##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 112 -   Greatness -2- Krishna goes North
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
January 26,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

     अथ द्वादशाधिकशततमोऽध्यायः
              कृष्णस्योदीचीगमनम्

अर्जुन उवाच 
मुहूर्तेन वयम् ग्रामम् तं प्राप्य भरतर्षभ ।
विश्रान्तवाहनाः सर्वे निवासायोपसंस्थिताः ॥2-112-1
ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दन ।
समन्ताद्वृष्णिसैन्येन महता परिवारितः ॥2-112-2
ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः ।
दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे ॥2-112-3
सन्ध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः । 
पपात महती चोल्का पृथिवी चाप्यकम्पत ॥2-112-4
तान्समीक्ष्य महोत्पातान्दारुणाँल्लोमहर्षणान् ।
योगमाज्ञापयंस्तत्र जनस्योत्सुकचेतसः ॥2-112-5
युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः ।
सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् ॥2-112-6
गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः ।
उपागम्य भयादस्मानिदं वचनमब्रवीत् ॥2-112-7
कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे ।
तथा भवन्तस्तिष्ठन्तु न भवेद्वञ्चनम् यथा ॥2-112-8
मुहूर्तादेव चाश्रौषं कृपणं रुदितस्वनम् ।
तस्य विप्रस्य भवने ह्रियतेऽह्रियतेति च ॥2-112-9
अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै ।
ऊँहेति ह्रियमाणस्य न च पश्यामि राक्षसम् ॥2-112-10
ततोऽस्माभिस्तदा तात शरवर्षैः समन्ततः ।
विष्टम्भिता दिशः सर्वा हृत एव स बालकः ॥2-112-11
ब्राह्मनोऽऽर्तस्वरं कृत्वा हृते तस्मिन्कुमारके ।
वाचः स परुषास्तीव्राः श्रावयामास मां तदा ॥2-112-12
वृष्णयो हतसङ्कल्पास्तथाहम् नष्टचेतनः ।
मामेवं हि विशेषेण ब्राह्मणः प्रत्यभाषत ॥2-112-13
रक्षिष्यामीति चोक्तं ते न च रक्षितवानसि ।
शृणु वाक्यमिदं शेषं यत्त्वमर्हसि दुर्मते ॥2-112-14
वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना ।
यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् ॥2-112-15
यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।
पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता ॥2-112-16
रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम् ।
मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते ॥2-112-17
अकिञ्चिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तथा ।
सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः ॥2-112-18
ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् ।
व्रीडितः शोकसंतप्तो गोविन्देनोपलक्षितः ॥2-112-19
स तु मां व्रीडितं दृष्ट्वा विनिन्दन्कृष्णसन्निधौ ।
मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥2-112-20
न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।
यत्र शक्ताः परित्रातुं कोऽन्यस्तदवनेश्वरः ॥2-112-21
धिगर्जुनं वृथानादं धिगात्मश्लाघिनो धनुः ।
दैवोपसृष्टो यो मौर्ख्यादागच्छति च दुर्मतिः ॥2-112-22
एवं शपति विप्रर्षौ विद्यामास्थाय वैष्णवीम् ।
ययौ संयमनीं वीरो यत्रास्ते भगवान्यमः ॥2-112-23
विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात्पुरीम् ।
आग्नेयीं नैरृतीं सौम्यामुदीचीं वारुणीं तथा ॥2-112-24
रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ।
ततोऽलब्ध्वा द्विजसुतमनिस्तीर्णप्रतिश्रवः ॥2-112-25
अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः ।
दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना ॥2-112-26
कीर्तिं न एते विपुलां स्थापयिष्यन्ति मानवाः ।
इति संभाश्य मां स्नेहात्समाश्वास्य च माधवः ॥2-112-27
सान्त्वयित्वा तु तम् विप्रमिदं वचनमब्रवीत् ।
सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ ॥2-112-28
योजयाश्वानिति तदा दारुकं प्रत्यभाषत ।
आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम् ॥2-112-29
मामुवाच ततः शौरिः सारथ्यं क्रियतामिति ।
ततः समास्थाय रथं कृष्णोऽहं ब्राह्मनः स च ।
प्रयाताः स्म दिशं सौम्यामुदीचीं कौरवर्षभ ॥2-112-30   

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
       वासुदेवमाहात्म्ये कृष्णस्य उदीचीगमने
               द्वादशाधिकशततमोऽध्यायः