##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 112 - Greatness -2- Krishna goes North Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 26, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha द्वादशाधिकशततमोऽध्यायः कृष्णस्योदीचीगमनम् अर्जुन उवाच मुहूर्तेन वयम् ग्रामम् तं प्राप्य भरतर्षभ । विश्रान्तवाहनाः सर्वे निवासायोपसंस्थिताः ॥2-112-1 ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दन । समन्ताद्वृष्णिसैन्येन महता परिवारितः ॥2-112-2 ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः । दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे ॥2-112-3 सन्ध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः । पपात महती चोल्का पृथिवी चाप्यकम्पत ॥2-112-4 तान्समीक्ष्य महोत्पातान्दारुणाँल्लोमहर्षणान् । योगमाज्ञापयंस्तत्र जनस्योत्सुकचेतसः ॥2-112-5 युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः । सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् ॥2-112-6 गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः । उपागम्य भयादस्मानिदं वचनमब्रवीत् ॥2-112-7 कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे । तथा भवन्तस्तिष्ठन्तु न भवेद्वञ्चनम् यथा ॥2-112-8 मुहूर्तादेव चाश्रौषं कृपणं रुदितस्वनम् । तस्य विप्रस्य भवने ह्रियतेऽह्रियतेति च ॥2-112-9 अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै । ऊँहेति ह्रियमाणस्य न च पश्यामि राक्षसम् ॥2-112-10 ततोऽस्माभिस्तदा तात शरवर्षैः समन्ततः । विष्टम्भिता दिशः सर्वा हृत एव स बालकः ॥2-112-11 ब्राह्मनोऽऽर्तस्वरं कृत्वा हृते तस्मिन्कुमारके । वाचः स परुषास्तीव्राः श्रावयामास मां तदा ॥2-112-12 वृष्णयो हतसङ्कल्पास्तथाहम् नष्टचेतनः । मामेवं हि विशेषेण ब्राह्मणः प्रत्यभाषत ॥2-112-13 रक्षिष्यामीति चोक्तं ते न च रक्षितवानसि । शृणु वाक्यमिदं शेषं यत्त्वमर्हसि दुर्मते ॥2-112-14 वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना । यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् ॥2-112-15 यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् । पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता ॥2-112-16 रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम् । मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते ॥2-112-17 अकिञ्चिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तथा । सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः ॥2-112-18 ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् । व्रीडितः शोकसंतप्तो गोविन्देनोपलक्षितः ॥2-112-19 स तु मां व्रीडितं दृष्ट्वा विनिन्दन्कृष्णसन्निधौ । मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥2-112-20 न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः । यत्र शक्ताः परित्रातुं कोऽन्यस्तदवनेश्वरः ॥2-112-21 धिगर्जुनं वृथानादं धिगात्मश्लाघिनो धनुः । दैवोपसृष्टो यो मौर्ख्यादागच्छति च दुर्मतिः ॥2-112-22 एवं शपति विप्रर्षौ विद्यामास्थाय वैष्णवीम् । ययौ संयमनीं वीरो यत्रास्ते भगवान्यमः ॥2-112-23 विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात्पुरीम् । आग्नेयीं नैरृतीं सौम्यामुदीचीं वारुणीं तथा ॥2-112-24 रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः । ततोऽलब्ध्वा द्विजसुतमनिस्तीर्णप्रतिश्रवः ॥2-112-25 अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः । दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना ॥2-112-26 कीर्तिं न एते विपुलां स्थापयिष्यन्ति मानवाः । इति संभाश्य मां स्नेहात्समाश्वास्य च माधवः ॥2-112-27 सान्त्वयित्वा तु तम् विप्रमिदं वचनमब्रवीत् । सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ ॥2-112-28 योजयाश्वानिति तदा दारुकं प्रत्यभाषत । आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम् ॥2-112-29 मामुवाच ततः शौरिः सारथ्यं क्रियतामिति । ततः समास्थाय रथं कृष्णोऽहं ब्राह्मनः स च । प्रयाताः स्म दिशं सौम्यामुदीचीं कौरवर्षभ ॥2-112-30 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये कृष्णस्य उदीचीगमने द्वादशाधिकशततमोऽध्यायः