेशा बाह्लीका द्राविडाः खशाः । अक्षौहिणीः प्रकर्षन्तो दश चाष्टौ च भूमिपाः ॥2-110-9 आजग्मुर्यादवपुरीं गोविन्दभुजपालिताम् । ते पर्वतं रैवतकं परिवार्यावनीश्वराः ॥2-110-10 विविशुर्योजनाख्यासु स्वासु स्वासु च भूमिषु । ततः श्रीमान्हृषीकेशः सह यादवपुङ्गवैः ॥2-110-11 समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणाः । स तेषां नरदेवानां मध्यस्थो मधुसूदनः ॥2-110-12 व्यराजत यदुश्रेष्ठः शरदीव दिवाकरः । स तत्र समुदाचारं यथास्थानं यथावयः ॥2-110-13 कृत्वा सिंहासने कृष्णः काञ्चने निषसाद ह । राजानोऽपि यथास्थानं निषेदुर्विविधेष्वथ ॥2-110-14 सिंहासनेषु चित्रेषु पीठेषु च नराधिपाः । स यादवनरेन्द्राणां समाजः शुशुभे तदा ॥2-110-15 सुराणामसुराणां च सदसि ब्रह्मणो यथा । तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे । यदूनां पार्थिवानां च केशवस्योपशृण्वतः ॥2-110-16 एतस्मिन्नन्तरे वायुर्ववौ मेघरवोपमः । तुमुलं दुर्दिनं चासीत्सविद्युत्स्तनयित्नुमत् ॥2-110-17 तद्दुर्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत । संवेष्टितजटाभारो वीणासक्तेन बाहुना ॥2-110-18 स पपात नरेन्द्राणां मध्ये सागरसंनिभः । नारदोऽग्निशिखाकारः श्रीमाञ्छक्रसखो मुनिः ॥2-110-19 तस्मिन्निपतिते भूमौ नारदे मुनिपुङ्गवे । तदद्भुतं महामेघं व्यपाकृष्यत दुर्दिनम् ॥2-110-20 सोऽवगाह्य नरेन्द्राणां मध्ये सागरसंनिभः । आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययम् ॥2-110-21 आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तमः । धन्यश्चासि महाबाहो लोके नान्योऽस्ति कश्चन ॥2-110-22 एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः । आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् ॥2-110-23 एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये महीभृताम् । कृष्ण पर्याप्तवाक्योऽस्मि गमिश्यामि यथागतम् ॥2-110-24 तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम् । गुह्यं मन्त्रमजानन्तो वचनं नारदेरितम् ॥2-110-25 आश्चर्यमित्यभिहितं धन्योऽसीति च माधव । दक्षिणाभिः सहेत्येवं प्रयुक्तेऽपि च नारदे ॥2-110-26 किमेतन्नाभिजानीमो दिव्यं मन्त्रपदं महत् । यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः ॥2-110-27 तानुवाच ततः कृष्णाः सर्वान्पार्थिवपुङ्गवान् । श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति ॥2-110-28 ब्रूहि नारद तत्त्वार्थं श्रोतुकामा महीभुजः । यत्त्वयाभिहितं वाक्यं मया नु प्रतिभाषितम् ॥2-110-29 स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलङ्कृतः । प्रभावं तस्य वन्द्यस्य प्रवक्तुमुपचक्रमे ॥2-110-30 नारद उवाच श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः । अस्य कृष्णस्य महतो यथा पारमहं गतः ॥2-110-31 अहं कदाचिद्गङ्गायास्तीरे त्रिषवणातिथिः । चराम्येकः क्षपापाये दृश्यमाने दिवाकरे ॥2-110-32 अपश्यं गिरिकूटाभं कपालद्वयदेहिनम् । क्रोशमण्डलविस्तारं तावद्द्विगुणमायतम् ॥2-110-33 चतुश्चरणसुश्लिष्तं क्लिन्नं चैव सपाङ्किलम् । मम वीणाकृतिं कूर्मं गजचर्मचयोपमम् ॥2-110-34 सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् । त्वमाश्चर्यशरीरोऽसि कूर्म धन्योऽसि मे मतः ॥2-110-35 यत्त्वमेवमभेद्यायां कपालाभ्यां समावृतः । तोये चरसि निःशङ्कः किञ्चिदन्यमचिन्तयन् ॥2-110-36 स मामुवाचांबुचरः कूर्मो मानुषवत्स्वयम् । किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो ॥ 2-110-37 गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम् । यत्राहमिव सत्त्वानि चरन्त्ययुतशो द्विज ॥2-110-38 सोऽहं कुतूहलाविष्टो नदीं गङ्गामुपस्थितः । धन्यासि त्वं सरिच्छ्रेष्ठे नित्यमाश्चर्यभूषिता |2-110-39 या त्वमेव महादेहैः श्वापदैरुपशोभिता । ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् ॥2-110-40 एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत । नारदं देवगन्धर्वं शक्रस्य दयितं द्विजम् ॥ 2-110-41 मा मैवं देवगन्धर्व सङ्ग्रामकलहप्रिय । नाहं धन्या द्विजश्रेष्ठ नैवाश्चर्योपशोभिता ॥2-110-42 तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते । सर्वाश्चर्यकरो लोके धन्यश्चैवार्णावो द्विजः ॥2-110-43 यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः । सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः ॥2-110-44 आश्चर्यं खलु लोकाणां धन्यश्चासि महार्णव । येन खल्वसि योनिस्त्वमम्भसां सलिलेश्वरः ॥2-110-45 स्थाने त्वां वारिवाहिन्यः सरितो लोकपावनाः । इमाः समभिगच्छन्ति पत्न्यो लोकनमस्कृताः ॥2-110-46 समुद्रस्त्वेवमुक्तस्तु ततो मामवदद्वचः । स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः ॥2-110-47 मा मैवं देवगन्धर्व नास्म्याष्चर्यो द्विजर्षभ । वसुधेयं मुने धन्या यन्नाहमुपरि स्थितः ॥2-110-48 ऋते तु pr^ithivIM लोके किमाश्चर्यमतः परम् । सोऽहं सागरवाक्येन क्षितिं क्षितितले स्थितः ॥2-110-49 कौतूहलसंआविष्टो ह्यब्रुवं जगतो गतिम् । धरित्रि देहिनाम् योने धन्या खल्वसि शोभने ॥2-110-50 आश्चर्यं चापि भूतेषु महत्या क्ष्मया युते । तेन खल्वसि भूतानां धरणी मनुजारणिः ॥2-110-51 क्षमा त्वत्तः प्रभूता च कर्म चाम्बरगामिनाम् । ततो भूः स्तुतिवाक्येन सा मयोक्तेन तेजिता ॥2-110-52 विहाय सहजं धैर्यं प्रत्यक्षा मामभाषत । देवगन्धर्व मा मैव सङ्ग्रामकलहप्रिय ॥2-110-53 नास्मि धन्या न चाश्चर्यं पारक्येयं धृतिर्मम । एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम् ॥2-110-54 आश्चर्याणि च दृष्यन्ते एते लोकस्य हेतवः । सोऽहं धरणिवाक्येन पर्वतान्समुपस्थितः ॥2-110-55 धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः । काञ्चनस्याग्ररत्नस्य धातूनां च विशेषतः ॥2-110-56 तेन खल्वाकराः सर्वे भवन्तो भुवि शाश्वताः । ते ममैतद्वचः श्रुत्वा पर्वतास्तस्थुषां वराः ॥2-110-57 ऊचुर्मां सान्त्वयुक्तानि वचांसि वनशोभिताः । ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः । ब्रह्मा प्रजापतिर्धन्यः सर्वाश्चर्यः सुरेष्वपि ॥2-110-58 सोऽहं प्रजापतिं गत्वा सर्वप्रभवमव्ययम् । तस्य वाक्यस्य पर्यायपर्याप्तमिव लक्षये ॥2-110-59 सोऽहं पितामहं देवं लोकयोनिं चतुर्मुखम् । स्तोतुं पश्चादुपगतः प्रणतोऽवनताननः ॥2-110-60 सोऽहं वाक्यसमाप्त्यर्थं श्रावये पद्मयोनिजम् । आश्चर्यं भगवानेको धन्योऽसि जगतो गुरुः ॥2-110-61 न किङ्चिदन्यत्पश्यामि भूतं यद्भवता समम् । त्वत्तः सर्वमिदं जातं जगत्स्थावरजङ्गमम् ॥2-110-62 सदेवदानवा मर्त्या लोकभूतेन्द्रियात्मकाः । भवन्ति सर्वदेवेश दृष्ट्वा सर्वमिदं जगत् ॥2-110-63 तेन खल्वसि देवानां देवदेवः सनातनः । तेषामेवासि यत्स्रष्टा लोकानामादिसंभवः ॥2-110-64 ततो मां प्राह भगवान्ब्रह्मा लोकपितामहः । धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे ॥2-110-65 आश्चर्यं परमं वेदा धन्या वेदाश्च नारद । ये लोकान्धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः ॥2-110-66 ऋक्सामयजुषां सत्यमथर्वणी च यन्मतम् । तन्मयं विद्धि मां विप्र धृतोऽहं तैर्मया च ते ॥2-110-67 पारमेष्ठ्येन वाक्येन नोदितोऽहं स्वयंभुवा । वेदोपस्थानिकां चक्रे मतिसंस्थानविस्तरात् ॥2-110-68 सोऽहं स्वयंभूवचनाद्वेदान्वै समुपस्थितः । अवोचं तांश्च चतुरो मन्त्रप्रवचनान्वितान् ॥2-110-69 धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यभूषिताः । आधारश्चैव विप्राणामेवमाह प्रजापतिः ॥2-110-70 स्वयंभुवोऽपीह परं भवत्सु प्रश्नमागतम् । युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा ॥2-110-71 प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः । आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः ॥2-110-72 यज्ञार्थे च वयं सृष्ता धात्रा येन स्म नारद । तदस्माकं परो यज्ञो न वयं स्ववशे स्थिताः ॥2-110-73 स्वयम्भुवः परा वेदा वेदानां क्रतवः पराः । ततोऽहमब्रुवं यज्ञान्बृहद्वाग्भिः पुरस्कृतान् ॥2-110-74 भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते । ब्रह्मणाभिहितं वाक्यं यच्च वेदैरुदीरितं ॥2-110-75 आश्चर्यमन्यल्लोकेऽस्मिन्भवद्भ्यो नाभिगंयते । धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशजाः ॥2-110-76 तेऽपि खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः । भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः ॥2-110-77 अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् । प्रत्यूचुर्मां ततो वाक्यम् सर्वे यूपध्वजाः स्थिताः ॥2-110-78 आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने । आश्चर्यं परमं विष्णुः स ह्यस्माकं परा गतिः ॥2-110-79 यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् । तत्सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति ॥2-110-80 सोऽहं विष्णोर्गतिं प्रेप्सुरिह संपतितो भुवि । दृष्टश्चायं मया कृष्णो भवद्भिरिह संवृतः ॥2-110-81 यन्मयाभिहितो ह्येष त्वमाश्चर्यं जनार्दन । धन्यश्चासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः ॥2-110-82 प्रत्युक्तोऽहमनेनाद्य वाक्यस्यास्य यदुत्तरम् । दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम ॥2-110-83 यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः । दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् ॥2-110-84 कूर्मेणाभिहितं पूर्वं पारंपर्यादिहागतम् । सदक्षिणोऽस्मिन्पुरुषे तद्वाक्यं प्रतिपादितम् ॥ 2-110-85 यन्मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम् । तदेतत्सर्वमाख्यातं साधयामि यथागतम् ॥2-110-86 नारदे तु गते स्वर्गं सर्वे ते पृथिवीभुजः । विस्मीताः स्वानि राष्त्राणि जग्मुः सबलवाहनाः ॥2-110-87 जनार्दनोऽपि सहितो यदुभिः पावकोपमैः । स्वमेव भवनं वीरो विवेश यदुनन्दनः ॥2-110-88 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि धन्योपाख्यानं नाम दशाधिकशततमोऽध्यायः