##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 111 - Arjuna's narration of Greatness of Vasudeva - 1
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
January 25,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
  अथैकादशाधिकशततमोऽध्यायः
            वासुदेवमाहात्म्यम्

जनमेजय उवाच
भूय एव महाबाहो कृष्णास्य जगतां पतेः ।
माहात्म्यं श्रोतुमिच्छामि परमं द्विजसत्तम ॥2-111-1
न हि मे तृप्तिरस्तीह शृण्वतस्तस्य धीमतः ।
कर्मणामनुसन्धानं पुराणस्य महात्मनः ॥2-111-2

वैशम्पायन उवाच 
नान्तः शक्यः प्रभावस्य वक्तुं वर्षशतैरपि ।
गोविन्दस्य महाराज श्रूयतामिदमद्भुतं ॥2-111-3
शरतल्पे शयानेन bhISmeNa परिचोदितः ।
गाण्डीवधन्वा बीभत्सुर्माहात्म्यं केशवस्य यत् ॥2-111-4
राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरमब्रवीत् ।
युधिष्ठिरं जितामित्रमिति तच्छृणु कौरव ॥2-111-5

अर्जुन उवाच
पुराहं द्वारकां यातः संबन्धीनवलोककः ।
न्यवसं पूजितस्तत्र भोजवृष्ण्यन्धकोत्तमैः ॥2-111-6
ततः कदाचिद्धर्मात्मा दीक्षितो मधुसूदनः ।
एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा ॥ 2-111-7
ततो दीक्षितमासीनमभिगम्य द्विजोत्तमः ।
कृष्णं विज्ञापयामास त्राहि त्राहीति चाब्रवीत् ॥2-111-8

ब्राह्मण उवाच 
रक्षाधिकारो भवतः परित्रायस्व मां विभो ।
चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम् ॥2-111-9

वासुदेव उवाच 
न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतो भयम् ।
ब्रूहि तत्त्वेन भद्रं ते यद्यपि स्यात्सुदुष्करम् ॥2-111-10

ब्राह्मण उवाच 
जातो जातो महाबाहो पुत्रो मे ह्रियतेऽनघ ।
त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि ॥2-111-11
ब्राह्मन्याः सूतिकालोऽद्य तत्र रक्षा विधीयताम् ।
यथा ध्रियेदपत्यं मे तथा कुरु जनार्दन ॥2-111-12

अर्जुन उवाच
ततो मामाह गोविन्दो dIkSito.ahaM क्रताविति ।
रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैरपि ॥2-111-13
श्रुत्वाहमेवं कृष्णस्य वचोऽवोचं नराधिप ।
मां नियोजय गोविन्द रक्षिष्येऽहं द्विजं भयात् ॥2-111-14
इत्युक्तः स स्मितं कृत्वा मामुवाच जनार्दनः ।
रक्षसीत्येवमुक्तस्तु  व्रीडितोऽस्मि नराधिप ॥2-111-15
ततो मां व्रीडितं मत्वा पुनराह जनार्दनः ।
गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम् ॥2-111-16
त्वत्पुरोगाश्च रक्षन्तु  वृष्ण्यन्धकमहारथाः ।
ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम् ॥2-111-17
ततोऽहं वृष्णिसैन्येन महता परिवारितः ।
तमग्रतो द्विजं कृत्वा प्रयातः सह सेनया ॥2-111-18

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
वासुदेवमाहात्म्ये एकादशाधिकशततमोऽध्यायः