##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 113 - Brahmana's Son Restored
Itranslated by K S Ramachandran,  ramachandran_ksr @ yahoo.ca,
January 27,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

      अथ त्रयोदशाधिकशततमोऽध्यायः
    मृतब्राह्मणपुत्रस्य पुनः प्रत्यानयनम्

अर्जुन उवाच 
ततः पर्वतजालानि सरितश्च वनानि च ।
अपश्यम् समतिक्रम्य सागरं वरुणालयम् ॥2-113-1
ततोऽर्घमुदधिः साक्षादुपनीय जनार्दनम् ।
स प्राञ्जलिः समुत्थाय किं करोमीति चाब्रवीत् ॥2-113-2
प्रतिगृह्य स तां पूजां तमुवाच जनार्दनः ।
रथपन्थानमिच्छामि त्वया दत्तं नदीपते ॥2-113-3
अथाब्रवीत्समुद्रस्तु प्राञ्जलिर्गरुडध्वजम् ।
प्रसीद भगवन्नैवमन्योऽप्येवम् गमिष्यति ॥2-113-4
त्वयैव स्थापितं पूर्वमगाधोऽस्मि जनार्दन ।
त्वया प्रवर्तते मार्गे यास्यामि गमनायताम् ॥2-113-5
अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः ।
एवं सञ्चिन्त्य गोविन्द यत्क्षमं तत्समाचर ॥2-113-6

वासुदेव उवाच 
ब्राह्मणर्थं मदर्थं च कुरु सागर मद्वचः ।
मदृते न पुमान्कस्चिदन्यस्त्वां धर्षयिष्यति ॥2-113-7
अथाब्रवीत्समुद्रस्तु पुनरेव जनार्दनम् ।
अभिशापभयाद्भीतो बाडमेवं भविष्यति ॥2-113-8
शोषयाम्येष मार्गं ते येन त्वं कृष्ण यास्यसि ।
रथेन सह सूतेन सध्वजेन तु केशव ॥2-113-9

वासुदेव उवाच 
मया दत्तो वरः पूर्वं न शोषं यास्यसीति ह ।
मानुषास्ते न जानीयुर्विविधान्रत्नसञ्चयान् ॥2-113-10
जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी ।
न च कश्चित्प्रमाणं ते रत्नानां वेत्स्यते नरः ॥2-113-11
सागरेण तथेत्युक्ते प्रस्थिताः स्म जलेन वै ।
स्तम्भितेन पथा भूमौ मणिवर्णेन भास्वता ॥2-113-12
ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान्वयम् । 
क्षणेन समतिक्रान्ता गन्धमादनमेव च ॥2-113-13
ततस्तु पर्वताः सप्त केशवं समुपस्थिताः ।
जयन्तो वैजयन्तश्च नीलो रजतपर्वतः ॥2-113-14
महामेरुः सकैलास इन्द्रकूटश्च नामतः ।
बिभ्राणा वर्णरूपाणि विविधान्यद्भुतानि च ॥2-113-15
उपस्थाय च गोविन्दं किं कुर्मेत्यब्रुवंस्तदा  |
तांश्चैव प्रतिजग्राह विधिवन्मधुसूदनः ॥2-113-16
तानुवाच हृषीकेशः प्रणामावनतान्स्थितान् ।
विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम् ॥2-113-17
ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः ।
प्रददुः कामतो मार्गं गच्छतो भरतर्षभ ॥2-113-18
तत्रैवान्तर्हिताः सर्वे तदाश्चर्यतरं मम ।
असक्तं च रथो याति मेघजालेष्विवांशुमान् ॥2-113-19
सप्तद्वीपान्ससिन्धूंश्च सप्त सप्त गिरीनथ ।
लोकालोकं तथातीत्य विवेश सुमहत्तमः ॥2-113-20
ततः कदाचिद्दुःखेन रथमूहुस्तुरङ्गमाः ।
पङ्कभूतं हि तिमिरं स्पर्शाद्विज्ञायते नृप ॥2-113-21
अथ पर्वतभूतं तत्तिमिरं समपद्यत ।
तदासाद्य महाराज निष्प्रयत्ना हयाः स्थिताः ॥2-113-22
ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तदा ।
आकाशं दर्शयामास रथपन्थानमुत्तमम् ॥2-113-23
निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा । 
भविष्यामीति संज्ञा मे भयं च विगतं मम !!2-113-24
ततस्तेजः प्रज्वलितमपश्यं तत्तदाम्बरे ।
सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम् ॥2-113-25
तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा ।
रथ एव स्थितश्चाहं स च bRahmaNasattamaH ||2-113-26
स मुहूर्तात्ततः कृष्णो निश्चक्राम तदा प्रभुः ।
चतुरो बालकान्गृह्य ब्राह्मणस्यात्मजांस्तदा ॥2-113-27
प्रददौ ब्राह्मणायाथ पुत्रान्सर्वाञ्जनार्दनः ।
त्रयः पूर्वं हृता ये च सद्यो जातश्च बालकः ॥2-113-28
प्रहृष्टो ब्राह्मणस्तत्र पुत्रान्दृष्ट्वा पुनः प्रभो ।
अहं च परमप्रीतो विस्मितश्चाभवं तदा ॥2-113-29
ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः ।
यथागता निवृत्ताः स्म तथैव भरतर्षभ ॥2-113-30
ततः स्म द्वारकां प्राप्ताः क्षणेन nR^pasattama ।
असंप्राप्तेऽर्धदिवसे विस्मितोऽहं पुनः पुनः ॥2-113-31
सपुत्रं भोजयित्वा  तु द्विजं कृष्णो महायशाः ।
धनेन वर्षयित्वा च गृहं प्रास्थापयत्तदा ॥2-113-32 

  इति श्रीमहाभारते खिलेषु  हरिवंशे विष्णुपर्वणि
          वासुदेवमाहात्म्ये ब्राह्मणपुत्रानयने
               त्रयोदशाधिकशततमोऽध्यायः