##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 118 - Usha's dream and Chitralekha's journey to fetch Aniruddha
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
February 1 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
         अथाष्टादशाधिकशततमोऽध्यायः
   उषायाः स्वप्नदर्शनमनिरुद्धानयनार्थं  
             चित्रलेखाया द्वारकागमनं च

वैशम्पायन उवाच
तत्रस्थाः परमा नार्यश्चित्रेण परमाद्भुताः ।
ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम् ॥2-118-1
द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा ।
यथोक्तः पुरुषः स्वप्ने रमयामास तां शुभाम् ।
विचेष्टमाना रुदती देव्या वचनचोदिता ॥2-118-2
सा स्वप्ने रमिता तेन स्त्रीभावं चापि लंभिता ।
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ॥2-118-3
ताम् तथा रुदतीं दृष्ट्वा सखी भयसमन्विता ।
चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम् ॥ 2-118-4
उषे मा भैः किमेवं त्वं रुदती परितप्यसे ।
बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता ॥2-118-5
न भयं विद्यते लोके तव सुभ्रु विशेषतः ।
अभयं तव वामोरु पिता देवान्तको रणे ॥2-118-6
उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे ।
नैवंविधेषु वासेषु भयमस्ति वरानने ॥2-118-7
असकृद्देवसहितः शचीभर्ता सुरेश्वरः ।
अप्राप्त एव नगरं पित्रा ते मृदितो रणे ॥2-118-8
अयं देवसमूहस्य भयदश्च पिता तव ।
महासुरवरः श्रीमान्बलेः पुत्रो महाबलः ॥2-118-9
एवं साभिहिता सख्या बाणपुत्री यशस्विनी ।
स्वप्ने रूपं यथा दृष्टं न्यवेदयदनिन्दिता ॥2-118-10 

उषोवाच 
एवं सन्धर्षिता साध्वी कथं जीवितुमुत्सहे |!2-118-11
पितरं किं नु वक्ष्यामि देवशत्रुमरिंदमम् ।
एवं संदूषणकरी वंशस्यास्य महौजसः ॥2-118-12
श्रेयो हि मरणं मह्यं न मे श्रेयोऽद्य जीवितम् ।
ईप्सितो वा यथा कोऽपि पुरुशोऽधिगतो हि मे ॥2-118-13
जाग्रतीव यथा चाहमवस्थैवं कृता मम ।
निशायां  जाग्रतीवाहं  नीता केन दशामिमाम् ।
कथमेवं कृता नाम कन्या जीवितुमुत्सहे ॥2-118-14
कुलोपक्रोशनकरी कुलाङ्गारी निराश्रया ।
जीवितुं न स्पृहेन्नारी साध्वीनामग्रतः स्थिता ॥2-118-15
इत्येवम् बाष्पपूर्णाक्षी सखीजनवृता तदा ।
विललाप चिरं कालमुषा कमललोचना ॥2-118-16
अनाथवत्तां रुदतीं सख्यः सर्वा विचेतसः ।
ऊचुरश्रुपरीताक्षीमुषां सर्वाः समागताः ॥2-118-17
दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् ।
क्रियते न च ते सुभ्रु किञ्चिद्दुष्टं मनः शुभे ॥2-118-18
प्रसभं देवसंयोगाद्यदि भुक्तासि भामिनि ।
स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते ॥2-118-19
व्यभिचारेण ते देवि नास्ति कश्चिद्व्यतिक्रमः ।
न च स्वप्नकृतो दोषो मर्त्यलोकेऽस्ति सुन्दरि ॥2-118-20
एवं विप्रर्षयो देवि धर्मज्ञाः कथयन्ति वै ।
मनसा चैव वाचा च कर्मणा च विशेषतः ।
दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते बुधैः ॥2-118-21
न च ते दृश्यते भीरु  मनः प्रचलितं सदा ।
कथं त्वं दोषसंदुष्टा नियता ब्रह्मचारिणी ॥2-118-22
यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी ।
इमामवस्थाम् प्राप्ता त्वं नैव धर्मो विलुप्यते ॥2-118-23
यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् ।
तामाहुरसतीं नाम सतीत्वमसि भामिनि ॥2-118-24
कुलजा रूपसंपन्ना नियता ब्रह्मचारिणी ।
इमामवस्थां नीतासि कालो हि दुरतिक्रमः ॥2-118-25
इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् ।
कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत् ॥2-118-26
त्यज शोकं विशालाक्षि अपापा त्वं वरानने ।
श्रुतं मे यदिदं वाक्यं याथातथ्येन तच्छृणु ॥2-118-27
उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा । 
समीपे देवदेवस्य स्मर भामिनि तद्वचः ॥2-118-28
द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि ।
हर्म्ये शयानां रुदतीम् स्त्रीत्वं समुपनेष्यति ॥2-118-29
भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः ।
इत्युवाच वचो हृष्टा देवी तव मनोगतम् ॥2-118-30
न हि तद्वचनं मिथ्या पार्वत्या यदुदाहृतम् ।
सा त्वं किमिदमत्यर्थं रोदिषीन्दुनिभानने ॥2-118-31
एवमुक्ता तया बाला स्मृत्वा देवीवचस्ततः ।
अभवन्नष्टशोका सा बाणपुत्री शुभेक्षणा ॥2-118-32

उषोवाच 
स्मरामि भामिनि वचो देव्याः क्रीडागते भवे ।
यथोक्तं सर्वमखिलं प्राप्तं हर्म्यतले मया ॥2-118-33
भर्ता तु मम यद्येष लोकनाथस्य भार्यया ।
व्यादिष्टः स कथं ज्ञेयस्तत्र कार्यं विधीयताम् ॥2-118-34
इत्येवमुक्ते वचने कुम्भाण्डदुहिता पुनः ।
व्याजहार यथान्यायमर्थतत्त्त्वविशारदा ॥2-118-35
न हि तस्य कुलं देवि न कीर्तिर्नापि पौरुषम् ।
कश्चिज्जानाति तत्त्वेन किमिदं त्वं विमुह्यसे ॥2-118-36
अदृष्टश्चाश्रुतश्चैव दॄष्टः स्वप्ने च यः शुभे । 
कथं ज्ञेयो भवेद्भीरु सोऽस्माभी रतितस्करः ।
येन त्वमसितापाङ्गि मत्तकाशिनि विक्रमात् ॥2-118-37
रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि ॥2-118-38
न ह्यसौ प्राकृतः कश्चिद्यः प्रविष्टः प्रसह्यते ।
नगरं लोकविख्यातमेकः शत्रुनिबर्हणः ॥2-118-39
आदित्या वसवो रुद्रा अश्विनौ च महौजसौ ।
न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः ॥2-118-40
सोऽयमेतैः शतगुणैर्विशिष्टश्चारिसूदनः ।
प्रविष्टः शोणितपुरं बाणमाक्रम्य मूर्धनि ॥2-118-41
यस्या नैवंविधो भर्ता भवेद्युद्धविशारदः ।
कस्तस्या जीवितेनार्थो भोगैर्वास्त्यम्बुजेक्षणे ॥2-118-42
धन्यास्यनुगृहीतासि यस्यास्ते पतिरीदृशः ।
प्राप्तो देव्याः प्रसादेन कन्दर्पसमविक्रमः ॥2-118-43
इदं तु यत्कार्यतमं शृणु त्वं तन्मयेरितम् ।
विज्ञेयो यस्य पुत्रो वै यन्नामा यत्कुलश्च सः ॥2-118-44
इत्येवमुक्ते वचने तत्रोषा काममोहिता । 
उवाच कुम्भाण्डासुतां कथं ज्ञस्याम्यहं सखि ॥2-118-45
त्वमेव चिन्तय सखि नोत्तरं प्रतिभाति मे ।
स्वकार्ये मुह्यते लोको यथा जीवं लभाम्यहम् ॥2-118-46
उषाया वचनं श्रुत्वा रामा वाक्यमिदं पुनः ।
उवाच रुदतीं चोषां कुम्भाण्डदुहिता सखी ॥2-118-47
कुशला ते विशालाक्षि सर्वथा सन्धिविग्रहे ।
अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्यतां सखि ॥2-118-48
अस्याः सर्वमशेषेण त्रैलोक्यं विदितं सदा ।
एवमुक्ता तदैवोषा हर्षेणागतविस्मया ॥2-118-49
तामप्सरसमानाय्य चित्रलेखां सखीं प्रियाम् ।
कृताञ्जलिपुटा दीना उषा वचनमब्रवीत् ॥2-118-50
[सा तच्छ्रुत्वा तु वचनमुषायाः परिकीर्तितम् ।
आश्वासयामास सखी बाणपुत्रीं यशस्विनीं ॥2-118-51
ततः सा विनयाविष्टा वचनं प्राह दुर्वचम्] |
चित्रलेखामप्सरसम् प्रणयात्तां सखीमिदम् ॥2-118-52
परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भामिनि ।
भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम् ॥2-118-53
कान्तं पद्मपलाशाक्षं मत्तमातङ्गगामिनम् ।
त्यक्ष्याम्यहं ततः प्राणानचिरात्तनुमध्यमे ॥2-118-54
चित्रलेखाब्रवीद्वाक्यमुषां हर्षयती शनैः ।
नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भामिनि सुव्रते ॥2-118-55
न कुलेन न वर्णेन न शीलेन न रूपतः ।
न देशतश्च विज्ञातः स हि चोरो मया सखि ॥2-118-56
किं तु कर्तुं यथा शक्यं बुद्धिपूर्वं मया सखि ।
प्राप्तं च शृणु मे वाक्यं यथा काममवाप्स्यसि ॥2-118-57
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
ये विशिष्टाः प्रभावेण रूपेणभिजनेन च ॥2-118-58
यथाप्रभावं तान्सर्वानालिखिष्याम्यं सखि ।
मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः ॥2-118-59
सप्तरात्रेण ते भीरु दर्शयिष्यामि तानहम् ।
ततो विज्ञाय पादस्थं भर्तारं प्रतिपत्स्यसे ॥2-118-60
सा चित्रलेखया प्रोक्ता उषा हितचिकीर्षया ।
क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम् ॥2-118-61
ततः कुशलहस्तत्वाद्यथालेख्यं समन्ततः ।
इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् ॥2-118-62
चित्रपट्टगतान्मुख्यानानयामास शोभना ।
ततः प्रास्तीर्य पट्टं सा चित्रलेखा स्वयं कृतम् ॥2-118-63 
उषायै दर्शयामास सखीनां तु विशेषतः ।
एते देवेषु ये मुख्यास्तथा दानववंशजाः ॥2-118-64
किंनरोरगयक्षाणां राक्षसानां समन्ततः ।
गन्धर्वासुरदैत्यानां ये चान्ये भोगिनः स्मृताः ॥ 2-118-65
मनुष्याणां च सर्वेषां ये विशिष्टतमा नराः ।
तानेतान्पश्य सर्वांस्त्वां यथैव लिखितान्मया ॥2-118-66
यस्ते भर्ता यथारूपः स मया लिखितः सखि ।
तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि ॥ 2-118-67
ततः क्रमेण सर्वांस्तान्दृष्ट्वा सा मत्तकाशिनी ।
देवदानवगन्धर्वविद्याधरगणानथ ।
अतीत्य च यदून्सर्वान्ददर्श यदुनन्दनम् ॥2-118-68
तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत्फुल्ललोचना ।
उवाच चित्रलेखां तामयं चौरः स वै सखि ॥2-118-69
येनाहं दूषिता पूर्वं स्वप्ने हर्म्यगता सती ।
सोऽयं विज्ञातरूपो मे कुतोऽयं रतितस्करः ॥2-118-70
चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने ।
कुलशीलाभिजनतो नाम किं चास्य भामिनि ॥2-118-71
ततः पश्चाद्विधास्यामि कार्यस्यास्य विनिश्चयम् ।

चित्रलेखोवाच 
अयं त्रैलोक्यनाथस्य नप्ता कृष्नस्य धीमतः ।
भर्ता तव विशालाक्षि प्राद्युम्निर्भीमविक्रमः ॥2-118-72
न ह्यस्ति त्रिषु लोकेषु sadR^sho.asya पराक्रमे ।
उत्पाट्य पर्वतानेव पर्वतैरेष शातयेत् ॥2-118-73
धन्यास्यनुगृहीतासि यस्यास्ते यदुपुङ्गवः ।
त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतीः ॥2-118-74

उषोवाच                                                                                       
त्वमेवात्र विशालाक्षि योग्या भव वरानने ।
न शक्या हि गतिश्चान्या अगत्या मे गतिर्भव ॥2-118-75
अन्तरिक्षचरा च त्वं योगिनी कामरूपिणी । 
उपायस्यास्य कुशला क्षिप्रमानय मे प्रियम् ॥2-118-76
उपायश्चिन्त्यतां भीरु संप्रतर्क्य प्रिये सुखम् ।
सिद्धार्था संनिवर्तस्व येनोपायेन सुन्दरि ॥2-118-77
भवेदापत्सु यन्मित्रं तन्मित्रं शस्यते बुधैः ।
कामार्ता चास्मि सुश्रोणि भव मे प्राणधारिणी ॥ 2-118-78
यद्येनं मे विशालाक्षि भर्तारममरोपमम् ।
अद्य नानयसि क्षिप्रं प्राणांस्त्यक्ष्याम्यहं शुभे ॥2-118-79
उषाया वचनं श्रुत्वा चित्रलेखाब्रवीद्वचः ।
श्रोतुमर्हसि कल्याणि वचनं मे शुचिस्मिते ॥2-118-80
यथा बाणस्य नगरी रक्ष्यते देवि सर्वशः ।
द्वारकापि तथा भीरु दुराधर्षा सुरैरपि ॥2-118-81
अयस्मयप्रतिच्छन्ना गुप्तद्वारा च सा पुरी ।
गुप्ता वृष्णिकुमारैश्च तथा द्वारकवासिभिः ॥2-118-82
पान्ते सलिलसंयुक्ता विहिता विश्वकर्मणा ।
रक्ष्यते पुरुषैर्घोरैः पद्मनाभस्य शासनात् ॥2-118-83
शैलप्राकारपरिखादुर्गमार्गप्रवेशिनी ।
सप्तप्राकाररचिता पर्वतैर्धातुमण्डितैः ॥2-118-84
न च शक्यमविज्ञातैः प्रवेष्टुं द्वारकां पुरीम् ।
आत्मानं मां च रक्षस्व पितरं च विशेषतः ॥2-118-85

उषोवाच 
तव योगप्रभावेण शक्यं तत्र प्रवेशनम् ।
किं मे बहुविलापेन श्रूयतां सखि कारणम् ॥2-118-86
अनिरुद्धस्य वदनं पूर्णचन्द्रसमप्रभम् ।
यद्यहं तन्न पश्यामि यास्यामि यमसादनम् ॥2-118-87
दूतमासाद्य कार्याणां सिद्धिर्भवति भामिनि ।
तस्माद्दौत्येन मे गच्छ जीवन्तीं मां यदीच्छसि ॥2-118-88
यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् ।
क्षिप्रमानय मे कान्तं तवास्मि शरणं गता ॥2-118-89
जीवितस्य हि संदेहः क्षयं चैव कुलस्य च ।
कामार्ता हि न पश्यन्ति कामिन्यो मदविक्लवाः ॥2-118-90
प्रयत्नो युज्यते कार्येष्विति शास्त्रनिदर्शनम् ।
त्वं च शक्ता विशालाक्षि द्वारकायाः प्रवेशने ॥2-118-91
सम्स्तुतासि मया भीरु कुरु मे प्रियदर्शनम् ।

चित्रलेखा उवाच 
सर्वथा संस्तुता तेऽहं वाक्यैरमृतसोदरैः ॥  2-118-92
कारिता च समुद्योगं प्रियैः कान्तैश्च भाषितैः । 
एषा गच्छाम्यहं भीरु क्षिप्रं वै द्वारकां पुरीम् ॥2-118-93
भर्तारमानयाम्यद्य तव वृष्णिकुलोद्भवम् ।
अनिरुद्धं महाबाहुं प्रविश्य द्वारकां पुरीम् ॥2-118-94
सा वचस्तथ्यमशिवं दानवानां भयावहम् ।
उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा ॥2-118-95
सखीभिः सहिता ह्यूषा चिन्तयन्ती तु सा स्थिता ।
तृतीये तु मुहूर्ते सा नष्टा बाणपुरात्तदा ॥2-118-96
सखी प्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् ।
क्षणेन समनुप्राप्ता द्वारकां क्रिष्णपालिताम् ॥2-118-97
कैलासशिखराकारैः प्रासादैरुपशोभिताम् ।
ददर्श द्वारकां रम्यां दिवि तारामिव स्थिताम् ॥2-118-98 

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
           उषाहरणे चित्रलेखाया द्वारकागमने
               अष्टादशाधिकशततमोऽध्यायः