##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 114 - Krishna Divulges Divine Secret Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 28, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha चतुर्दशाधिकशततमोऽध्यायः गूढोद्घाटनम् अर्जुन उवाच ततः कृष्णो भोजयित्वा शतानि सुबहूनि च । विप्राणामृषिकल्पानां कृतकृत्योऽभवत्तदा ॥2-114-1 ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः । विचित्राश्च कथा दिव्याः कथयामास भारत ॥2-114-2 ततः कथान्ते तत्राहमभिगम्य जनार्दनम् । अपृच्छं तद्यथावृत्तं कृष्णं यद्दृष्टवानहम् ॥2-114-3 कथं समुद्रः स्तब्धोदः कृतस्तु कमलेक्षण । पर्वतानां च विवरं कृतं तत्कथमच्युत ॥2-114-4 तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् । तच्च यत्परमं तेजः प्रविष्टोऽसि कथं च तत् ॥2-114-5 किमर्थं तेन ते बालास्तदा चापहृताः प्रभो । यच्च ते दीर्घमध्वानं सङ्क्षिप्तं तत्कथं पुनः ॥2-114-6 कथं चाल्पेन कालेन कृतं तत्तद्गतागतम् । एतत्सर्वं यथावृत्तमाचक्ष्व मम केशव ॥2-114-7 वासुदेव उवाच यद्दर्शनार्थं ते बाला हृतास्तेन महात्मना । विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह ॥2-114-8 ब्रह्मतेजोमयं दिव्यं महद्यद्दृष्टवानसि । अहं स भरतश्रेष्ठ मत्तेजस्तत्सनातनम् ॥2-114-9 प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी । यां प्रविश्य भवन्तीह मुक्ता योगविदुत्तमः ॥2-114-10 स साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् । तत्पदं परमं ब्रह्म सर्वं विभजते जगत् ॥2-114-11 मामेव तद्धनं तेजो ज्ञातुमर्हसि भारत । समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम् 2-114-12 अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया । पङ्कभूतं हि तिमिरं दृष्टवानसि यद्धि तत् ॥2-114-13 अहं तमो घनीभूतमहमेव च पाटकः । अहं च कालो भूतानां धर्मश्चाहं सनातनः ॥2-114-14 चन्द्रादित्यौ महाशैलाः सरितश्च सरांसि च । चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः ॥2-114-15 चातुर्वर्ण्यं मत्प्रसूतं चातुराश्रम्यमेव च । चातुर्विद्ध्यस्य कर्ताहमिति बुद्ध्यस्व भारत ॥2-114-16 अर्जुन उवाच भगवन्सर्वभूतेश वेत्तुमिच्छामि ते प्रभो । पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम ॥2-114-17 वासुदेव उवाच ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत । उग्रं बृहत्तमं चैव मत्तस्तद्विद्धि पाण्डव ॥2-114-18 प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनञ्जय । तेन ते कथयिष्यामि नान्यथा वक्तुमुत्सहे । अहं यजूंषि सामानि ऋचश्चाथर्वणानि च ॥2-114-19 ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥2-114-20 चन्द्रादित्यावहोरात्रं पक्षा मासास्तथार्तवः । मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा ॥2-114-21 मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् । विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति हि ॥2-114-22 मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत । सच्चासच्च ममैवात्मा सदसच्चैव यत्परम् ॥2-114-23 अर्जुन उवाच एवमुक्तोऽस्मि कृष्णेन प्रीयमाणेन वै तदा । तथैव च मनो नित्यमभवन्मे जनार्दन ॥2-114-24 एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे । यन्मां पृच्छसि राजेन्द्र भूयांश्चातो जनार्दनः ॥2-114-25 वैशम्पाय्न उवाच एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः । पूजयामास धर्मात्मा गोविन्दं पुरुषोत्तमम् ॥2-114-26 विस्मितश्चाभवद्राजा सह सर्वैः सहोदरैः । राजभिश्च समासीनैर्ये तत्रासन्समागताः ॥2-114-27 इति श्रीमहाभारते खिलेशु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये कृष्णार्जुनभाषणे चतुर्दशाधिकशततमोऽध्यायः