##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 115 - Vasudeva's Valour Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 29, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha पञ्चदशाधिकशततमोऽध्यायः वासुदेवपराक्रमवर्णनम् जनमेजय उवाच भूय एवं द्विजश्रेष्ठा यदुसिंहस्य धीमतः । कर्माण्यपरिमेयाणि श्रोतुमिच्छामि तत्त्वतः ॥2-115-1 श्रुयन्ते विविधानि स्म अद्भुतानि महाद्युतेः । असंख्येयानि दिव्यानि प्रकृतान्यपि सर्वशः ॥2-115-2 यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने । प्रब्रूयाः सर्वशस्तात तानि मे शृण्वतोऽनघ ॥2-115-3 वैशम्पायन उवाच बहून्याश्चर्यभूतानि केशवस्य महात्मनः । कथितानि महाबाहो नान्तं शक्यं हि कर्मणाम् ॥2-115-4 गन्तुं हि भरतश्रेष्ठ विस्तरेण समन्ततः । आवश्यं हि मया वाच्यं लेशमात्रेण भारत ॥2-115-5 विष्णोरमितवीर्यस्य प्रथितोदारकर्मणः । आनुपूर्व्या प्रवक्ष्यामि shr^iNushvaikamanA नृप ॥2-115-6 द्वारवत्यां निवसता यदुसिंहेन धीमता । राष्ट्राणि नृपमुख्यानां क्षोभितानि महात्मनाम् ॥2-115-7 यदूनामन्तरप्रेप्सुर्विचक्रो दानवो हतः । पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना ॥2-115-8 समुद्रमध्ये दुष्टात्मा नरको दानवो हतः । वासवं च रणे जित्वा पारिजातो हृतो बलात् ॥2-115-9 वरुणश्चैव भगवान्निर्जितो लोहिते ह्रदे । दन्तवक्त्रश्च कारूषो निहतो दक्षिणापथे ॥2-115-10 शिशुपालश्च संपूर्णे किल्बिषैकशते हतः । गत्वा च शोणितपुरम् शङ्करेणाभिरक्षितः ॥2-115-11 बलेः सुतो महावीर्यो बाणो बाहुसहस्रभृत् । महामृधे महाराज जित्वा जीवन्विसर्जितः ॥2-115-12 निर्जितः पावकश्चैव गिरिमध्ये महात्मना । शाल्वश्च विजितः सङ्ख्ये सौभश्च विनिपातितः ॥2-115-13 विक्षोभ्य सागरं चैव पाञ्चजन्यो वशीकृतः । हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः ॥2-115-14 जरासन्धस्य निधने मोक्षिताः सर्वपार्थिवाः । रथेन जित्वा नृपतीन्गान्धारतनया हृता ॥2-115-15 भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः । दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् ॥2-115-16 गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् । दौत्यं च तत्कृतं घोरे विग्रहे जनमेजय ॥2-115-17 अनेन यदुमुख्येन यदुवंशो विवर्धितः । कुन्त्याश्च प्रमुखे प्रोक्ता प्रतिज्ञा पाण्डवान्प्रति ॥2-115-18 निवृत्ते भारते युद्धे प्रतिदास्यामि तत्सुतान् । मोक्षितश्च महातेजा नृगः शापात्सुदारुणात् ॥2-115-19 यवनश्च हतः सङ्ख्ये काल इत्यभिविश्रुतः । वानरौ च महावीर्यौ मैन्दो द्विविद एव च ॥2-115-20 विजितौ युधि दुर्धर्षौ जाम्बवांश्च पराजितः । सान्दीपनेस्तथा पुत्रस्तव चैव पिता तथा ॥2-115-21 गतौ वैवस्वतवशं जीवितौ तस्य तेजसा । सङ्ग्रामा बहवः प्राप्ता घोरा नरवरक्षयाः ॥2-115-22 निहताश्च नृपाः सर्वे कृत्वा तज्जयमद्भुतम् । जनमेजयास्य युद्धेषु यथा ते वर्णिता मया ॥2-115-23 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये पञ्चदशाधिकशततमोऽध्यायः