##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 110 - Narada's Quest for the Extraordinary
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
January 24,  2009
Note: Verse 7, line 1: sakR^itandhAnAH  is wrong.##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

    अथ दशाधिकशततमोऽध्यायः
                धन्योपाख्यानम्

वैशम्पायन उवाच
हृतो यदैव प्रद्युम्नः शम्बरेणात्मघातिना ।
मासेऽस्मिन्नेव साम्बस्तु जाम्बवत्यामजायत ॥2-110-1
बाल्यात्प्रभृति रामेण शस्त्रेषु विनियोजितः ।
रामादनन्तरश्चैव मानितः सर्ववॄष्णिभिः ॥2-110-2
जातमात्रे ततः कृष्णः शुभां तामवसत् पुरीम् ।
निहतामित्रसामन्तः शक्रोद्यानं यथामरः ॥2-110-3
यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः ।
जनार्दनभयाच्चैव न शान्तिं लेभिरे नृपाः ॥2-110-4
कस्यचित्त्वथ कालस्य पुरे वारणसाह्वये ।
दुर्योधनस्य यज्ञे वै समीयुः सर्वपार्थिवाः ॥2-110-5
तां श्रुत्वा माधवीं लक्ष्मीं सपुत्रं च जनार्दनम् ।
पुरीं द्वारवतीं चैव निविष्टां सागरान्तरे ॥2-110-6
दूतैस्तैः कृतसन्धानाः पृथिव्यां सर्वपार्थिवाः ।
श्रियं द्रश्टुं हृषीकेशमाजग्मुः कृष्णमन्दिरम् ॥2-110-7
दुर्योधनमुखाः सर्वे धृतराष्त्रवशानुगाः ।
पाण्दवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः ॥2-110-8
पाण्ड्याश्चोलकलिङ्गेशा बाह्लीका द्राविडाः खशाः ।
अक्षौहिणीः प्रकर्षन्तो दश चाष्टौ च भूमिपाः ॥2-110-9
आजग्मुर्यादवपुरीं गोविन्दभुजपालिताम् ।
ते पर्वतं रैवतकं परिवार्यावनीश्वराः ॥2-110-10
विविशुर्योजनाख्यासु स्वासु स्वासु च भूमिषु ।
ततः श्रीमान्हृषीकेशः सह यादवपुङ्गवैः ॥2-110-11
समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणाः ।
स तेषां नरदेवानां मध्यस्थो मधुसूदनः ॥2-110-12
व्यराजत यदुश्रेष्ठः शरदीव दिवाकरः ।
स तत्र समुदाचारं यथास्थानं यथावयः ॥2-110-13
कृत्वा सिंहासने कृष्णः काञ्चने निषसाद ह  |
राजानोऽपि यथास्थानं निषेदुर्विविधेष्वथ ॥2-110-14
सिंहासनेषु चित्रेषु पीठेषु च नराधिपाः ।
स यादवनरेन्द्राणां समाजः शुशुभे तदा ॥2-110-15
सुराणामसुराणां  च सदसि ब्रह्मणो यथा ।
तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे ।
यदूनां पार्थिवानां च केशवस्योपशृण्वतः ॥2-110-16
एतस्मिन्नन्तरे वायुर्ववौ मेघरवोपमः ।
तुमुलं दुर्दिनं चासीत्सविद्युत्स्तनयित्नुमत् ॥2-110-17
तद्दुर्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत । 
संवेष्टितजटाभारो वीणासक्तेन बाहुना ॥2-110-18
स पपात नरेन्द्राणां मध्ये सागरसंनिभः ।
नारदोऽग्निशिखाकारः श्रीमाञ्छक्रसखो मुनिः ॥2-110-19
तस्मिन्निपतिते भूमौ नारदे मुनिपुङ्गवे ।
तदद्भुतं महामेघं व्यपाकृष्यत दुर्दिनम् ॥2-110-20
सोऽवगाह्य नरेन्द्राणां मध्ये सागरसंनिभः ।
आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययम् ॥2-110-21
आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तमः ।
धन्यश्चासि महाबाहो लोके नान्योऽस्ति कश्चन ॥2-110-22
एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः ।
आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् ॥2-110-23
एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये महीभृताम् ।
कृष्ण पर्याप्तवाक्योऽस्मि गमिश्यामि यथागतम् ॥2-110-24
तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम् ।
गुह्यं मन्त्रमजानन्तो वचनं नारदेरितम् ॥2-110-25
आश्चर्यमित्यभिहितं धन्योऽसीति च माधव ।
दक्षिणाभिः सहेत्येवं प्रयुक्तेऽपि च नारदे ॥2-110-26
किमेतन्नाभिजानीमो दिव्यं मन्त्रपदं महत् ।
यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः ॥2-110-27
तानुवाच ततः कृष्णाः सर्वान्पार्थिवपुङ्गवान् ।
श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति ॥2-110-28
ब्रूहि नारद तत्त्वार्थं श्रोतुकामा महीभुजः ।
यत्त्वयाभिहितं वाक्यं मया नु प्रतिभाषितम् ॥2-110-29
स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलङ्कृतः ।
प्रभावं तस्य वन्द्यस्य प्रवक्तुमुपचक्रमे ॥2-110-30

नारद उवाच 
श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः ।
अस्य कृष्णस्य महतो यथा पारमहं गतः ॥2-110-31
अहं कदाचिद्गङ्गायास्तीरे त्रिषवणातिथिः ।
चराम्येकः क्षपापाये दृश्यमाने दिवाकरे ॥2-110-32
अपश्यं गिरिकूटाभं कपालद्वयदेहिनम् ।
क्रोशमण्डलविस्तारं तावद्द्विगुणमायतम् ॥2-110-33
चतुश्चरणसुश्लिष्तं क्लिन्नं चैव सपाङ्किलम् ।
मम वीणाकृतिं कूर्मं गजचर्मचयोपमम् ॥2-110-34
सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् ।
त्वमाश्चर्यशरीरोऽसि कूर्म धन्योऽसि मे मतः ॥2-110-35
यत्त्वमेवमभेद्यायां कपालाभ्यां समावृतः ।
तोये चरसि निःशङ्कः किञ्चिदन्यमचिन्तयन् ॥2-110-36
स मामुवाचांबुचरः  कूर्मो मानुषवत्स्वयम् ।
किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो ॥ 2-110-37
गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम् ।
यत्राहमिव सत्त्वानि चरन्त्ययुतशो द्विज ॥2-110-38
सोऽहं कुतूहलाविष्टो नदीं गङ्गामुपस्थितः ।
धन्यासि त्वं सरिच्छ्रेष्ठे नित्यमाश्चर्यभूषिता |2-110-39
या त्वमेव महादेहैः श्वापदैरुपशोभिता ।
ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् ॥2-110-40
एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत ।
नारदं देवगन्धर्वं शक्रस्य दयितं द्विजम् ॥ 2-110-41    
मा मैवं देवगन्धर्व सङ्ग्रामकलहप्रिय ।
नाहं धन्या द्विजश्रेष्ठ नैवाश्चर्योपशोभिता ॥2-110-42
तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते ।
सर्वाश्चर्यकरो लोके धन्यश्चैवार्णावो द्विजः ॥2-110-43
यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः ।
सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः ॥2-110-44
आश्चर्यं खलु लोकाणां धन्यश्चासि महार्णव ।
येन खल्वसि योनिस्त्वमम्भसां सलिलेश्वरः ॥2-110-45
स्थाने त्वां वारिवाहिन्यः सरितो लोकपावनाः ।
इमाः समभिगच्छन्ति पत्न्यो लोकनमस्कृताः ॥2-110-46
समुद्रस्त्वेवमुक्तस्तु ततो मामवदद्वचः ।
स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः ॥2-110-47
मा मैवं देवगन्धर्व नास्म्याष्चर्यो द्विजर्षभ ।
वसुधेयं मुने धन्या यन्नाहमुपरि स्थितः ॥2-110-48
ऋते तु pr^ithivIM लोके किमाश्चर्यमतः परम् ।
सोऽहं सागरवाक्येन क्षितिं क्षितितले स्थितः ॥2-110-49
कौतूहलसंआविष्टो ह्यब्रुवं जगतो गतिम् ।
धरित्रि देहिनाम् योने धन्या खल्वसि शोभने ॥2-110-50
आश्चर्यं चापि भूतेषु महत्या क्ष्मया युते ।
तेन खल्वसि भूतानां धरणी मनुजारणिः ॥2-110-51
क्षमा त्वत्तः प्रभूता च कर्म  चाम्बरगामिनाम् ।
ततो भूः स्तुतिवाक्येन सा मयोक्तेन तेजिता ॥2-110-52
विहाय सहजं धैर्यं प्रत्यक्षा मामभाषत ।
देवगन्धर्व मा मैव सङ्ग्रामकलहप्रिय ॥2-110-53
नास्मि धन्या न चाश्चर्यं पारक्येयं धृतिर्मम ।
एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम् ॥2-110-54
आश्चर्याणि च दृष्यन्ते एते लोकस्य हेतवः ।
सोऽहं धरणिवाक्येन पर्वतान्समुपस्थितः ॥2-110-55
धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः ।
काञ्चनस्याग्ररत्नस्य धातूनां च विशेषतः ॥2-110-56
तेन खल्वाकराः सर्वे भवन्तो भुवि शाश्वताः ।
ते ममैतद्वचः श्रुत्वा पर्वतास्तस्थुषां वराः ॥2-110-57 
ऊचुर्मां सान्त्वयुक्तानि वचांसि वनशोभिताः ।
ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः ।
ब्रह्मा प्रजापतिर्धन्यः सर्वाश्चर्यः सुरेष्वपि ॥2-110-58
सोऽहं प्रजापतिं गत्वा सर्वप्रभवमव्ययम् ।
तस्य वाक्यस्य पर्यायपर्याप्तमिव लक्षये ॥2-110-59
सोऽहं पितामहं देवं लोकयोनिं चतुर्मुखम् ।
स्तोतुं पश्चादुपगतः प्रणतोऽवनताननः ॥2-110-60
सोऽहं वाक्यसमाप्त्यर्थं श्रावये पद्मयोनिजम् ।
आश्चर्यं भगवानेको धन्योऽसि जगतो गुरुः ॥2-110-61
न किङ्चिदन्यत्पश्यामि भूतं यद्भवता समम् ।
त्वत्तः सर्वमिदं जातं जगत्स्थावरजङ्गमम् ॥2-110-62
सदेवदानवा मर्त्या लोकभूतेन्द्रियात्मकाः ।
भवन्ति सर्वदेवेश दृष्ट्वा सर्वमिदं जगत् ॥2-110-63
तेन खल्वसि देवानां देवदेवः सनातनः ।
तेषामेवासि यत्स्रष्टा लोकानामादिसंभवः ॥2-110-64
ततो मां प्राह भगवान्ब्रह्मा लोकपितामहः ।
धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे ॥2-110-65
आश्चर्यं परमं वेदा धन्या वेदाश्च नारद ।
ये लोकान्धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः ॥2-110-66    
ऋक्सामयजुषां सत्यमथर्वणी च यन्मतम् ।
तन्मयं विद्धि मां विप्र धृतोऽहं तैर्मया च ते ॥2-110-67
पारमेष्ठ्येन वाक्येन नोदितोऽहं स्वयंभुवा ।
वेदोपस्थानिकां चक्रे मतिसंस्थानविस्तरात् ॥2-110-68
सोऽहं स्वयंभूवचनाद्वेदान्वै समुपस्थितः ।
अवोचं तांश्च चतुरो मन्त्रप्रवचनान्वितान् ॥2-110-69
धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यभूषिताः ।
आधारश्चैव विप्राणामेवमाह प्रजापतिः ॥2-110-70
स्वयंभुवोऽपीह परं भवत्सु प्रश्नमागतम् ।
युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा ॥2-110-71
प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः ।
आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः ॥2-110-72
यज्ञार्थे च वयं सृष्ता धात्रा येन स्म नारद ।
तदस्माकं परो यज्ञो न वयं स्ववशे स्थिताः ॥2-110-73
स्वयम्भुवः परा वेदा वेदानां क्रतवः पराः ।
ततोऽहमब्रुवं यज्ञान्बृहद्वाग्भिः पुरस्कृतान् ॥2-110-74
भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते ।
ब्रह्मणाभिहितं वाक्यं यच्च वेदैरुदीरितं ॥2-110-75
आश्चर्यमन्यल्लोकेऽस्मिन्भवद्भ्यो नाभिगंयते ।
धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशजाः ॥2-110-76
तेऽपि खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः ।
भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः ॥2-110-77
अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् ।
प्रत्यूचुर्मां ततो वाक्यम् सर्वे यूपध्वजाः स्थिताः ॥2-110-78
आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने ।
आश्चर्यं परमं विष्णुः स ह्यस्माकं परा गतिः ॥2-110-79
यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् ।
तत्सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति ॥2-110-80
सोऽहं विष्णोर्गतिं प्रेप्सुरिह संपतितो भुवि ।
दृष्टश्चायं मया कृष्णो भवद्भिरिह संवृतः ॥2-110-81
यन्मयाभिहितो ह्येष त्वमाश्चर्यं जनार्दन ।
धन्यश्चासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः ॥2-110-82
प्रत्युक्तोऽहमनेनाद्य वाक्यस्यास्य यदुत्तरम् ।
दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम ॥2-110-83
यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः ।
दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् ॥2-110-84
कूर्मेणाभिहितं पूर्वं पारंपर्यादिहागतम् ।
सदक्षिणोऽस्मिन्पुरुषे तद्वाक्यं प्रतिपादितम् ॥ 2-110-85
यन्मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम् । 
तदेतत्सर्वमाख्यातं साधयामि यथागतम् ॥2-110-86
नारदे तु गते स्वर्गं सर्वे ते पृथिवीभुजः ।
विस्मीताः स्वानि राष्त्राणि जग्मुः सबलवाहनाः ॥2-110-87
जनार्दनोऽपि सहितो यदुभिः पावकोपमैः ।
स्वमेव भवनं वीरो विवेश यदुनन्दनः ॥2-110-88

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
धन्योपाख्यानं नाम दशाधिकशततमोऽध्यायः