##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 116 - Story of bANAsura
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
January 30,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
     अथ षोडशधिकशततमोऽध्यायः
                    बाणासुराख्यानम्

जनमेजय उवाच 
भूय एव महाबाहोर्यदुसिंहस्य धीमतः ।
कर्मान्यपरिमेयाणि श्रुतानि द्विजसत्तम ॥2-116-1
त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः ।
यत्त्वया कथितं पूर्वं बाणं प्रति महासुरम् ॥2-116-2
तदहं श्रोतुमिच्छामि विस्तरेण तपोधन ।
कथं च देवदेवस्य पुत्रत्वमसुरो गतः ॥2-116-3
योऽभिगुप्तः स्वयं ब्रह्मञ्छङ्करेण महात्मना ।
सहवासं गतेनैव सगणेन गुहेन तु ॥2-116-4
बलेर्बलवतः पुत्रो ज्येष्ठो भ्रातृशतस्य यः ।
वृतो बाहुसहस्रेण दिव्यास्त्रशतधारिणा ॥2-116-5
असङ्ख्यैश्च महाकायैर्महाबलशतैर्वृतः ।
वासुदेवेन स कथं बाणः सङ्ख्ये पराजितः ॥2-116-6
संरब्धश्चैव युद्धार्थी जीवन्मुक्तः कथं च सः ।

वैशम्पायन उवाच 
शृणुष्वावहितो राजन्कृष्णस्यामिततेजसः ॥2-116-7
मनुष्यलोके बाणेन यथाभूद्विग्रहो महान् ।
वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान् ॥2-116-8
बलिपुत्रो रणश्लाघी जित्वा जीवन्विसर्जितः ।
तथा चास्य वरो दत्तः शङ्करेण महात्मना ॥2-116-9
नित्यं सांनिध्यतां चैव गाणपत्यं तथाक्षयम् ।
यथा बाणस्य तद्युद्धं जीवन्मुक्तो यथा च सः ॥2-116-10
यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गतः ।
यदर्थं च महद्युद्धं तत्सर्वमखिलम् शृणु ॥2-116-11
दृष्ट्वा ततः कुमारस्य क्रीडतश्च महात्मनः ।
बलिपुत्रो महावीर्यो विस्मयं परमं गतः ॥2-116-12
तस्या बुद्धिः समुत्पन्ना तपश्चर्तुं सुदुष्करम् ।
रुद्रस्याराधनार्थाय देवस्य स्यां यथा सुतः ॥2-116-13
ततोऽग्लपयदात्मानं तपसा श्लाघते च सः ।
देवश्च परमं तोषं जगाम च सहोमया ॥2-116-14
नीलकण्ठः परां प्रीतिं गत्वा चासुरमब्रवीत् ।
वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥2-116-15
अथ बाणोऽब्रवीद्वाक्यं देवदेवं महेश्वरम् ।
देव्याः पुत्रत्वमिच्छामि त्वया दत्तं त्रिलोचन ॥2-116-16
शङ्करस्तु तथेत्युक्त्वा रुद्राणीमिदमब्रवीत् ।
कनीयान्कार्तिकेयस्य पुत्रोऽयं प्रतिगृह्यताम् ॥2-116-17
यत्रोत्थितो महासेनः  सोऽग्निजो रुधिरे पुरे ।
तत्रोद्देशे पुरं चास्य भविष्यति न संशयः ॥2-116-18
नाम्ना तच्छोणितपुरं भविष्यति पुरोत्तमम् ।
मयाभिगुप्तं श्रीमन्तं न कश्चित्प्रसहिष्यति ॥2-116-19
ततः स निवसन्बाणः पुरे शोणितसाह्वये ।
राज्यं प्रशासते नित्यं क्षोभयन्सर्वदेवताः ॥2-116-20
अवतीर्य मदोत्सिक्तो बाणो बाहुसहस्रवान् ।
अचिन्तयन्देवगणान्युद्धमाकाङ्क्षते सदा ॥2-116-21
ध्वजं चास्य ददौ प्रीतः कुमारो ह्यग्नितेजसम् ।
वाहनं चैव बाणस्य मयूरं दीप्ततेजसम् ॥2-116-22
न देवा न च गन्धर्वा न यक्षा नापि पन्नगाः ।
तस्य युद्धे व्यतिष्ठन्त देवदेवस्य तेजसा ॥2-116--23
त्र्यम्बकेणाभिगुप्तश्च दर्पोत्सिक्तो महासुरः ।
भूयो मृगयते युद्धं शूलिनं सोऽभ्यगच्छत ॥2-116-24
स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च ।
बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम् ॥2-116-25
असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः ।
मया मदबलोत्सेकात्ससैन्येन तवाश्रयात् ॥2-116-26
इमं देशं समागम्य वसन्ति स्म पुरे सुखम् ।  
ते पराजयसंत्रस्ता निराशा मत्पराजये ॥2-116-27
नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् ।
सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये ॥2-116-28
अयुद्ध्यतो वृथा ह्येषां बाहूनां धारणं मम ।
तद्ब्रूहि मम युद्धस्य कच्चिदागमनं भवेत् ॥2-116-29
न मे युद्धं विना देव रतिरस्ति प्रसीद मे ।
ततः प्रहस्य भगवानब्रवीदृषभध्वजः ॥2-116-30
भविता बाण युद्धं वै तथा तच्छृणु दानव । 
ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति ।
स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति ॥2-116-31 
इत्येवमुक्तः  प्रहसन्बाणस्तु बहुशो मुदा ।
प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् ।
दिष्ट्या बाहुसहस्रस्य  न वृथा धारणं मम ॥2-116-32
दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे ।
आनन्देनाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः ।
पञ्चाञ्जलिशतैर्देवं पूजयन्पतितो भुवि ॥2-116-33  

ईश्वर उवाच 
उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः सकुलस्य तु ।
सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं महत् ॥2-116-34

वैशम्पायन उवाच 
एवमुक्तस्ततो बाणस्त्र्यम्बकेन महात्मना ।
हर्षेणात्युच्छ्रितम् शीघ्रं नत्वा स वृषभध्वजम् ॥2-116-35
शितिकण्ठविसृष्टस्तु बाणः परपुरञ्जयः ।
ययौ स्वभवनं तत्र यत्र ध्वजगृहं महत् ॥2-116-36
तत्रोपविष्टः प्रहसन्कुंभाण्डमिदमब्रवीत् ।
प्रियमावेदयिष्यामि भवतो यन्मनोगतम् ॥2-116-37
इत्येवमुक्तः प्रहसन्बाणमप्रातिमं रणे ।
प्रोवाच राजङ्किं वैतद्वक्तुकामोऽसि मत्प्रियम् ॥  2-116-38
विस्मयोत्फुल्लनयनः प्रहर्षादिव भाषसे ।
त्वत्तः श्रोतुमिहेच्छामि वरं किं लब्धवानसि ॥2-116-39
शितिकण्ठप्रसादेन स्कन्दगोपायनेन च ।
कच्चित्त्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना ॥2-116-40
अस्य चक्रभयत्रस्ता निवसन्ति जलाशये ।
कच्चिच्छार्ङ्गगदापानेः स्थितस्य परमाहवे ॥2-116-41
कच्चिदिन्द्रस्तव भयात्पातालमुपयास्यति ।
कच्चिद्विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः ॥2-116-42
पातालवासमुत्सृज्य कच्चित्तव बलाश्रयात् ।
विबुधावासनिरता भविष्यन्ति महासुराः ॥2-116-43
बलिर्विष्णुपराक्रान्तो बद्धस्तव पिता नृप ।
सलिलौघाद्विनिष्क्रम्य कच्चिद्राज्यमवाप्स्यति ॥2-116-44
दिव्यमाल्याम्बरधरं दिव्यस्रग्गन्धलेपनम् ।
कच्चिद्वैरोचनिं तात द्रक्ष्यामः पितरं तव ॥2-116-45
कच्चित्त्रिभिः क्रमैः पूर्वं हृताँल्लोकानिमान्प्रभो ।
पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः ॥2-116-46
स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् ।
कच्चिन्नारायणं देवं जेष्यामः समितिञ्जयम् ॥2-116-47
कच्चिद्वृषध्वजस्तात प्रसादसुमुखस्तव ।
यथा ते हृदयोत्कम्पः साश्रुबिन्दुः प्रवर्तते ॥2-116-48
कच्चिदीश्वरतोषेण कार्तिकेयमतेन च ।
प्राप्तवानसि सर्वेषामस्माकं राज्यसम्पदम् ॥2-116-49
इति कुम्भाण्डवचनैश्चोदितः सोऽसुरोत्तमः ।
बाणो वाणीमसंसक्तां प्रोवाच वदतां वरः ॥2-116-50

बाण उवाच 
चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया ।
ततो मया मुदा पृष्टः शितिकण्ठः प्रतापवान् ॥2-116-51
युद्धाभिलाषः सुमहान्देव सञ्जायते मम ।
अभिप्राप्स्याम्यहं युद्धं मनसस्तुष्टिवर्धनम् ॥2-116-52
ततोऽहं देवदेवेन हरेणामित्रघातिना ।
प्रहस्य सुचिरं कालमुक्तोऽस्मि वचनं प्रियम् ।
प्राप्स्यसे सुमहद्युद्धं त्वं बाणाप्रतिमं महत् ॥2-116-53
मयूरध्वजभङ्गस्ते भविष्यति यदासुर ।
तदा त्वं प्राप्स्यसे युद्धं सुमहद्दितिनन्दन ॥2-116-54
ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् ।
प्रणम्य शिरसा देवं तवान्तिकमुपागतः ॥2-116-55
इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा । 
अहो न शोभनं राजन्यदेवं भाषसे वचः ॥2-116-56
एवं कथयतोस्तत्र तयोरन्योन्यमुच्छ्रितः ।
ध्वजः पपात वेगेन शक्राशनिसमाहतः ॥2-116-57
तं तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् ।
प्रहर्षमतुलं लेभे मेने चाहवमागतम् ॥2-116-58
ततश्चकम्पे वसुधा शक्राशनिसमाहता ।
ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च ॥2-116-59
देवानामपि यो देवः सोऽप्यवर्षत वासवः ।
शोणितं शोणितपुरे सर्वतः परमं ततः ॥2-116-60
सूर्यं भित्त्वा महोल्का च पपात धरणीतले ।
स्वपक्षे चोदितः सूर्यो भरणीं समपीडयत् ॥2-116-61
चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः ।  
शोणितस्य स्रवन्घोरा निपेतुस्तारका भृशम् ॥2-116-62
राहुरग्रसदादित्यमपर्वणि विशांपते ।
लोकक्षयकरे काले निघातश्चापतन्महान् ॥2-116-63
दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् ।
अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः ॥2-116-64
श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्द्युतिः ।
त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत् ॥2-116-65
वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः ।
बाणस्य जन्मनक्षत्रं भर्त्सयन्निव सर्वशः ॥2-116-66
अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम् ॥2-116-67
एवं विविधरूपाणि निमित्तानि निशामयन् ।
बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति ॥2-116-68
विचेतास्त्वभवत्प्राज्ञः कुंभाण्डस्तत्त्वदर्शिवान् ।
बाणस्य सचिवस्तत्र कीर्तयन्बहु किल्बिषम् ॥2-116-69
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ।
तव राज्यविनाशाय भविष्यन्ति न संशयः ॥2-116-70
वयं चान्ये च सचिवा भृत्या ते च तवानुगाः । 
क्षयं यास्यन्ति न चिरात्सर्वे पार्थिवदुर्नयात् ॥2-116-71
यथा शक्रध्वजतरोः स्वदर्पात्पतनं भवेत् ।
बलमाकाङ्क्षतो मोहात्तथा बाणस्य नर्दतः ॥2-116-72
देवदेवप्रसादात्तु त्रैलोक्यविजयं गतः ।
उत्सेकाद्दृश्यते नाशो युद्धाकाङ्क्षी ननर्द ह ॥2-116-73
बाणः प्रीतमनास्त्वेवं पपौ पानमनुत्तमम् ।
दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः ॥2-116-74
कुंभाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा ।
अचिन्तयच्च तत्त्वार्थं तैस्तैरुत्पाअतदर्शनैः ॥2-116-75
राजा प्रमादी दुर्बिद्धिर्जितकाशी महासुरः ।
युद्धमेवाभिलषते  न दोषान्मन्यते मदात् ॥2-116-76
महोत्पातभयं चैव न तन्मिथ्या भविष्यति ।
अपीदानीं भवेन्मिथ्या सर्वमुत्पातदर्शनम् ॥2-116-77
इह त्वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् ।
तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम् ॥2-116-78
उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् ।
दोषाणां न भवेन्नाश इति मे धीयते मतिः ॥2-116-79
नियतो दोष एवायं भविष्यति न संशयः ।
दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः ॥2-116-80
देवदानवसङ्घानां यः कर्ता भुवनप्रभुः ।
भगवान्कार्तिकेयश्च कृतवाँल्लोहिते पुरे ॥2-116-81
प्राणैः प्रियतरो नित्यं भविष्यति गुहः सदा ।
तद्विशिष्टश्च बाणोऽपि शिवस्य सततं प्रियः ॥2-116-82
दर्पोत्सेकात्तु नाशाय वरं याचितवान्भवम् ।
युद्धहेतोः स लुब्धस्तु सर्वथा न भविष्यति ॥2-116-83
यदि विष्णुपुरोगानामिन्द्रादीनां दिवौकसाम् ।
भवित्री ह्यभवत्प्राप्तिर्भवहस्तात्कृतं भवेत् ॥2-116-84   
एतयोश्च हि को युद्धं कुमारभवयोरिह ।
शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः ॥2-116-85
न च देववचो मिथ्या भविष्यति कदाचन ।
भविष्यति महद्युद्धं सर्वदैत्यविनाशनम् ॥2-116-86
स एवं चिन्तयाविष्टः कुंभाण्डस्तत्त्वदर्शिवान् ।
स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः ॥2-116-87 
ये हि देवैर्विरुद्ध्यन्ते पुण्यकर्मभिराहवे ।
यथा बलिर्नियमितस्तथा ते यान्ति सङ्क्षयम् ॥2-116-88

  इति श्रीमहाभारते खिलेषु  हरिवंशे विष्णुपर्वणि
     बाणयुद्धे षोडशाधिकशततमोऽध्यायः