##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 113 - Brahmana's Son Restored Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 27, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha त्रयोदशाधिकशततमोऽध्यायः मृतब्राह्मणपुत्रस्य पुनः प्रत्यानयनम् अर्जुन उवाच ततः पर्वतजालानि सरितश्च वनानि च । अपश्यम् समतिक्रम्य सागरं वरुणालयम् ॥2-113-1 ततोऽर्घमुदधिः साक्षादुपनीय जनार्दनम् । स प्राञ्जलिः समुत्थाय किं करोमीति चाब्रवीत् ॥2-113-2 प्रतिगृह्य स तां पूजां तमुवाच जनार्दनः । रथपन्थानमिच्छामि त्वया दत्तं नदीपते ॥2-113-3 अथाब्रवीत्समुद्रस्तु प्राञ्जलिर्गरुडध्वजम् । प्रसीद भगवन्नैवमन्योऽप्येवम् गमिष्यति ॥2-113-4 त्वयैव स्थापितं पूर्वमगाधोऽस्मि जनार्दन । त्वया प्रवर्तते मार्गे यास्यामि गमनायताम् ॥2-113-5 अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः । एवं सञ्चिन्त्य गोविन्द यत्क्षमं तत्समाचर ॥2-113-6 वासुदेव उवाच ब्राह्मणर्थं मदर्थं च कुरु सागर मद्वचः । मदृते न पुमान्कस्चिदन्यस्त्वां धर्षयिष्यति ॥2-113-7 अथाब्रवीत्समुद्रस्तु पुनरेव जनार्दनम् । अभिशापभयाद्भीतो बाडमेवं भविष्यति ॥2-113-8 शोषयाम्येष मार्गं ते येन त्वं कृष्ण यास्यसि । रथेन सह सूतेन सध्वजेन तु केशव ॥2-113-9 वासुदेव उवाच मया दत्तो वरः पूर्वं न शोषं यास्यसीति ह । मानुषास्ते न जानीयुर्विविधान्रत्नसञ्चयान् ॥2-113-10 जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी । न च कश्चित्प्रमाणं ते रत्नानां वेत्स्यते नरः ॥2-113-11 सागरेण तथेत्युक्ते प्रस्थिताः स्म जलेन वै । स्तम्भितेन पथा भूमौ मणिवर्णेन भास्वता ॥2-113-12 ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान्वयम् । क्षणेन समतिक्रान्ता गन्धमादनमेव च ॥2-113-13 ततस्तु पर्वताः सप्त केशवं समुपस्थिताः । जयन्तो वैजयन्तश्च नीलो रजतपर्वतः ॥2-113-14 महामेरुः सकैलास इन्द्रकूटश्च नामतः । बिभ्राणा वर्णरूपाणि विविधान्यद्भुतानि च ॥2-113-15 उपस्थाय च गोविन्दं किं कुर्मेत्यब्रुवंस्तदा । तांश्चैव प्रतिजग्राह विधिवन्मधुसूदनः ॥2-113-16 तानुवाच हृषीकेशः प्रणामावनतान्स्थितान् । विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम् ॥2-113-17 ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः । प्रददुः कामतो मार्गं गच्छतो भरतर्षभ ॥2-113-18 तत्रैवान्तर्हिताः सर्वे तदाश्चर्यतरं मम । असक्तं च रथो याति मेघजालेष्विवांशुमान् ॥2-113-19 सप्तद्वीपान्ससिन्धूंश्च सप्त सप्त गिरीनथ । लोकालोकं तथातीत्य विवेश सुमहत्तमः ॥2-113-20 ततः कदाचिद्दुःखेन रथमूहुस्तुरङ्गमाः । पङ्कभूतं हि तिमिरं स्पर्शाद्विज्ञायते नृप ॥2-113-21 अथ पर्वतभूतं तत्तिमिरं समपद्यत । तदासाद्य महाराज निष्प्रयत्ना हयाः स्थिताः ॥2-113-22 ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तदा । आकाशं दर्शयामास रथपन्थानमुत्तमम् ॥2-113-23 निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा । भविष्यामीति संज्ञा मे भयं च विगतं मम !!2-113-24 ततस्तेजः प्रज्वलितमपश्यं तत्तदाम्बरे । सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम् ॥2-113-25 तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा । रथ एव स्थितश्चाहं स च bRahmaNasattamaH ||2-113-26 स मुहूर्तात्ततः कृष्णो निश्चक्राम तदा प्रभुः । चतुरो बालकान्गृह्य ब्राह्मणस्यात्मजांस्तदा ॥2-113-27 प्रददौ ब्राह्मणायाथ पुत्रान्सर्वाञ्जनार्दनः । त्रयः पूर्वं हृता ये च सद्यो जातश्च बालकः ॥2-113-28 प्रहृष्टो ब्राह्मणस्तत्र पुत्रान्दृष्ट्वा पुनः प्रभो । अहं च परमप्रीतो विस्मितश्चाभवं तदा ॥2-113-29 ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः । यथागता निवृत्ताः स्म तथैव भरतर्षभ ॥2-113-30 ततः स्म द्वारकां प्राप्ताः क्षणेन nR^pasattama । असंप्राप्तेऽर्धदिवसे विस्मितोऽहं पुनः पुनः ॥2-113-31 सपुत्रं भोजयित्वा तु द्विजं कृष्णो महायशाः । धनेन वर्षयित्वा च गृहं प्रास्थापयत्तदा ॥2-113-32 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये ब्राह्मणपुत्रानयने त्रयोदशाधिकशततमोऽध्यायः