##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 111 - Arjuna's narration of Greatness of Vasudeva - 1 Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 25, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथैकादशाधिकशततमोऽध्यायः वासुदेवमाहात्म्यम् जनमेजय उवाच भूय एव महाबाहो कृष्णास्य जगतां पतेः । माहात्म्यं श्रोतुमिच्छामि परमं द्विजसत्तम ॥2-111-1 न हि मे तृप्तिरस्तीह शृण्वतस्तस्य धीमतः । कर्मणामनुसन्धानं पुराणस्य महात्मनः ॥2-111-2 वैशम्पायन उवाच नान्तः शक्यः प्रभावस्य वक्तुं वर्षशतैरपि । गोविन्दस्य महाराज श्रूयतामिदमद्भुतं ॥2-111-3 शरतल्पे शयानेन bhISmeNa परिचोदितः । गाण्डीवधन्वा बीभत्सुर्माहात्म्यं केशवस्य यत् ॥2-111-4 राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरमब्रवीत् । युधिष्ठिरं जितामित्रमिति तच्छृणु कौरव ॥2-111-5 अर्जुन उवाच पुराहं द्वारकां यातः संबन्धीनवलोककः । न्यवसं पूजितस्तत्र भोजवृष्ण्यन्धकोत्तमैः ॥2-111-6 ततः कदाचिद्धर्मात्मा दीक्षितो मधुसूदनः । एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा ॥ 2-111-7 ततो दीक्षितमासीनमभिगम्य द्विजोत्तमः । कृष्णं विज्ञापयामास त्राहि त्राहीति चाब्रवीत् ॥2-111-8 ब्राह्मण उवाच रक्षाधिकारो भवतः परित्रायस्व मां विभो । चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम् ॥2-111-9 वासुदेव उवाच न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतो भयम् । ब्रूहि तत्त्वेन भद्रं ते यद्यपि स्यात्सुदुष्करम् ॥2-111-10 ब्राह्मण उवाच जातो जातो महाबाहो पुत्रो मे ह्रियतेऽनघ । त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि ॥2-111-11 ब्राह्मन्याः सूतिकालोऽद्य तत्र रक्षा विधीयताम् । यथा ध्रियेदपत्यं मे तथा कुरु जनार्दन ॥2-111-12 अर्जुन उवाच ततो मामाह गोविन्दो dIkSito.ahaM क्रताविति । रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैरपि ॥2-111-13 श्रुत्वाहमेवं कृष्णस्य वचोऽवोचं नराधिप । मां नियोजय गोविन्द रक्षिष्येऽहं द्विजं भयात् ॥2-111-14 इत्युक्तः स स्मितं कृत्वा मामुवाच जनार्दनः । रक्षसीत्येवमुक्तस्तु व्रीडितोऽस्मि नराधिप ॥2-111-15 ततो मां व्रीडितं मत्वा पुनराह जनार्दनः । गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम् ॥2-111-16 त्वत्पुरोगाश्च रक्षन्तु वृष्ण्यन्धकमहारथाः । ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम् ॥2-111-17 ततोऽहं वृष्णिसैन्येन महता परिवारितः । तमग्रतो द्विजं कृत्वा प्रयातः सह सेनया ॥2-111-18 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये एकादशाधिकशततमोऽध्यायः