##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 115 - Vasudeva's Valour
Itranslated by K S Ramachandran,  ramachandran_ksr @ yahoo.ca
January 29,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

  अथ पञ्चदशाधिकशततमोऽध्यायः 
          वासुदेवपराक्रमवर्णनम्

जनमेजय उवाच 
भूय एवं द्विजश्रेष्ठा यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रोतुमिच्छामि तत्त्वतः ॥2-115-1
श्रुयन्ते विविधानि स्म अद्भुतानि महाद्युतेः ।
असंख्येयानि दिव्यानि प्रकृतान्यपि सर्वशः ॥2-115-2
यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने ।
प्रब्रूयाः सर्वशस्तात तानि मे शृण्वतोऽनघ ॥2-115-3 

वैशम्पायन उवाच 
बहून्याश्चर्यभूतानि केशवस्य महात्मनः ।
कथितानि महाबाहो नान्तं शक्यं हि कर्मणाम् ॥2-115-4
गन्तुं हि भरतश्रेष्ठ  विस्तरेण समन्ततः ।
आवश्यं हि मया वाच्यं लेशमात्रेण भारत ॥2-115-5
विष्णोरमितवीर्यस्य प्रथितोदारकर्मणः ।
आनुपूर्व्या प्रवक्ष्यामि shr^iNushvaikamanA नृप ॥2-115-6
द्वारवत्यां निवसता यदुसिंहेन धीमता ।
राष्ट्राणि नृपमुख्यानां क्षोभितानि महात्मनाम् ॥2-115-7
यदूनामन्तरप्रेप्सुर्विचक्रो दानवो हतः ।
पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना ॥2-115-8
समुद्रमध्ये दुष्टात्मा नरको दानवो हतः ।
वासवं च रणे जित्वा पारिजातो हृतो बलात् ॥2-115-9
वरुणश्चैव भगवान्निर्जितो लोहिते ह्रदे ।
दन्तवक्त्रश्च कारूषो निहतो दक्षिणापथे ॥2-115-10
शिशुपालश्च संपूर्णे किल्बिषैकशते हतः ।
गत्वा च शोणितपुरम् शङ्करेणाभिरक्षितः ॥2-115-11
बलेः सुतो महावीर्यो बाणो बाहुसहस्रभृत् ।
महामृधे महाराज जित्वा जीवन्विसर्जितः ॥2-115-12
निर्जितः पावकश्चैव गिरिमध्ये महात्मना । 
शाल्वश्च विजितः सङ्ख्ये सौभश्च  विनिपातितः ॥2-115-13
विक्षोभ्य सागरं चैव पाञ्चजन्यो वशीकृतः ।
हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः ॥2-115-14
जरासन्धस्य निधने मोक्षिताः सर्वपार्थिवाः ।
रथेन जित्वा नृपतीन्गान्धारतनया हृता ॥2-115-15 
भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः ।
दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् ॥2-115-16
गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् ।
दौत्यं च तत्कृतं घोरे विग्रहे जनमेजय ॥2-115-17
अनेन यदुमुख्येन यदुवंशो विवर्धितः ।
कुन्त्याश्च प्रमुखे प्रोक्ता प्रतिज्ञा पाण्डवान्प्रति ॥2-115-18
निवृत्ते भारते युद्धे प्रतिदास्यामि तत्सुतान् ।
मोक्षितश्च महातेजा नृगः शापात्सुदारुणात् ॥2-115-19
यवनश्च हतः सङ्ख्ये काल इत्यभिविश्रुतः ।
वानरौ च महावीर्यौ मैन्दो द्विविद एव च ॥2-115-20
विजितौ युधि दुर्धर्षौ जाम्बवांश्च पराजितः ।
सान्दीपनेस्तथा पुत्रस्तव चैव पिता तथा ॥2-115-21
गतौ वैवस्वतवशं जीवितौ तस्य तेजसा ।
सङ्ग्रामा बहवः प्राप्ता घोरा नरवरक्षयाः ॥2-115-22
निहताश्च नृपाः सर्वे कृत्वा तज्जयमद्भुतम् ।
जनमेजयास्य युद्धेषु यथा ते वर्णिता मया ॥2-115-23 

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
 वासुदेवमाहात्म्ये पञ्चदशाधिकशततमोऽध्यायः