##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 117- Parvati blesses Usha with a Boon Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 31, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha सप्तदशाधिकशततमोऽध्यायः पार्वत्याः सकाशात् उषाया वरलाभः वैशम्पायन उवाच क्रीदाविहारोपगतः कदाचिदभवद्भवः । देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः ॥2-117-1 शतानि तत्राप्सरसां चिक्रीडुश्च समंततः । सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा ॥2-117-2 कुसुमैः पारिजातस्य पुष्पैः सन्तानकस्य च । गन्धोद्दाममिवाकाशं नदीतीरं तु सर्वशः ॥2-117--3 वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः । वाद्यमानैः स शुश्राव गीतमप्सरसां तदा ॥2-117-4 सूतमागधकल्पैश्चास्तुवन्नप्सरसां गणाः । देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् ॥2-117-5 श्रीमहेशं देवदेवमर्चयन्ति मनोरमम् । ततस्तु देव्या रूपेण चित्रलेखा वराप्सराः ॥2-117-6 भवं प्रसादयामास देवी च प्राहसत्तदा । प्रसादयन्तीमीशानं प्रहसन्त्यप्सरोगणाः ॥2-117-7 भवस्य पार्षदा दिव्या नानारूपा महौजसः । देव्या ह्यनुज्ञया सर्वे क्रीडन्ते तत्र तत्र ह ॥2-117-8 अथ ते पार्षदास्तत्र रहस्ये सुविपश्चितः । महादेवस्य रूपेण तच्चिह्नं रूपमास्थिताः ॥2-117-9 ततो देव्याः सुरूपेण लीलया वदनेन च । देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा । ततः किलकिलाशब्दः प्रादुर्भूतः समंततः ॥2-117-10 प्रहर्षमतुलं लेभे भवः प्रीतमनास्तदा । बाणस्य दुहिता कन्या तत्रोषा नाम भामिनी ॥2-117-11 देवं संक्रीडितं दृष्ट्वा देव्या सह नदीगतम् । दीप्यमानं महादेवं द्वादशादित्यतेजसम् ॥2-117-12 नानारूपं वपुः कृत्वा देव्याः प्रियचिकीर्षया । उषा मनोरथं चक्रे पार्वत्याः संनिधौ तथा ॥2-117-13 धन्या हि भर्तृसहिता रमत्येवं समागताः । मनसा त्वथ संकल्पमुषया भाषितं तथा ॥2-117-14 विज्ञाय तदभिप्रायमुषायाः पर्वतात्मजा । प्राह देवी ततो वाक्यमुषां हर्षयती शनैः ॥2-117-15 उषे त्वं शीघ्रमप्येवं भर्त्रा सह रमिष्यसि । यथा देवो मया सार्धं शङ्करः शत्रुनाशनः ॥2-117-16 एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा । उषा भावं तदा चक्रे भर्त्रा रंस्ये कदा सह ॥2-117-17 तदा हैमवती वाक्यं संप्रहस्येदमब्रवीत् । उषे शृणुष्व वाक्यं मे यदा संयोगमेष्यसि ॥2-117-18 वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वं दिनक्षये । रमयिष्यति यः स्वप्ने स ते भर्ता भविष्यति ॥2-117-19 एवमुक्ता दैत्यसुता कन्यागणसमावृता । अपाक्रामत हर्षेण रममाणा यथासुखम् ॥2-117-20 ततः सखीभिर्हास्यन्ती हर्षेणोत्फुल्ललोचना । तालिकासंनिपातैश्च ह्यन्योन्यमभ्यवर्तत ॥2-117-21 किन्नर्यो यक्षकन्याश्च नानादैतेयकन्यकाः । अप्सरोगणकन्याश्च उषायाः सखितां गताः ॥2-117-22 उक्ता च तत्र ताभिश्च भर्ता तव वरानने । भविष्यत्यचिरेणैव देव्या वचनकल्पितः ॥2-117-23 न हि देव्या वचो मिथ्या भविष्यति कदाचन । रूपाभिजनसंपन्नः पतिस्ते कल्पितस्तया ॥ 2-117-24 उषा सखीनां तद्वाक्यं प्रतिपूज्य यथाविधि । यत्तन्मनोरथं देव्या भावयन्ती व्यवस्थिता ॥2-117-25 ततः क्रीडाविहारं तमनुभूय सहोमया । गतेऽहनि ततः सर्वा नार्यस्ताः परमाद्भुताः ॥2-117-26 ययुः स्वानालयान्सर्वा देवी चादर्शनं गता । काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः ॥2-117-27 पुरं प्रविविशुर्हृष्टाः काश्चिदाकाशमास्थिताः । ततः प्रभृति सा देवी काममोहं गता विभो ॥2-117-28 देव्यास्तु वचनं स्मृत्वा संस्मरन्ती पतिं तदा । निद्रां न भजते रात्रौ न दिवा भोजनं तथा ॥2--117-29 स्मरन्ती पतिभावं सा विललाप नृपात्मजा । निन्दन्ती शशिनं नाके सेवती न च चन्दनम् ॥2-117-30 सा बाला मोहिता राजन्कामेन परिपीडिता । उपचर्यन्ति तां सख्यो विज्वरामपि सज्वराम् ॥2-117-31 तप्यते हृदयं तस्यालेपितं चन्दनेन च । कपोले पाण्डिमा चिह्नं नेत्रे जलसमन्विते ॥2-117-32 जृम्भणं च तथा स्वापो देहे तस्या व्यवर्धत । पद्मिनीकन्दचूर्णानि शीतलानि मुहुर्मुहुः ॥2-117-33 क्षिपन्ति सख्यो हृदये पीडिते मन्मथाग्निना । व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुनः पुनः ॥2-117-34 का व्यथा किं शरीरं ते किमिदं तव भामिनी । किं तुभ्यं रोचते देवि तदाख्याहि वरानने ॥2-1117-35 कस्मादिदं समुत्पन्नं दुःखसाध्यं मनोरमे । त्वन्मनोनुगतं वाक्यं वदन्त्येतास्तु सारिकाः ॥2-117-36 शुका नीलतमाः सुभ्रु पठन्ति हि पुमानिव । प्रह्लादजननं वाक्यं किमर्थं नाद्य भाशसे ॥2-117-37 तव तातो महावीरो देवानामपि दुर्जयः । तस्याग्रे तिष्ठते कोऽपि न भूमौ वरवर्णिनि ॥2-117-38 बलेः पुत्रो महावीरो बाणो हि दुरतिक्रमः । जित्वामरावतीकं च नगरं शोणिताह्वयम् । यत्र संतिष्ठते देवः शूलहस्तो महेश्वरः ॥ 2-117-39 पुत्रोऽयमिति जानीहि गिरिजां योऽब्रवीद्धरः । बाणं प्रति महादेवस्तव तातमुषे शृणु ॥2-117-40 का व्यथेति मुखे चेदं नासाग्रं च विराजते । नीहारबिन्दवः पद्मे राजन्ते शरदागमे ॥2-117-41 संपूर्णचन्द्रप्रतिमं मुखं चन्द्रो यथा घने । न शोभते तु विच्छायं किमर्थं कारणं वद ॥2-117-42 श्वासाण्मुञ्चसि बाले त्वं न रतिं यासि भावतः । गृहाण भोजनं दिव्यं यत्ते मनसि वर्तते ॥2-117-43 ताम्बूलं रोचते पूर्वं तत्किमर्थं न गृह्यते । मिष्टानि यानि वस्तूनि दुर्लभानीतरैर्जनैः ॥2-117-44 गृहाण देवि उत्तिष्ठ वद पीडां शरीरजाम् । इति कोलाहलं श्रुत्वा उषा वेश्मसमुद्भवम् ॥2-117-45 दासीभिः कीर्तितं तत्र मातुरग्रे पृथक्पृथक् । राजपुत्री यदा देवी समायाता गृहे सती ॥2-117-46 जलक्रीडाविहाराच्च मूकेव परिलक्ष्यते । अतो दासीजना देवि वदामस्त्वां वयं जनाः ॥2-117-47 को मोहः किमिदं मौनं कः स्वापो म्लानता कथम् । विचार्य भिषजो देवि दिश्यन्तां कष्टशान्तये ॥2-117-48 शिरीषपुष्पसदृशं यच्छरीरं सुकोमलम् । तत्कथं सहते देवि व्याधिभारं वरानने ॥2-117-49 इति श्रुत्वा तदा देवी सत्वरा हंसगामिनी । प्राप्य देशमुषा यत्र किमिदं कष्टलक्षणम् ॥2-117-50 पल्लवाकृतिहस्तेन कोमलं तत्करं तदा । स्पृष्ट्वाङ्गुलीरनायासं स्फोटयामास भामिनी ॥2-117-51 किमस्ति तव कल्यानि का व्यथा तव वर्तते । एते वैद्याः समागत्य पृच्छन्ति भवतीं हि तत् ॥2-117-52 वैद्या ऊचुः जलक्रीडां गता तत्र राजपुत्री सखीगणैः । पार्वत्याः क्रीडितं तत्र जानीमः श्रमसंभवम् ॥2-117-53 श्रमाद्ग्लानिः समुत्पन्ना जृम्भणे च पुनः पुनः । स्वापश्च जायते तेन मा भयं कर्तुमर्हसि ॥2-117-54 देव्युवाच हृदये निहितं वैद्याश्चन्दनं हिमसंयुतम् । अमात्याः किमिदं शीघ्रं किमिदं बुद्बुदायते ॥2-117-55 अतिदाहो महान्स्वेदः पिपासा न बुभुक्षते । प्रलाप एव किं तस्यां शास्त्रतो ब्रूत निश्चितम् ॥2-117-56 वैद्या ऊचुः क्रीडाविहारे मिलिताः स्त्रीजना देवसंनिधौ । रूपेणाप्रतिमा देवी राजपुत्री च भाविनी ॥2-117-57 दृष्टिपातः कृतस्ताभिस्तेन पुत्र्यां व्यथाभवत् । रक्षामन्त्रैस्तथा पीतैः सर्षपैस्तां कुमारिकाम् ॥2-117-58 पानीयैरभिषेकेण परा शान्तिर्भविष्यति । इत्युक्त्वा भिषजः सर्वे निवृत्ता नृपवेश्मतः ॥2-117-59 सूचयन्तः पुनः सर्वे कामाभिप्रायजां व्यथाम् । मातृपृष्टा वरारोहा चिरकालमुवाच सा ॥2-117-60 लज्जावती महाभागा मातरं रुदतीं bhR^sham । मातर्न रोचते नित्यं भाषणं न च भोजनम् ॥2-117-61 न चाप्युत्सवकं मातः सदाहं हृदयं शृणु । इत्युक्त्वा विररामाथ ह्युषा नारी वरानना ॥2-117-62 सर्वाभिः स्त्रीभिरारब्धमन्योन्यं मुखवीक्षणम् । लज्जानुकारि नारीणां यौवने हि भवेदिति ॥2-117-63 इयं च राजकन्या हि भर्तृयोग्या किमुच्यते । पितुः प्रसादान्मातुश्च प्राप्नुयात्सदृशं वरम् ॥2-117-64 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बाणयुद्धे उषाविरहो नाम सप्तदशाधिकशततमोऽध्यायः