##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 116 - Story of bANAsura Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 30, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha षोडशधिकशततमोऽध्यायः बाणासुराख्यानम् जनमेजय उवाच भूय एव महाबाहोर्यदुसिंहस्य धीमतः । कर्मान्यपरिमेयाणि श्रुतानि द्विजसत्तम ॥2-116-1 त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः । यत्त्वया कथितं पूर्वं बाणं प्रति महासुरम् ॥2-116-2 तदहं श्रोतुमिच्छामि विस्तरेण तपोधन । कथं च देवदेवस्य पुत्रत्वमसुरो गतः ॥2-116-3 योऽभिगुप्तः स्वयं ब्रह्मञ्छङ्करेण महात्मना । सहवासं गतेनैव सगणेन गुहेन तु ॥2-116-4 बलेर्बलवतः पुत्रो ज्येष्ठो भ्रातृशतस्य यः । वृतो बाहुसहस्रेण दिव्यास्त्रशतधारिणा ॥2-116-5 असङ्ख्यैश्च महाकायैर्महाबलशतैर्वृतः । वासुदेवेन स कथं बाणः सङ्ख्ये पराजितः ॥2-116-6 संरब्धश्चैव युद्धार्थी जीवन्मुक्तः कथं च सः । वैशम्पायन उवाच शृणुष्वावहितो राजन्कृष्णस्यामिततेजसः ॥2-116-7 मनुष्यलोके बाणेन यथाभूद्विग्रहो महान् । वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान् ॥2-116-8 बलिपुत्रो रणश्लाघी जित्वा जीवन्विसर्जितः । तथा चास्य वरो दत्तः शङ्करेण महात्मना ॥2-116-9 नित्यं सांनिध्यतां चैव गाणपत्यं तथाक्षयम् । यथा बाणस्य तद्युद्धं जीवन्मुक्तो यथा च सः ॥2-116-10 यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गतः । यदर्थं च महद्युद्धं तत्सर्वमखिलम् शृणु ॥2-116-11 दृष्ट्वा ततः कुमारस्य क्रीडतश्च महात्मनः । बलिपुत्रो महावीर्यो विस्मयं परमं गतः ॥2-116-12 तस्या बुद्धिः समुत्पन्ना तपश्चर्तुं सुदुष्करम् । रुद्रस्याराधनार्थाय देवस्य स्यां यथा सुतः ॥2-116-13 ततोऽग्लपयदात्मानं तपसा श्लाघते च सः । देवश्च परमं तोषं जगाम च सहोमया ॥2-116-14 नीलकण्ठः परां प्रीतिं गत्वा चासुरमब्रवीत् । वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥2-116-15 अथ बाणोऽब्रवीद्वाक्यं देवदेवं महेश्वरम् । देव्याः पुत्रत्वमिच्छामि त्वया दत्तं त्रिलोचन ॥2-116-16 शङ्करस्तु तथेत्युक्त्वा रुद्राणीमिदमब्रवीत् । कनीयान्कार्तिकेयस्य पुत्रोऽयं प्रतिगृह्यताम् ॥2-116-17 यत्रोत्थितो महासेनः सोऽग्निजो रुधिरे पुरे । तत्रोद्देशे पुरं चास्य भविष्यति न संशयः ॥2-116-18 नाम्ना तच्छोणितपुरं भविष्यति पुरोत्तमम् । मयाभिगुप्तं श्रीमन्तं न कश्चित्प्रसहिष्यति ॥2-116-19 ततः स निवसन्बाणः पुरे शोणितसाह्वये । राज्यं प्रशासते नित्यं क्षोभयन्सर्वदेवताः ॥2-116-20 अवतीर्य मदोत्सिक्तो बाणो बाहुसहस्रवान् । अचिन्तयन्देवगणान्युद्धमाकाङ्क्षते सदा ॥2-116-21 ध्वजं चास्य ददौ प्रीतः कुमारो ह्यग्नितेजसम् । वाहनं चैव बाणस्य मयूरं दीप्ततेजसम् ॥2-116-22 न देवा न च गन्धर्वा न यक्षा नापि पन्नगाः । तस्य युद्धे व्यतिष्ठन्त देवदेवस्य तेजसा ॥2-116--23 त्र्यम्बकेणाभिगुप्तश्च दर्पोत्सिक्तो महासुरः । भूयो मृगयते युद्धं शूलिनं सोऽभ्यगच्छत ॥2-116-24 स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च । बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम् ॥2-116-25 असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः । मया मदबलोत्सेकात्ससैन्येन तवाश्रयात् ॥2-116-26 इमं देशं समागम्य वसन्ति स्म पुरे सुखम् । ते पराजयसंत्रस्ता निराशा मत्पराजये ॥2-116-27 नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् । सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये ॥2-116-28 अयुद्ध्यतो वृथा ह्येषां बाहूनां धारणं मम । तद्ब्रूहि मम युद्धस्य कच्चिदागमनं भवेत् ॥2-116-29 न मे युद्धं विना देव रतिरस्ति प्रसीद मे । ततः प्रहस्य भगवानब्रवीदृषभध्वजः ॥2-116-30 भविता बाण युद्धं वै तथा तच्छृणु दानव । ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति । स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति ॥2-116-31 इत्येवमुक्तः प्रहसन्बाणस्तु बहुशो मुदा । प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् । दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम ॥2-116-32 दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे । आनन्देनाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः । पञ्चाञ्जलिशतैर्देवं पूजयन्पतितो भुवि ॥2-116-33 ईश्वर उवाच उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः सकुलस्य तु । सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं महत् ॥2-116-34 वैशम्पायन उवाच एवमुक्तस्ततो बाणस्त्र्यम्बकेन महात्मना । हर्षेणात्युच्छ्रितम् शीघ्रं नत्वा स वृषभध्वजम् ॥2-116-35 शितिकण्ठविसृष्टस्तु बाणः परपुरञ्जयः । ययौ स्वभवनं तत्र यत्र ध्वजगृहं महत् ॥2-116-36 तत्रोपविष्टः प्रहसन्कुंभाण्डमिदमब्रवीत् । प्रियमावेदयिष्यामि भवतो यन्मनोगतम् ॥2-116-37 इत्येवमुक्तः प्रहसन्बाणमप्रातिमं रणे । प्रोवाच राजङ्किं वैतद्वक्तुकामोऽसि मत्प्रियम् ॥ 2-116-38 विस्मयोत्फुल्लनयनः प्रहर्षादिव भाषसे । त्वत्तः श्रोतुमिहेच्छामि वरं किं लब्धवानसि ॥2-116-39 शितिकण्ठप्रसादेन स्कन्दगोपायनेन च । कच्चित्त्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना ॥2-116-40 अस्य चक्रभयत्रस्ता निवसन्ति जलाशये । कच्चिच्छार्ङ्गगदापानेः स्थितस्य परमाहवे ॥2-116-41 कच्चिदिन्द्रस्तव भयात्पातालमुपयास्यति । कच्चिद्विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः ॥2-116-42 पातालवासमुत्सृज्य कच्चित्तव बलाश्रयात् । विबुधावासनिरता भविष्यन्ति महासुराः ॥2-116-43 बलिर्विष्णुपराक्रान्तो बद्धस्तव पिता नृप । सलिलौघाद्विनिष्क्रम्य कच्चिद्राज्यमवाप्स्यति ॥2-116-44 दिव्यमाल्याम्बरधरं दिव्यस्रग्गन्धलेपनम् । कच्चिद्वैरोचनिं तात द्रक्ष्यामः पितरं तव ॥2-116-45 कच्चित्त्रिभिः क्रमैः पूर्वं हृताँल्लोकानिमान्प्रभो । पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः ॥2-116-46 स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् । कच्चिन्नारायणं देवं जेष्यामः समितिञ्जयम् ॥2-116-47 कच्चिद्वृषध्वजस्तात प्रसादसुमुखस्तव । यथा ते हृदयोत्कम्पः साश्रुबिन्दुः प्रवर्तते ॥2-116-48 कच्चिदीश्वरतोषेण कार्तिकेयमतेन च । प्राप्तवानसि सर्वेषामस्माकं राज्यसम्पदम् ॥2-116-49 इति कुम्भाण्डवचनैश्चोदितः सोऽसुरोत्तमः । बाणो वाणीमसंसक्तां प्रोवाच वदतां वरः ॥2-116-50 बाण उवाच चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया । ततो मया मुदा पृष्टः शितिकण्ठः प्रतापवान् ॥2-116-51 युद्धाभिलाषः सुमहान्देव सञ्जायते मम । अभिप्राप्स्याम्यहं युद्धं मनसस्तुष्टिवर्धनम् ॥2-116-52 ततोऽहं देवदेवेन हरेणामित्रघातिना । प्रहस्य सुचिरं कालमुक्तोऽस्मि वचनं प्रियम् । प्राप्स्यसे सुमहद्युद्धं त्वं बाणाप्रतिमं महत् ॥2-116-53 मयूरध्वजभङ्गस्ते भविष्यति यदासुर । तदा त्वं प्राप्स्यसे युद्धं सुमहद्दितिनन्दन ॥2-116-54 ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् । प्रणम्य शिरसा देवं तवान्तिकमुपागतः ॥2-116-55 इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा । अहो न शोभनं राजन्यदेवं भाषसे वचः ॥2-116-56 एवं कथयतोस्तत्र तयोरन्योन्यमुच्छ्रितः । ध्वजः पपात वेगेन शक्राशनिसमाहतः ॥2-116-57 तं तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् । प्रहर्षमतुलं लेभे मेने चाहवमागतम् ॥2-116-58 ततश्चकम्पे वसुधा शक्राशनिसमाहता । ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च ॥2-116-59 देवानामपि यो देवः सोऽप्यवर्षत वासवः । शोणितं शोणितपुरे सर्वतः परमं ततः ॥2-116-60 सूर्यं भित्त्वा महोल्का च पपात धरणीतले । स्वपक्षे चोदितः सूर्यो भरणीं समपीडयत् ॥2-116-61 चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः । शोणितस्य स्रवन्घोरा निपेतुस्तारका भृशम् ॥2-116-62 राहुरग्रसदादित्यमपर्वणि विशांपते । लोकक्षयकरे काले निघातश्चापतन्महान् ॥2-116-63 दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् । अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः ॥2-116-64 श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्द्युतिः । त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत् ॥2-116-65 वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः । बाणस्य जन्मनक्षत्रं भर्त्सयन्निव सर्वशः ॥2-116-66 अनेकशाखश्चैत्यश्च निपपात महीतले । अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम् ॥2-116-67 एवं विविधरूपाणि निमित्तानि निशामयन् । बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति ॥2-116-68 विचेतास्त्वभवत्प्राज्ञः कुंभाण्डस्तत्त्वदर्शिवान् । बाणस्य सचिवस्तत्र कीर्तयन्बहु किल्बिषम् ॥2-116-69 उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् । तव राज्यविनाशाय भविष्यन्ति न संशयः ॥2-116-70 वयं चान्ये च सचिवा भृत्या ते च तवानुगाः । क्षयं यास्यन्ति न चिरात्सर्वे पार्थिवदुर्नयात् ॥2-116-71 यथा शक्रध्वजतरोः स्वदर्पात्पतनं भवेत् । बलमाकाङ्क्षतो मोहात्तथा बाणस्य नर्दतः ॥2-116-72 देवदेवप्रसादात्तु त्रैलोक्यविजयं गतः । उत्सेकाद्दृश्यते नाशो युद्धाकाङ्क्षी ननर्द ह ॥2-116-73 बाणः प्रीतमनास्त्वेवं पपौ पानमनुत्तमम् । दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः ॥2-116-74 कुंभाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा । अचिन्तयच्च तत्त्वार्थं तैस्तैरुत्पाअतदर्शनैः ॥2-116-75 राजा प्रमादी दुर्बिद्धिर्जितकाशी महासुरः । युद्धमेवाभिलषते न दोषान्मन्यते मदात् ॥2-116-76 महोत्पातभयं चैव न तन्मिथ्या भविष्यति । अपीदानीं भवेन्मिथ्या सर्वमुत्पातदर्शनम् ॥2-116-77 इह त्वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् । तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम् ॥2-116-78 उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् । दोषाणां न भवेन्नाश इति मे धीयते मतिः ॥2-116-79 नियतो दोष एवायं भविष्यति न संशयः । दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः ॥2-116-80 देवदानवसङ्घानां यः कर्ता भुवनप्रभुः । भगवान्कार्तिकेयश्च कृतवाँल्लोहिते पुरे ॥2-116-81 प्राणैः प्रियतरो नित्यं भविष्यति गुहः सदा । तद्विशिष्टश्च बाणोऽपि शिवस्य सततं प्रियः ॥2-116-82 दर्पोत्सेकात्तु नाशाय वरं याचितवान्भवम् । युद्धहेतोः स लुब्धस्तु सर्वथा न भविष्यति ॥2-116-83 यदि विष्णुपुरोगानामिन्द्रादीनां दिवौकसाम् । भवित्री ह्यभवत्प्राप्तिर्भवहस्तात्कृतं भवेत् ॥2-116-84 एतयोश्च हि को युद्धं कुमारभवयोरिह । शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः ॥2-116-85 न च देववचो मिथ्या भविष्यति कदाचन । भविष्यति महद्युद्धं सर्वदैत्यविनाशनम् ॥2-116-86 स एवं चिन्तयाविष्टः कुंभाण्डस्तत्त्वदर्शिवान् । स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः ॥2-116-87 ये हि देवैर्विरुद्ध्यन्ते पुण्यकर्मभिराहवे । यथा बलिर्नियमितस्तथा ते यान्ति सङ्क्षयम् ॥2-116-88 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बाणयुद्धे षोडशाधिकशततमोऽध्यायः