##Harivamsha Maha Puranam - Part  2 - Vishnu Parva
Chapter 117- Parvati blesses Usha with a Boon 
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
January 31,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

    अथ सप्तदशाधिकशततमोऽध्यायः
     पार्वत्याः सकाशात् उषाया वरलाभः 

वैशम्पायन उवाच 
क्रीदाविहारोपगतः कदाचिदभवद्भवः ।
देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः ॥2-117-1
शतानि तत्राप्सरसां चिक्रीडुश्च समंततः ।
सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा ॥2-117-2
कुसुमैः पारिजातस्य पुष्पैः सन्तानकस्य च ।
गन्धोद्दाममिवाकाशं नदीतीरं तु सर्वशः ॥2-117--3
वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः ।
वाद्यमानैः स शुश्राव गीतमप्सरसां तदा ॥2-117-4
सूतमागधकल्पैश्चास्तुवन्नप्सरसां गणाः ।
देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् ॥2-117-5
श्रीमहेशं देवदेवमर्चयन्ति मनोरमम् ।
ततस्तु देव्या रूपेण चित्रलेखा वराप्सराः ॥2-117-6
भवं प्रसादयामास देवी च प्राहसत्तदा ।
प्रसादयन्तीमीशानं प्रहसन्त्यप्सरोगणाः ॥2-117-7
भवस्य पार्षदा दिव्या नानारूपा महौजसः ।
देव्या ह्यनुज्ञया सर्वे क्रीडन्ते तत्र तत्र ह ॥2-117-8
अथ ते पार्षदास्तत्र रहस्ये सुविपश्चितः ।
महादेवस्य रूपेण तच्चिह्नं रूपमास्थिताः ॥2-117-9
ततो देव्याः सुरूपेण लीलया वदनेन च ।
देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा ।
ततः किलकिलाशब्दः प्रादुर्भूतः समंततः ॥2-117-10
प्रहर्षमतुलं लेभे भवः प्रीतमनास्तदा ।
बाणस्य दुहिता कन्या तत्रोषा नाम भामिनी ॥2-117-11
देवं संक्रीडितं दृष्ट्वा देव्या सह नदीगतम् ।
दीप्यमानं महादेवं द्वादशादित्यतेजसम् ॥2-117-12
नानारूपं वपुः कृत्वा देव्याः प्रियचिकीर्षया ।
उषा मनोरथं चक्रे पार्वत्याः संनिधौ तथा ॥2-117-13
धन्या हि भर्तृसहिता रमत्येवं समागताः ।
मनसा त्वथ संकल्पमुषया भाषितं तथा ॥2-117-14
विज्ञाय तदभिप्रायमुषायाः पर्वतात्मजा ।
प्राह देवी ततो वाक्यमुषां हर्षयती शनैः ॥2-117-15
उषे त्वं शीघ्रमप्येवं भर्त्रा सह रमिष्यसि ।
यथा देवो मया सार्धं शङ्करः शत्रुनाशनः ॥2-117-16 
एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा ।
उषा भावं तदा चक्रे भर्त्रा रंस्ये कदा सह ॥2-117-17
तदा हैमवती वाक्यं संप्रहस्येदमब्रवीत् ।
उषे शृणुष्व वाक्यं मे यदा संयोगमेष्यसि ॥2-117-18
वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वं दिनक्षये ।
रमयिष्यति यः स्वप्ने स ते भर्ता भविष्यति ॥2-117-19
एवमुक्ता दैत्यसुता कन्यागणसमावृता ।
अपाक्रामत हर्षेण रममाणा यथासुखम् ॥2-117-20
ततः सखीभिर्हास्यन्ती हर्षेणोत्फुल्ललोचना ।
तालिकासंनिपातैश्च ह्यन्योन्यमभ्यवर्तत ॥2-117-21
किन्नर्यो यक्षकन्याश्च नानादैतेयकन्यकाः ।
अप्सरोगणकन्याश्च उषायाः सखितां गताः ॥2-117-22
उक्ता च तत्र ताभिश्च भर्ता तव वरानने ।
भविष्यत्यचिरेणैव देव्या वचनकल्पितः ॥2-117-23
न हि देव्या वचो मिथ्या भविष्यति कदाचन ।
रूपाभिजनसंपन्नः पतिस्ते कल्पितस्तया ॥ 2-117-24
उषा सखीनां तद्वाक्यं प्रतिपूज्य यथाविधि ।
यत्तन्मनोरथं देव्या भावयन्ती व्यवस्थिता ॥2-117-25
ततः क्रीडाविहारं तमनुभूय सहोमया ।
गतेऽहनि ततः सर्वा  नार्यस्ताः परमाद्भुताः ॥2-117-26
ययुः स्वानालयान्सर्वा देवी चादर्शनं गता ।
काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः ॥2-117-27 
पुरं प्रविविशुर्हृष्टाः काश्चिदाकाशमास्थिताः ।
ततः प्रभृति सा देवी काममोहं गता विभो ॥2-117-28
देव्यास्तु वचनं स्मृत्वा  संस्मरन्ती पतिं तदा ।
निद्रां न भजते रात्रौ न दिवा भोजनं तथा ॥2--117-29
स्मरन्ती पतिभावं सा विललाप नृपात्मजा ।
निन्दन्ती शशिनं नाके सेवती न च चन्दनम् ॥2-117-30
सा बाला मोहिता राजन्कामेन परिपीडिता ।
उपचर्यन्ति तां सख्यो विज्वरामपि सज्वराम् ॥2-117-31
तप्यते हृदयं तस्यालेपितं चन्दनेन च ।
कपोले पाण्डिमा चिह्नं नेत्रे जलसमन्विते ॥2-117-32
जृम्भणं च तथा स्वापो देहे तस्या व्यवर्धत ।
पद्मिनीकन्दचूर्णानि शीतलानि मुहुर्मुहुः ॥2-117-33
क्षिपन्ति सख्यो हृदये पीडिते मन्मथाग्निना ।
व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुनः पुनः ॥2-117-34
का व्यथा किं शरीरं ते किमिदं तव भामिनी ।
किं तुभ्यं रोचते देवि तदाख्याहि वरानने ॥2-1117-35
कस्मादिदं समुत्पन्नं दुःखसाध्यं मनोरमे ।
त्वन्मनोनुगतं वाक्यं वदन्त्येतास्तु सारिकाः ॥2-117-36
शुका नीलतमाः सुभ्रु पठन्ति हि पुमानिव ।
प्रह्लादजननं वाक्यं किमर्थं नाद्य भाशसे ॥2-117-37
तव तातो महावीरो देवानामपि दुर्जयः ।
तस्याग्रे तिष्ठते कोऽपि न भूमौ वरवर्णिनि ॥2-117-38
बलेः पुत्रो महावीरो बाणो हि दुरतिक्रमः ।
जित्वामरावतीकं च नगरं शोणिताह्वयम् ।
यत्र संतिष्ठते देवः शूलहस्तो महेश्वरः ॥ 2-117-39
पुत्रोऽयमिति जानीहि गिरिजां योऽब्रवीद्धरः ।
बाणं प्रति महादेवस्तव तातमुषे शृणु ॥2-117-40
का व्यथेति मुखे चेदं नासाग्रं च विराजते ।
नीहारबिन्दवः पद्मे राजन्ते शरदागमे ॥2-117-41
संपूर्णचन्द्रप्रतिमं मुखं चन्द्रो यथा घने ।
न शोभते तु विच्छायं किमर्थं कारणं वद ॥2-117-42
श्वासाण्मुञ्चसि बाले त्वं न रतिं यासि भावतः ।
गृहाण भोजनं दिव्यं यत्ते मनसि वर्तते ॥2-117-43
ताम्बूलं रोचते पूर्वं तत्किमर्थं न गृह्यते ।
मिष्टानि यानि वस्तूनि दुर्लभानीतरैर्जनैः ॥2-117-44
गृहाण देवि उत्तिष्ठ वद पीडां शरीरजाम् ।
इति कोलाहलं श्रुत्वा उषा वेश्मसमुद्भवम् ॥2-117-45
दासीभिः कीर्तितं तत्र मातुरग्रे पृथक्पृथक् ।
राजपुत्री यदा देवी समायाता गृहे सती ॥2-117-46
जलक्रीडाविहाराच्च मूकेव परिलक्ष्यते ।
अतो दासीजना देवि वदामस्त्वां वयं जनाः ॥2-117-47
को मोहः किमिदं मौनं कः स्वापो म्लानता कथम् ।
विचार्य भिषजो देवि दिश्यन्तां कष्टशान्तये ॥2-117-48
शिरीषपुष्पसदृशं यच्छरीरं सुकोमलम् ।
तत्कथं सहते देवि व्याधिभारं वरानने ॥2-117-49
इति श्रुत्वा तदा देवी सत्वरा हंसगामिनी ।
प्राप्य देशमुषा यत्र किमिदं कष्टलक्षणम् ॥2-117-50
पल्लवाकृतिहस्तेन कोमलं तत्करं तदा ।
स्पृष्ट्वाङ्गुलीरनायासं स्फोटयामास भामिनी ॥2-117-51
किमस्ति तव कल्यानि का व्यथा तव वर्तते ।
एते वैद्याः समागत्य पृच्छन्ति भवतीं हि तत् ॥2-117-52 

वैद्या ऊचुः
जलक्रीडां गता तत्र राजपुत्री सखीगणैः ।
पार्वत्याः क्रीडितं तत्र जानीमः श्रमसंभवम् ॥2-117-53
श्रमाद्ग्लानिः समुत्पन्ना जृम्भणे च पुनः  पुनः ।
स्वापश्च जायते तेन मा भयं कर्तुमर्हसि ॥2-117-54

देव्युवाच 
हृदये निहितं वैद्याश्चन्दनं हिमसंयुतम् ।
अमात्याः किमिदं शीघ्रं किमिदं बुद्बुदायते ॥2-117-55
अतिदाहो महान्स्वेदः पिपासा न बुभुक्षते ।
प्रलाप एव किं तस्यां शास्त्रतो ब्रूत निश्चितम् ॥2-117-56

वैद्या ऊचुः 
क्रीडाविहारे मिलिताः स्त्रीजना देवसंनिधौ ।
रूपेणाप्रतिमा देवी राजपुत्री च भाविनी ॥2-117-57
दृष्टिपातः कृतस्ताभिस्तेन पुत्र्यां व्यथाभवत् ।
रक्षामन्त्रैस्तथा पीतैः सर्षपैस्तां कुमारिकाम् ॥2-117-58
पानीयैरभिषेकेण परा शान्तिर्भविष्यति ।
इत्युक्त्वा भिषजः सर्वे निवृत्ता नृपवेश्मतः ॥2-117-59
सूचयन्तः पुनः सर्वे कामाभिप्रायजां व्यथाम् ।
मातृपृष्टा वरारोहा चिरकालमुवाच सा ॥2-117-60
लज्जावती महाभागा मातरं रुदतीं bhR^sham ।
मातर्न रोचते नित्यं भाषणं न च भोजनम् ॥2-117-61
न चाप्युत्सवकं मातः सदाहं हृदयं शृणु ।
इत्युक्त्वा विररामाथ ह्युषा नारी वरानना ॥2-117-62
सर्वाभिः स्त्रीभिरारब्धमन्योन्यं मुखवीक्षणम् ।
लज्जानुकारि नारीणां यौवने हि भवेदिति ॥2-117-63
इयं च राजकन्या हि भर्तृयोग्या किमुच्यते  |
पितुः प्रसादान्मातुश्च प्राप्नुयात्सदृशं वरम् ॥2-117-64 

      इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
बाणयुद्धे उषाविरहो नाम सप्तदशाधिकशततमोऽध्यायः