##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 118 - Usha's dream and Chitralekha's journey to fetch Aniruddha Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca February 1 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथाष्टादशाधिकशततमोऽध्यायः उषायाः स्वप्नदर्शनमनिरुद्धानयनार्थं चित्रलेखाया द्वारकागमनं च वैशम्पायन उवाच तत्रस्थाः परमा नार्यश्चित्रेण परमाद्भुताः । ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम् ॥2-118-1 द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा । यथोक्तः पुरुषः स्वप्ने रमयामास तां शुभाम् । विचेष्टमाना रुदती देव्या वचनचोदिता ॥2-118-2 सा स्वप्ने रमिता तेन स्त्रीभावं चापि लंभिता । शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ॥2-118-3 ताम् तथा रुदतीं दृष्ट्वा सखी भयसमन्विता । चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम् ॥ 2-118-4 उषे मा भैः किमेवं त्वं रुदती परितप्यसे । बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता ॥2-118-5 न भयं विद्यते लोके तव सुभ्रु विशेषतः । अभयं तव वामोरु पिता देवान्तको रणे ॥2-118-6 उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे । नैवंविधेषु वासेषु भयमस्ति वरानने ॥2-118-7 असकृद्देवसहितः शचीभर्ता सुरेश्वरः । अप्राप्त एव नगरं पित्रा ते मृदितो रणे ॥2-118-8 अयं देवसमूहस्य भयदश्च पिता तव । महासुरवरः श्रीमान्बलेः पुत्रो महाबलः ॥2-118-9 एवं साभिहिता सख्या बाणपुत्री यशस्विनी । स्वप्ने रूपं यथा दृष्टं न्यवेदयदनिन्दिता ॥2-118-10 उषोवाच एवं सन्धर्षिता साध्वी कथं जीवितुमुत्सहे |!2-118-11 पितरं किं नु वक्ष्यामि देवशत्रुमरिंदमम् । एवं संदूषणकरी वंशस्यास्य महौजसः ॥2-118-12 श्रेयो हि मरणं मह्यं न मे श्रेयोऽद्य जीवितम् । ईप्सितो वा यथा कोऽपि पुरुशोऽधिगतो हि मे ॥2-118-13 जाग्रतीव यथा चाहमवस्थैवं कृता मम । निशायां जाग्रतीवाहं नीता केन दशामिमाम् । कथमेवं कृता नाम कन्या जीवितुमुत्सहे ॥2-118-14 कुलोपक्रोशनकरी कुलाङ्गारी निराश्रया । जीवितुं न स्पृहेन्नारी साध्वीनामग्रतः स्थिता ॥2-118-15 इत्येवम् बाष्पपूर्णाक्षी सखीजनवृता तदा । विललाप चिरं कालमुषा कमललोचना ॥2-118-16 अनाथवत्तां रुदतीं सख्यः सर्वा विचेतसः । ऊचुरश्रुपरीताक्षीमुषां सर्वाः समागताः ॥2-118-17 दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् । क्रियते न च ते सुभ्रु किञ्चिद्दुष्टं मनः शुभे ॥2-118-18 प्रसभं देवसंयोगाद्यदि भुक्तासि भामिनि । स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते ॥2-118-19 व्यभिचारेण ते देवि नास्ति कश्चिद्व्यतिक्रमः । न च स्वप्नकृतो दोषो मर्त्यलोकेऽस्ति सुन्दरि ॥2-118-20 एवं विप्रर्षयो देवि धर्मज्ञाः कथयन्ति वै । मनसा चैव वाचा च कर्मणा च विशेषतः । दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते बुधैः ॥2-118-21 न च ते दृश्यते भीरु मनः प्रचलितं सदा । कथं त्वं दोषसंदुष्टा नियता ब्रह्मचारिणी ॥2-118-22 यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी । इमामवस्थाम् प्राप्ता त्वं नैव धर्मो विलुप्यते ॥2-118-23 यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् । तामाहुरसतीं नाम सतीत्वमसि भामिनि ॥2-118-24 कुलजा रूपसंपन्ना नियता ब्रह्मचारिणी । इमामवस्थां नीतासि कालो हि दुरतिक्रमः ॥2-118-25 इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् । कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत् ॥2-118-26 त्यज शोकं विशालाक्षि अपापा त्वं वरानने । श्रुतं मे यदिदं वाक्यं याथातथ्येन तच्छृणु ॥2-118-27 उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा । समीपे देवदेवस्य स्मर भामिनि तद्वचः ॥2-118-28 द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि । हर्म्ये शयानां रुदतीम् स्त्रीत्वं समुपनेष्यति ॥2-118-29 भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः । इत्युवाच वचो हृष्टा देवी तव मनोगतम् ॥2-118-30 न हि तद्वचनं मिथ्या पार्वत्या यदुदाहृतम् । सा त्वं किमिदमत्यर्थं रोदिषीन्दुनिभानने ॥2-118-31 एवमुक्ता तया बाला स्मृत्वा देवीवचस्ततः । अभवन्नष्टशोका सा बाणपुत्री शुभेक्षणा ॥2-118-32 उषोवाच स्मरामि भामिनि वचो देव्याः क्रीडागते भवे । यथोक्तं सर्वमखिलं प्राप्तं हर्म्यतले मया ॥2-118-33 भर्ता तु मम यद्येष लोकनाथस्य भार्यया । व्यादिष्टः स कथं ज्ञेयस्तत्र कार्यं विधीयताम् ॥2-118-34 इत्येवमुक्ते वचने कुम्भाण्डदुहिता पुनः । व्याजहार यथान्यायमर्थतत्त्त्वविशारदा ॥2-118-35 न हि तस्य कुलं देवि न कीर्तिर्नापि पौरुषम् । कश्चिज्जानाति तत्त्वेन किमिदं त्वं विमुह्यसे ॥2-118-36 अदृष्टश्चाश्रुतश्चैव दॄष्टः स्वप्ने च यः शुभे । कथं ज्ञेयो भवेद्भीरु सोऽस्माभी रतितस्करः । येन त्वमसितापाङ्गि मत्तकाशिनि विक्रमात् ॥2-118-37 रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि ॥2-118-38 न ह्यसौ प्राकृतः कश्चिद्यः प्रविष्टः प्रसह्यते । नगरं लोकविख्यातमेकः शत्रुनिबर्हणः ॥2-118-39 आदित्या वसवो रुद्रा अश्विनौ च महौजसौ । न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः ॥2-118-40 सोऽयमेतैः शतगुणैर्विशिष्टश्चारिसूदनः । प्रविष्टः शोणितपुरं बाणमाक्रम्य मूर्धनि ॥2-118-41 यस्या नैवंविधो भर्ता भवेद्युद्धविशारदः । कस्तस्या जीवितेनार्थो भोगैर्वास्त्यम्बुजेक्षणे ॥2-118-42 धन्यास्यनुगृहीतासि यस्यास्ते पतिरीदृशः । प्राप्तो देव्याः प्रसादेन कन्दर्पसमविक्रमः ॥2-118-43 इदं तु यत्कार्यतमं शृणु त्वं तन्मयेरितम् । विज्ञेयो यस्य पुत्रो वै यन्नामा यत्कुलश्च सः ॥2-118-44 इत्येवमुक्ते वचने तत्रोषा काममोहिता । उवाच कुम्भाण्डासुतां कथं ज्ञस्याम्यहं सखि ॥2-118-45 त्वमेव चिन्तय सखि नोत्तरं प्रतिभाति मे । स्वकार्ये मुह्यते लोको यथा जीवं लभाम्यहम् ॥2-118-46 उषाया वचनं श्रुत्वा रामा वाक्यमिदं पुनः । उवाच रुदतीं चोषां कुम्भाण्डदुहिता सखी ॥2-118-47 कुशला ते विशालाक्षि सर्वथा सन्धिविग्रहे । अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्यतां सखि ॥2-118-48 अस्याः सर्वमशेषेण त्रैलोक्यं विदितं सदा । एवमुक्ता तदैवोषा हर्षेणागतविस्मया ॥2-118-49 तामप्सरसमानाय्य चित्रलेखां सखीं प्रियाम् । कृताञ्जलिपुटा दीना उषा वचनमब्रवीत् ॥2-118-50 [सा तच्छ्रुत्वा तु वचनमुषायाः परिकीर्तितम् । आश्वासयामास सखी बाणपुत्रीं यशस्विनीं ॥2-118-51 ततः सा विनयाविष्टा वचनं प्राह दुर्वचम्] | चित्रलेखामप्सरसम् प्रणयात्तां सखीमिदम् ॥2-118-52 परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भामिनि । भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम् ॥2-118-53 कान्तं पद्मपलाशाक्षं मत्तमातङ्गगामिनम् । त्यक्ष्याम्यहं ततः प्राणानचिरात्तनुमध्यमे ॥2-118-54 चित्रलेखाब्रवीद्वाक्यमुषां हर्षयती शनैः । नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भामिनि सुव्रते ॥2-118-55 न कुलेन न वर्णेन न शीलेन न रूपतः । न देशतश्च विज्ञातः स हि चोरो मया सखि ॥2-118-56 किं तु कर्तुं यथा शक्यं बुद्धिपूर्वं मया सखि । प्राप्तं च शृणु मे वाक्यं यथा काममवाप्स्यसि ॥2-118-57 देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । ये विशिष्टाः प्रभावेण रूपेणभिजनेन च ॥2-118-58 यथाप्रभावं तान्सर्वानालिखिष्याम्यं सखि । मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः ॥2-118-59 सप्तरात्रेण ते भीरु दर्शयिष्यामि तानहम् । ततो विज्ञाय पादस्थं भर्तारं प्रतिपत्स्यसे ॥2-118-60 सा चित्रलेखया प्रोक्ता उषा हितचिकीर्षया । क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम् ॥2-118-61 ततः कुशलहस्तत्वाद्यथालेख्यं समन्ततः । इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् ॥2-118-62 चित्रपट्टगतान्मुख्यानानयामास शोभना । ततः प्रास्तीर्य पट्टं सा चित्रलेखा स्वयं कृतम् ॥2-118-63 उषायै दर्शयामास सखीनां तु विशेषतः । एते देवेषु ये मुख्यास्तथा दानववंशजाः ॥2-118-64 किंनरोरगयक्षाणां राक्षसानां समन्ततः । गन्धर्वासुरदैत्यानां ये चान्ये भोगिनः स्मृताः ॥ 2-118-65 मनुष्याणां च सर्वेषां ये विशिष्टतमा नराः । तानेतान्पश्य सर्वांस्त्वां यथैव लिखितान्मया ॥2-118-66 यस्ते भर्ता यथारूपः स मया लिखितः सखि । तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि ॥ 2-118-67 ततः क्रमेण सर्वांस्तान्दृष्ट्वा सा मत्तकाशिनी । देवदानवगन्धर्वविद्याधरगणानथ । अतीत्य च यदून्सर्वान्ददर्श यदुनन्दनम् ॥2-118-68 तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत्फुल्ललोचना । उवाच चित्रलेखां तामयं चौरः स वै सखि ॥2-118-69 येनाहं दूषिता पूर्वं स्वप्ने हर्म्यगता सती । सोऽयं विज्ञातरूपो मे कुतोऽयं रतितस्करः ॥2-118-70 चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने । कुलशीलाभिजनतो नाम किं चास्य भामिनि ॥2-118-71 ततः पश्चाद्विधास्यामि कार्यस्यास्य विनिश्चयम् । चित्रलेखोवाच अयं त्रैलोक्यनाथस्य नप्ता कृष्नस्य धीमतः । भर्ता तव विशालाक्षि प्राद्युम्निर्भीमविक्रमः ॥2-118-72 न ह्यस्ति त्रिषु लोकेषु sadR^sho.asya पराक्रमे । उत्पाट्य पर्वतानेव पर्वतैरेष शातयेत् ॥2-118-73 धन्यास्यनुगृहीतासि यस्यास्ते यदुपुङ्गवः । त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतीः ॥2-118-74 उषोवाच त्वमेवात्र विशालाक्षि योग्या भव वरानने । न शक्या हि गतिश्चान्या अगत्या मे गतिर्भव ॥2-118-75 अन्तरिक्षचरा च त्वं योगिनी कामरूपिणी । उपायस्यास्य कुशला क्षिप्रमानय मे प्रियम् ॥2-118-76 उपायश्चिन्त्यतां भीरु संप्रतर्क्य प्रिये सुखम् । सिद्धार्था संनिवर्तस्व येनोपायेन सुन्दरि ॥2-118-77 भवेदापत्सु यन्मित्रं तन्मित्रं शस्यते बुधैः । कामार्ता चास्मि सुश्रोणि भव मे प्राणधारिणी ॥ 2-118-78 यद्येनं मे विशालाक्षि भर्तारममरोपमम् । अद्य नानयसि क्षिप्रं प्राणांस्त्यक्ष्याम्यहं शुभे ॥2-118-79 उषाया वचनं श्रुत्वा चित्रलेखाब्रवीद्वचः । श्रोतुमर्हसि कल्याणि वचनं मे शुचिस्मिते ॥2-118-80 यथा बाणस्य नगरी रक्ष्यते देवि सर्वशः । द्वारकापि तथा भीरु दुराधर्षा सुरैरपि ॥2-118-81 अयस्मयप्रतिच्छन्ना गुप्तद्वारा च सा पुरी । गुप्ता वृष्णिकुमारैश्च तथा द्वारकवासिभिः ॥2-118-82 पान्ते सलिलसंयुक्ता विहिता विश्वकर्मणा । रक्ष्यते पुरुषैर्घोरैः पद्मनाभस्य शासनात् ॥2-118-83 शैलप्राकारपरिखादुर्गमार्गप्रवेशिनी । सप्तप्राकाररचिता पर्वतैर्धातुमण्डितैः ॥2-118-84 न च शक्यमविज्ञातैः प्रवेष्टुं द्वारकां पुरीम् । आत्मानं मां च रक्षस्व पितरं च विशेषतः ॥2-118-85 उषोवाच तव योगप्रभावेण शक्यं तत्र प्रवेशनम् । किं मे बहुविलापेन श्रूयतां सखि कारणम् ॥2-118-86 अनिरुद्धस्य वदनं पूर्णचन्द्रसमप्रभम् । यद्यहं तन्न पश्यामि यास्यामि यमसादनम् ॥2-118-87 दूतमासाद्य कार्याणां सिद्धिर्भवति भामिनि । तस्माद्दौत्येन मे गच्छ जीवन्तीं मां यदीच्छसि ॥2-118-88 यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् । क्षिप्रमानय मे कान्तं तवास्मि शरणं गता ॥2-118-89 जीवितस्य हि संदेहः क्षयं चैव कुलस्य च । कामार्ता हि न पश्यन्ति कामिन्यो मदविक्लवाः ॥2-118-90 प्रयत्नो युज्यते कार्येष्विति शास्त्रनिदर्शनम् । त्वं च शक्ता विशालाक्षि द्वारकायाः प्रवेशने ॥2-118-91 सम्स्तुतासि मया भीरु कुरु मे प्रियदर्शनम् । चित्रलेखा उवाच सर्वथा संस्तुता तेऽहं वाक्यैरमृतसोदरैः ॥ 2-118-92 कारिता च समुद्योगं प्रियैः कान्तैश्च भाषितैः । एषा गच्छाम्यहं भीरु क्षिप्रं वै द्वारकां पुरीम् ॥2-118-93 भर्तारमानयाम्यद्य तव वृष्णिकुलोद्भवम् । अनिरुद्धं महाबाहुं प्रविश्य द्वारकां पुरीम् ॥2-118-94 सा वचस्तथ्यमशिवं दानवानां भयावहम् । उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा ॥2-118-95 सखीभिः सहिता ह्यूषा चिन्तयन्ती तु सा स्थिता । तृतीये तु मुहूर्ते सा नष्टा बाणपुरात्तदा ॥2-118-96 सखी प्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् । क्षणेन समनुप्राप्ता द्वारकां क्रिष्णपालिताम् ॥2-118-97 कैलासशिखराकारैः प्रासादैरुपशोभिताम् । ददर्श द्वारकां रम्यां दिवि तारामिव स्थिताम् ॥2-118-98 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि उषाहरणे चित्रलेखाया द्वारकागमने अष्टादशाधिकशततमोऽध्यायः