##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 119 - Aniruddha-Usha Marriage and the Battle between Aniruddha and Bana Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, February 2, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथैकोनविंशत्यधिकशततमोऽध्यायः अनिरुद्धस्योषया सह गान्धर्वेन विवाहो बाणतत्सैन्याभ्यां युद्धं च वैशम्पायन उवाच अथ द्वारवतीं प्राप्य स्थिता सा भवनाण्तिके । प्रवृत्तिहरणार्थाय चित्रलेखा व्यचिन्तयत् ॥2-119-1 अथ चिन्तयती सा तु बुद्धिबुद्ध्यर्थनिश्चयम् । अपश्यन्नारदं तत्र ध्यायन्तमुदके मुनिम् ॥2-119-2 तं दृष्ट्वा चित्रलेखा तु हर्षेणोत्फुल्ललोचना । उपसृत्याभिवाद्याथ तत्रैवाधोमुखी स्थिता ॥2-119-3 नारदस्त्वाशिषं दत्त्व चित्रलेखामथाब्रवीत् । किमर्थमिह संप्राप्ता श्रोतुमिच्छामि तत्त्वतः ॥2-119-4 देवर्षिमथ तं दिव्यं नारदं लोकपूजितम् । कृताञ्जलिपुटा भूत्वा चित्रलेखा त्वथाब्रवीत् ॥2-119-5 भगवञ्छ्रूयतां वाक्यं दौत्येनाहमिहागता । अनिरुद्धं मुने नेतुं यदर्थं च शृणुष्व मे ॥2-119-6 नगरे शोणितपुरे बाणो नाम महासुरः । तस्य कन्या वरारोहा नाम्नोषेति च विश्रुता ॥2-119-7 भगवन्सानुरक्ता च प्राद्युम्निं पुरुषोत्तमम् । देव्या वरविसर्गेण तस्या भर्ता विनिर्मितः ॥2-119-8 तं च नेतुं समायाता तत्र सिद्धिं विधत्स्व मे । मया नीतेऽनिरुद्धं तु नगरं शोणिताह्वयम् ॥2-119-9 प्रवृत्तिः पुण्डरीकाक्षे त्वयाख्येया महामुने । अवश्यं भविता चैव कृष्णेन सह विग्रहः । बाणस्य सुमहान्सङ्ख्ये दिव्यो हि स महासुरः ॥2-119-10 न च शक्तोऽनिरुद्धस्तं युद्धे जेतुं महासुरम् । सहस्रबाहुमायान्तं जयेत्कृष्णो महाभुजः ॥2-119-11 भगवन्सन्निकर्षं ते यदर्थमहमागता । कथं हि पुण्डरीकाक्षो ज्ञापितस्तदिदं भवेत् ॥2-119-12 त्वत्प्रसादाच्च भगवन्न मे कृष्णाद्भयं भवेत् । स हि तत्त्वार्थदृष्टिस्तु अनिरुद्धः कथं ह्रियेत् ॥2-119-13 क्रुद्धो हि स महाबाहुस्त्रैलोक्यमपि निर्दहेत् । पौत्रशोकाभिसंतप्तः शापेन स दहेत माम् ॥2-119-14 तत्रोपायं च भगवंश्चिन्तितुं वै त्वमर्हसि । यथा ह्यूषा लभेत्कान्तं मम चैवाभयं भवेत् ॥2-119-15 इत्येवमुक्तो भगवांश्चित्रलेखां स नारदः । उवाच च शुभं वाक्यं मा भैस्त्वमभयं शृणु ॥2-119-16 त्वया नीतेऽनिरुद्धे तु कन्यावेश्म प्रवेशिते । यदि युद्धं भवेत्तत्र स्मर्तव्योऽहं शुचिस्मिते ॥2-119-17 ममैष परमः कामो युद्धं द्रष्तुं मनोरमे । तद्दृष्ट्वा च महाप्रीतिः pravR^ttishcha दृढा भवेत् ॥2-119-18 गृह्यतां तामसी विद्या सर्वलोकप्रमोहिनी । कृतकृत्यस्तु ते देवि एष विद्यां ददाम्यहम् ॥2-119-19 एवमुक्ते तु वचने नारदेन महर्षिणा । तथेति वचनं प्राह चित्रलेखा मनोजवा ॥2-119-20 अभिवाद्य महात्मानमृषीणां नारदं वरम् । सा जगामानिरुद्धस्य गृहं चैवान्तरिक्षगा ॥2-119-21 ततो द्वारवतीमध्ये कामस्य भुवनं शुभम् । तत्समीपेऽनिरुद्धस्य भवनं सा विवेश ह ॥2-119-22 सौवर्णवेदिकास्तम्भं रुक्मवैडूर्यतोरणम् । माल्यदामावसक्तं च पूर्णकुम्भोपशोभितम् ॥2-119-23 बर्हिकण्ठनिभग्रीवं प्रासादैरेकसञ्चयैः । मणिप्रवालविस्तीर्णं देवगन्धर्वनादितम् ॥2-119-24 ददर्श भवनं यत्र प्राद्युम्निरवसत्सुखम् । ततः प्रविश्य सहसा भवनं तस्य तन्महत् ॥2-119-25 तत्रानिरुद्धं सापश्यच्चित्रलेखा वराप्सराः । मध्ये परमनारीणां तरापतिमिवोदितम् ॥2-119-26 क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः । पिबन्तं मधु माध्वीकं श्रिया परमया युतम् ॥2-119-27 वरासनगतं तत्र यथा चैडविलं तथा । वाद्यते समतालं च गीयते मधुरं तथा ॥2-119-28 न च तस्य मनस्तत्र तमेवार्थमचिन्तयत् । स्त्रियः सर्वगुणोपेता नृत्यन्ते तत्र तत्र वै ॥2-119-29 न चास्य मनसस्तुष्टिं चित्रलेखा प्रपश्यति । न चाभिरमते भोगैर्न चापि मधु सेवते ॥2-119-30 व्यक्तमस्य हि तत्स्वप्नो हृदये परिवर्तते । इति तत्रैव बुद्ध्या च निश्चिता गतसाध्वसा ॥2-119-31 सा दृष्ट्वा परमस्त्रीणां मध्ये शक्रध्वजोपमम् । चिन्तयाविष्टहृदया चित्रलेखा मनस्विनी ॥2-119-32 कथं कार्यमिदं कार्यं कथं स्वस्ति भवेदिति । सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी ॥2-119-33 तामस्या च्छादयामास विद्यया शुभलोचना । ततोऽन्तरिक्षादेवाशु प्रासादोपर्यधिष्ठिता ॥2-119-34 प्राद्युम्निं वचनं प्राह श्लक्ष्णं मधुरया गिरा । चक्षुर्दत्त्वा तु सा तस्मै कृत्वा चात्मनि दर्शनम् ॥2-119-35 विविक्ते सा च वै देशे तं वाक्यमिदमब्रवीत् । अपि ते कुशलं वीर सर्वत्र यदुनन्दन ॥2-119-36 अहस्तावत्प्रदोषो वा कच्चिद्गच्छति ते सुखम् । शृणुष्व त्वं महाबाहो विज्ञप्तिं मे रतीसुत ॥2-119-37 उषाया मम सख्यास्तु वाक्यं वक्ष्यामि तत्त्वतः । स्वप्ने तु या त्वया दृष्टा स्त्रीभावं चापि भावित ॥2-119-38 बिभर्ति हृदये या त्वामुषया प्रेषिता त्वहम् । रुदन्ती जृम्भती चैव निःश्वसन्ती मुहुर्मुहुः ॥2-119-39 त्वद्दर्शनपरा सौम्य कामिनी परितप्यते । यदि त्वं यास्यसे वीर धारयिष्यति जीवितम् ॥2-119-40 अदर्शनेन मरणं तस्या नास्त्यत्र संशयः । यदि नारीसहस्रम्ं ते हृदिस्थं यदुनन्दन ॥2-119-41 स्त्रियाः कामयमानायाः कर्तव्या हस्तधारणा । त्वं च तस्या वरोत्सर्गे दत्तो देव्या मनोरथः ॥2-119-42 चित्रपट्टं मया दत्तं त्वच्चिह्नं दृश्य जीवति । सानुक्रोशो यदुश्रेष्ठ भव तस्या मनोरथे ॥2-119-43 उषा ते पतते मूर्ध्ना वयं च यदुनन्दन । श्रूयतां चोद्भवस्तस्याः कुलशीलं च यादृशम् ॥2-119-44 संस्थानं प्रकृतिं चास्याः पितरं च ब्रवीमि ते । वैरोचनिसुतो वीर बाणो नाम महासुरः ॥2-119-45 स राजा शोणीतपुरे तस्य त्वामिच्छते सुता । त्वद्भावगतचित्ता सा त्वन्मयं चापि जीवितम् ॥2-119-46 मनोरथकृतो भर्ता देव्या दत्तो न संशयः । त्वत्सङ्गमात्सा सुश्रोणी प्राणान्धारयते शुभा |2-119-47 चित्रलेखावचः श्रुत्वा सोऽनिरुद्धोऽब्रवीदिदम् । दृष्टा स्वप्ने मया सा हि तन्मत्तः शृणु शोभने ॥2-119-48 रूपं कान्तिं मतिं चैव संयोगं रुदितं तथा । एवं सर्वमहोरात्रं मुह्यामि परिचिन्तयन् ॥2-119-49 यद्यहं समनुग्राह्यो यदि सख्यं त्वमिच्छसि । नयस्व चित्रलेखे मां द्रष्टुमिच्छाम्यहं प्रियाम् ॥2-119-50 [कामसंतापसंतप्तः प्रियासङ्गमकामतः । एषोऽञ्जलिर्मया बद्धः सत्यं स्वप्नं कुरुष्व मे ॥2-119-51 तस्य तद्वचनं श्रुत्वा चित्रलेखा वराप्सराः । सफलोऽद्य मम क्लेशः सख्या मे यत्प्रयाचितम् ॥2-119-52 वैशम्पायन उवाच] ईप्सितं तस्य विज्ञाय अनिरुद्धस्य भामिनी । चित्रलेखा ततस्तुष्टा तथेति च तमब्रवीत् ॥2-119-53 हर्म्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा । उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् ॥2-119-54 सा तमध्वानमागम्य सिद्धचारणसेवितम् । सहसा शोणितपुरं प्रविवेश मनोजवा ॥2-119-55 अदर्शनं तमानीय मायया कामरूपिणी । अनिरुद्धं महाभागा यत्रोषा तत्र गच्छति ॥2-119-56 उषाया दर्शयच्चैनं चित्राभरणभूषितम् । चित्राम्बरधरं वीरं रहस्यमररूपिणम् ॥2-119-57 तत्रोषां विस्मितां दृष्ट्वा हर्म्यस्थां सखिसंनिधौ । प्रवेशयामास च तं तदा सा स्वगृहं ततः ॥2-119-58 प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा । सा हर्म्यस्था तमर्घेण यादवं समपूजयत् ॥2-119-59 चित्रलेखां परिष्वज्य प्रियाख्यानैरतोषयत् । त्वरिता कामिनी प्राह चित्रलेखां भयातुरा ॥2-119-60 सखीदं वै कथं कार्यं गुह्ये कार्यविशारदे । गुह्ये कृते भवेत्स्वस्ति प्रकाशे जीवितक्षयः ॥2-119-61 [इत्युक्त्वा त्वरमाणा सा गुह्यदेशे स्वलङ्कृता । कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत्] ॥ 2-119-62 चित्रलेखाब्रवीद्वाक्यं शृणु त्वं निश्चयम् सखि । कृतं पुरुषकारेण दैवं नाशयते सखि ॥2-119-63 यदि देव्याः प्रसादस्ते ह्यनुकूलो भविष्यति । अद्य मायाकृतं गुह्यं न कश्चिज्ज्ञास्यते नरः ॥2-119-64 सख्या वै एवमुक्ता सा पर्यवस्थितचेतना । एवमेतदिति प्राह सानिरुद्धमिदं वचः ॥2-119-65 दिष्ट्या स्वप्नगतश्चौरो दृश्यते सुभगः पतिः । यत्कृते तु वयं खिन्ना दुर्लभप्रियकाङ्क्षया ॥2-119-66 कच्चित्तव महाबाहो कुशलं सर्वतो गतम् । हृदयं हि मृदु स्त्रीणां तेन पृच्छाम्यहं तव ॥2-119-67 तस्यास्तद्वचनं श्रुत्वा उषायाः श्लक्ष्णमर्थवत् । सोऽप्याह यदुशार्दूलः शुभाक्षरतरं वचः ॥2-119-68 हर्षविप्लुतनेत्रायाः पाणिनाश्रु प्रमृज्य च । प्रहस्य सस्मितं प्राह हृदयग्राहकं वचः ॥2-119-69 कुशलं मे वरारोहे सर्वत्र मितभाषिणि । त्वत्प्रसादेन मे देवि प्रियमावेदयामि ते ॥2-119-70 अदृष्टपुर्वश्च मया देशोऽयं शुभदर्शने । निशि स्वप्ने यथा दृष्टः सकृत्कन्यापुरे तथा ॥2-119-71 एवमेवमहं भीरु त्वत्प्रसादादिहागतः । न च तद्रुद्रपत्न्या वै मिथ्या वाक्यं भविष्यति ॥2-119-72 देव्यास्ते प्रीतिमाज्ञाय त्वत्प्रियार्थं च भामिनि । अनुप्राप्तोऽस्मि चाद्यैव प्रसीद शरनं गतः ॥2-119-73 इत्युक्ता त्वरमाणा सा गुह्यदेशे स्वलङ्कृता । कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत् ॥2-119-74 ततश्चोद्वाहधर्मेण गान्धर्वेण समीयतुः । अन्योन्यं रमतुस्तौ तु चक्रवाकौ यथा दिवा ॥2-119-75 [पतिना सानिरुद्धेन मुमुदे तु वराङ्गना] | कान्तेना सह संयुक्ता दिव्यवस्त्रानुलेपना ॥2-119-76 रममाणानिरुद्धेन अविज्ञाता सुता तदा । तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः ॥2-119-77 दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः । उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः ॥2-119-78 ततस्तैश्चारपुरुषैर्बाणस्यावेदितं द्रुतम् । यथा दृष्टमशेषेण कन्यायास्तदतिक्रमम् ॥2-119-79 ततः किङ्करसैन्यं तु व्यादिष्टं भीमकर्मणा । बलेः पुत्रेण वीरेण बाणेनामित्रघातिना ॥2-119-80 गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः । येन नः कुलचारित्रं दूशितं धूषितात्मना ॥2-119-81 उषायां धर्षितायां हि कुलं नो धर्षितं महत् । असंप्रदत्तां योऽस्माभिः स्वयङ्ग्राहमधर्षयत् ॥2-119-82 अहो वीर्यमहो धैर्यमहो धार्ष्ट्यं च दुर्मतेः । यः पुरं भवनं चेदं प्रविष्टो नः स बालिशः ॥2-119-83 एवमुक्त्वा पुनस्तां तु किङ्करांश्चोदयद्भृशम् । ते तस्याज्ञामथो गृह्य सुसंनद्धा विनिर्ययुः । यत्रानिरुद्धो ह्यभवत्तत्रागच्छन्महाबलाः ॥2-119-84 नानाशस्त्रोद्यतकरा नानारूपा भयङ्कराः । दानवाः समभिक्रुद्धाः प्राद्युम्निवधकाङ्क्षिणः ॥2-119-85 रुरोद तद्बलं दृष्ट्वा बाष्पेणावृतलोचना । प्राद्युम्निवधभीता सा बाणपुत्री यशस्विनी ॥2-119-86 ततस्तु रुदतीं दृष्ट्वा तां सुतां मृगलोचनाम् । हा हा कान्तेति वेपन्तीमनिरुद्धोऽभ्यभाषत ॥2-119-87 अभयं तेऽस्तु सुश्रोणि मा भैस्त्वं हि मयि स्थिते । संप्राप्तो हर्षकालास्ते नेहास्ति भयकारणम् ॥2-119-88 कृत्स्नोऽयं यदि बाणस्य भृत्यवर्गो यशस्विनि । आगच्छति न मे चिन्ता भीरु पश्याद्य विक्रमम् ॥2-119-89 तस्य सैन्यस्य निनदं श्रुत्वभ्यागच्छतस्ततः । सहसैवोत्थितः श्रीमान्प्राद्युम्निः किमिति ब्रुवन् ॥2-119-90 अथ सोऽपश्यत बलं ननाप्रहरणोद्यतम् । स्थितं समन्ततस्तत्र परिवार्य गृहं महत् ॥2-119-91 ततोऽभ्यगच्छत्त्वरितो यत्र तद्वेष्टितं बलम् । क्रुद्धः स्वबलमास्थाय अदशद्दशनच्छदम् ॥2-119-92 ततो योद्धुमपोढानां बाणेयानां निशम्य तु । सा चित्रलेखास्मरत नारदं देवदर्शनम् ॥2-119-93 ततो निमेषमात्रेण सम्प्राप्तो मुनिपुङ्गवः । स्मृतोऽथ चित्र्लेखायाः पुरं शोणितसाह्वयम् ॥2-119-94 अन्तरिक्षे स्थितस्तत्र सोऽनिरुद्धमथाब्रवीत् । मा भयं स्वस्ति ते वीर प्राप्तोऽस्म्यद्य पुरं तव ॥2-119-95 ततश्च नारदं दृष्ट्वा सोऽभिवाद्य महाबलः । प्रहृष्टमानसो भूत्वा युद्धार्थमभिवर्तत ॥2-119-96 ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् । सहसैवोत्थितः शूरस्तोत्रार्दित इव द्विपः ॥2-119-97 तमापतन्तं संप्रेक्ष्य संदष्टौष्ठं महाभुजम् । प्रासादाच्चावरोहन्तं भयार्ता विप्रदुद्रुवुः ॥ 2-119-98 अन्तःपुरद्वारगतं परिघं गृह्य चातुलम् । वधाय तेषां चिक्षेप नानायुद्धविशारदः ॥2-119-99 ते सर्वे बाणवर्षैश्च गदाभिर्मुशलैस्तथा । असिभिः शक्तिभिः शूलैर्निजघ्नू रणगोचरे ॥2-119-100 स हन्यमानो नाराचैः परिघैश्च समन्ततः । दानवैः समभिक्रुद्धैः प्राद्युम्निः शस्त्रकोविदैः ॥2-119-101 नाक्षुभ्यत्सर्वभूतात्मा नदन्मेघ इवोष्णगे । आविध्य परिघं घोरं तेषां मध्ये व्यतिष्ठत ॥2-119-102 सूर्यो दिवि चरन्मध्ये मेघानामिव सर्वशः । दण्डकृष्णाजिनधरो नारदो हृष्टमानसः । साधु साध्विति वै तत्र सोऽनिरुद्धमभाषत ॥2-119-103 ते हन्यमाना रौद्रेण परिघेणामितौजसा । प्राद्रवन्त भयात्सर्वे मेघा वातेरिता यथा ॥2-119-104 विद्राव्य दानवान्वीरः परिघेण सुविक्रमः । अनिरुद्धो रणे हृष्टः सिंहनादं ननाद च ॥2-119-105 घर्मान्ते तोयदो व्योम्नि नदन्निव महास्वनः । तिष्ठध्वमिति चुक्रोश दानवान्युद्धदुर्मदान् ॥2-119-106 प्राद्युम्निर्व्यहनच्चापि सर्वाञ्छत्रुनिबर्हणः । तेन ते समरे सर्वे हन्यमाना महात्मना ॥2-119-107 यतो बाणस्ततो भीता ययुर्युद्धपराङ्मुखाः । ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः ॥2-119-108 न शर्म लेभिरे दैत्या भयविक्लवचेतसः । मा भैष्टा मा भैष्ट इति राज्ञा ते तेन चोदिताः ॥ 2-119-109 त्रासमुत्सृज्य चैकस्था युद्ध्यध्वं दानवर्षभाः । तानुवाच पुनर्बाणो भयविस्रस्तलोचनान् ॥2-119-110 किमिदं लोकविख्यातं यश उत्सृज्य दूरतः । भवन्तो यान्ति वैक्लव्यं क्लीबा इव विचेतसः ॥2-119-111 कोऽयं यस्य भयत्रस्ता भवन्तो यान्त्यनेकशः । कुलापदेशिनः सर्वे नानायुद्धविशारदाः ॥2-119-112 भवद्भिर्न हि मे कार्यं युद्धसाहाय्यमद्य वै । अब्रवीद्ध्वंसतेत्येवं मत्समीपाच्च नश्यत ॥2-119-113 अथ तान्वाग्भिरुग्राभीस्त्रासयन्बहुधा बली । व्यादिदेश रणे शूरानन्यानयुतशः पुनः ॥2-119-114 प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे । अनीकं सुमहारौद्रं नानाप्रहरणोद्यतम् ॥2-119-115 अथान्तरिक्षे बहुधा विद्युद्वद्भिरिवाम्बुदैः । बाणानीकैः समभवद्व्याप्तं संदीप्तलोचनैः ॥2-119-116 केचित्क्षितिस्थाः प्राक्रोशङ्गजा इव समन्ततः । अन्तरिक्षे व्यराजन्त घर्मान्त इव तोयदाः ॥2-119-117 ततस्तत्सुमहत्सैन्यं समेतमभवत्पुनः । तिष्ठ तिष्ठेति च तदा वाचोऽश्रूयन्त सर्वशः ॥2-119-118 अनिरुद्धो रणे विरः स च तानभ्यवर्तत । तदाश्चर्यं समभवद्यदेकस्तु समागतः ॥2-119-119 अयुध्यत महावीर्यैर्दानवैः सह संयुगे । तेषामेव च जग्राह परिघांस्तोमरानपि ॥2-119-120 तैरेव च तदा युद्धे तञ्जघान महाबलः । पुनः परिघमुत्सृज्य प्रगृह्य रणमूर्धनि ॥2-119-121 स तेन विचरन्मार्गानेकः शत्रुनिबर्हणः । भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम् ॥2-119-122 इति प्रकारान्द्वात्रिंशद्विचरन्नाभ्यदृश्यत । एकं सहस्रशश्चात्र ददृशू रणमूर्धनि ॥2-119-123 क्रीडन्तं बहुधा युद्धे व्यादितास्यमिवान्तकम् । ततस्तेनाभिसंतप्ता रुधिरौघपरिप्लुताः ॥ 2-119-124 पुनर्भग्नाः प्राद्रवन्त यत्र बाणो व्यवस्थितः । गजवाजिरथौघैस्ते चोह्यमानाः समन्ततः ॥ 2-119-125 कृत्वा चार्तस्वरं घोरं दिशो जग्मुर्महौजसः । एकैकस्योपरि तदा तेऽन्योन्यं भयपीडिताः ॥2-119-126 वमन्तः शोणितं जग्मुर्विषादाद्विमुखा रणे । न बभूव पुरा देवैर्युध्यतां तादृशं भयम् ॥2-119-127 यादृशं युद्ध्यमानानामनिरुद्धेन संयुगे । केचिद्वमन्तो रुधिरं ह्यपतन्वसुधातले ॥2-119-128 दानवा गिरिशृञ्गाभा गदाशूलासिपाणयः । ते बाणमुत्सृज्य रणे जग्मुर्भयसमाकुलाः ॥2-119-129 विशालमाकाशतलं दानवा निर्जितास्तदा । निःशेषभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा ॥2-119-130 बाणः क्रोधात्प्रजज्वाल समिद्धोऽग्निरिवाध्वरे । अन्तरिक्षचरो भूत्वा साधुवादी समन्ततः ॥2-119-131 नारदो नृत्यति प्रीतो ह्यनिरुद्धस्य संयुगे । एतस्मिन्नन्तरे चैव बाणः परमकोपनः ॥2-119-132 कुम्भाण्डसङ्गृहीतं तु रथमास्थाय वीर्यवान् । ययौ यत्रानिरुद्धो वै उद्यतासी रथे स्थितः ॥2-119-133 पट्टिशासिगदाशूलमुद्यम्य च परश्वधान् । बभौ बाहुसहस्रेण शक्रो ध्वजशतैरिव ॥2-119-134 बद्धगोधाङ्गुलित्रैश्च बाहुभिः स महाभुजः । नानाप्रहरणोपेतः शुशुभे दानवोत्तमः ॥2-119-135 सिंहनादं नदन्क्रुद्धो विस्फारितमहाधनुः । अब्रवीत्तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः ॥2-119-136 वचनं तस्य संश्रुत्य प्राद्युम्निरपराजितः । बाणस्य वदनं सङ्ख्ये समुद्वीक्ष्य ततोऽहसत् ॥2-119-137 किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् । ऋष्यचर्मावनद्धाङ्गं दशनल्वं महारथम् ॥2-119-138 तस्य वाजिसहस्रं तु रथे युक्तं महात्मनः । पुरा देवासुरे युद्धे हिरण्यकशिपोरिव ॥2-119-139 तमापतन्तं ददृशे दानवं यदुपुङ्गवः । संप्रहृष्टस्ततो युद्धे तेजसा चाप्यपूर्यत ॥2-119-140 असिचर्मधरो वीरः स्वस्थः सङ्ग्रामलालसः । नरसिंहो यथा पूर्वमादिदैत्यवधोद्यतः ॥2-119-141 आपतन्तं ददर्शाथ खड्गचर्मधरं तदा । खड्गचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम् ॥2-119-142 प्रहर्षमतुलं लेभे प्राद्युम्निवधकाङ्क्षया । तनुत्रेण विहीनश्च खड्गपाणीश्च यादवः ॥2-119-143 अजेय इति तं मत्वा युद्धायाभिमुखः स्थितः । अनिरुद्धं रणे बाणो जितकाशी महाबलः ॥2-119-144 वाचं चोवाच सङ्क्रुद्धो गृह्यतां हन्यतामिति । वाचं च ब्रुवतस्तस्य श्रुत्वा प्राद्युम्निराहवे ॥2-119-145 बाणस्य ब्रुवतः क्रोधाद्धसमानोऽभ्युदैक्षत । उषां भयपरित्रस्तां रुदतीं तत्र भामिनीम् ॥2-119--146 अनिरुद्धः प्रहस्याथ समाश्वास्य च तां स्थितः । अथ बाणः शरौघाणां क्षुद्रकाणां समन्ततः ॥ 2-119-147 चिक्षेप समरे क्रुद्धो ह्यनिरुद्धवधेप्सया । अनिरुद्धस्तु चिच्छेद काङ्क्षंस्तस्य पराजयम् ॥2-119-148 ववर्ष शरजालानि क्षुद्रकाणां समन्ततः । बाणोऽनिरुद्धशिरसि काङ्क्षंस्तस्य रणे वधम् ॥2-119-149 ततो बाणसहस्राणि चर्मणा व्यवधूय सः । बभौ प्रमुखतस्तस्य स्थितः सूर्य इवोदये ॥2-119-150 सोऽभिभूय रणे बाणमास्थितो यदुनन्दनः । सिंहप्रमुखतो दृष्ट्वा गजमेकं यथा वने ॥2-119-151 ततो बाणः स बाणौघैर्मर्मभेदिभिराशुगैः । विव्याध निशितैस्तीक्ष्णैः प्राद्युम्निमपराजितम् ॥2-119-152 समाहतस्ततो बाणैः खड्गचर्मधरोऽपतत् । तमापतन्तं निशितैरभ्यघ्नन्सायकैस्तथा ॥2-119-153 सोऽतिविद्धो महाबाहुर्बाणैः सन्नतपर्वभिः । क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम् ॥2-119-154 रुधिरौघप्लुतैर्गात्रैर्बाणवर्षैः समाहितः । अभिभूतः सुसङ्क्रुद्धो ययौ बाणरथं प्रति ॥2-119-155 असिभिर्मुशलैः शूलैः पट्टिशैस्तोमरैस्तथा । सोऽतिविद्धः शरौघैश्च प्राद्युम्निर्न व्यकम्पत ॥2-119-156 आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सोऽच्छिनत् । जघान चाश्वान्खड्गेन बाणस्य रणमूर्धनि ॥2-119-157 तं पुनः शरवर्षेण पट्टिशैस्तोमरैरपि । चकारान्तर्हितं बाणो युद्धमार्गविशारदः ॥2-119-158 हतोऽयमिति विज्ञाय प्राणदन्नैरृता गणाः । ततोऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः ॥2-119-159 शक्तिं बाणस्ततः क्रुद्धो घोररूपां भयानकाम् । जग्राह ज्वलितां घोरां घण्टामालाकुलां रणे ॥2-119-160 ज्वलनादित्यसङ्काशां यमदण्डोग्रदर्शनाम् । प्राहिणोत्तामसङ्गेन महोल्कां ज्वलितामिव ॥2-119-161 तामापतन्तीं संप्रेक्ष्य जीवितान्तकरीं तत्दा । सोऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः ॥ 2-119-162 निर्बिभेद ततो बाणं तया शक्त्या महाबलः । सा भित्वा तस्य देहं वै प्राविशद्धरणीतलम् ॥2-119-163 स गाढविद्धो व्यथितो ध्वजयष्टिं समाश्रितः । ततो मूर्च्छाभिभूतं तं कुम्भाण्डो वाक्यमब्रवीत् ॥2-119-164 उपेक्षसे दानवेन्द्र किमेवं शत्रुमुद्यतम् । लब्धलक्षो ह्ययं वीरो निर्विकारोऽद्य दृश्यते ॥2-119-165 मायामाश्रित्य युद्ध्यस्व नायम् वध्योऽन्यथा भवेत् । आत्मानं मां च रक्षस्व प्रमादात्किमुपेक्षसे ॥2-119-166 वध्यतामयमद्यैव न नः सर्वान्विनाशयेत् । [अन्यांश्च शतशो हत्वा उषां नीत्वा व्रजिष्यति] ॥2-119-167 कुंभाण्डवचनैरेवं दानवेन्द्रः प्रणोदितः । वाचं रूक्षां अभिक्रुद्धः प्रोवाच वदतां वरः ॥2-119-168 एषोऽहमस्य विदधे मृत्युं प्राणहरं रणे । आदास्याम्यहमेतं वै गरुत्मानिव पन्नगम् ॥2-119-169 इत्येवमुक्त्वा सरथः सध्वजः साश्वसारथिः । गन्धर्वनगराकारस्तत्रैवान्तरधीयत ॥2-119-170 [मुमोच निशितान्बाणांश्छन्नो मायाधरो बली] | विज्ञायान्तर्हितं बाणं प्राद्युम्निरपराजितः ॥2-119-171 पौरुषेण समायुक्तः संप्रैक्षत दिशो दश । आस्थाय तामसीं विद्यां तदा क्रुद्धो महाबलः ॥2-119-172 मुमोच विशिखांस्तीक्ष्णांश्छन्नो मायाधरो बली । प्राद्युम्निर्विशिखैर्बद्धः सर्पभूतैः समन्ततः ॥2-119-173 वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः । स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निराहवे ॥2-119-174 निष्प्रयत्नः कृतस्तस्थौ मैनाक इव पर्वतः । ज्वालावलीढवदनैः सर्पभोगैर्विचेष्टितः ॥2-119-175 अभितः पर्वताकारः प्राद्युम्निरभवद्रणे । निष्प्रयत्नगतिश्चापि सर्पवक्त्रमयैः शरैः ॥2-119-176 न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः । ततस्तं वाग्भिरुग्राभिः संरब्धः समतर्जयत् ॥2-119-177 बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः । कुम्भाण्ड वध्यतां शीघ्रमयं वै कुलपांसनः ॥2-119-178 चारित्रं येन मे लोके धूषितं दूषितात्मना । इत्येवमुक्ते वचने कुम्भाण्डो वाक्यमब्रवीत् ॥2-119-179 राजन्वक्ष्यांयहं किंचित्तन्मे शृणु यदिच्छसि । अयं विज्ञायतां कस्य कुतो वायमिहागतः ॥2-119-180 केन वायमिहानीतः शक्रतुल्यपराक्रमः । मयायं बहुशो राजन्दृष्टो युद्ध्यन्महारणे ॥2-119-181 क्रीडन्निव च युद्धेषु दृश्यते देवसूनुवत् । बलवान्सत्त्वसंपन्नः सर्वशास्त्रविशारदः ॥2-119-182 नायं वधकृतं दोषमर्हते दैत्यसत्तम । गान्धर्वेण विवाहेन कन्येयं तव सङ्गता ॥2-119-183 अदेया ह्यप्रतिग्राह्या अतश्चिन्त्यं वधं कुरु । विज्ञाय च वधं वास्य पूजां वास्य करिष्यसि ॥ 2-119-184 वधे ह्यस्य महान्दोषो रक्षणे सुमहान्गुणः । अयं हि पुरुषोत्कृष्टः सर्वथा मानमर्हति ॥2-119-185 सर्वतो वेष्टिततनुर्न व्यथत्येष भोगिभिः । कुलशौण्डिर्यवीर्यैश्च सत्त्वेन च समन्वितः |2-119-186 पश्य राजन्महावीर्यैरन्वितः पुरुषोत्तमः । न नो गणयते सर्वान्वधं प्राप्तोऽप्ययं बली ॥2-119-187 यदि मायाप्रभावेण नात्र बद्धो भवेदयम् । सर्वान्सुरगणान्सङ्ख्ये योधयेन्नात्र संशयः ॥2-119-188 सर्वसङ्ग्राममार्गज्ञो भवेद्वीर्याधिकस्तव । शोणितौघप्लुतैर्गात्रैर्नागभोगैश्च वेष्टितः ॥2-119-189 त्रिशिखां भ्रुकुतिं कृत्वा न चिन्तयति नः स्थितान् । इमामवस्थां नीतोऽपि स्वबाहुबलमाश्रितः ॥2-119-190 न चिन्तयति राजंस्त्वां वीर्यवान्कोऽप्यसौ युवा । सहस्रबाहोः समरे द्विबाहुः समवस्थितः । न चिन्तयति ते वीर्यमयं वीर्यमदान्वितः ॥2-119-191 उचितं यदि ते राजन्ज्ञेयो वीर्यबलान्वितः । कन्या चेयं न चान्यस्य निर्यात्येतेन सङ्गता ॥2-119-192 यदि चेष्टतमः कश्चिदयं वंशे महात्मनाम् । ततः पूजामयं विरः प्राप्स्यते चासुरोत्तम ॥ 2-119-193 रक्ष्यतामिति चोक्त्वैव तथास्त्विति च तस्थिवान् । एवमुक्ते तु वचने कुम्भाण्डेन महात्मना ॥2-119-194 तथेत्याह च कुम्भाण्डं बाणः शत्रुनिषूदनः । संरक्षिणस्ततो दत्त्वा अनिरुद्धस्य धीमतः ॥2-119-195 ययौ स्वमेव भवनं बलेः पुत्रो महायशाः । संयतं मायया दृष्ट्वा अनिरुद्धं महाबलम् ॥2-119-196 ऋषीणां नारदः श्रेष्ठोऽव्रजद्द्वारवतीं प्रति । ततो ह्याकाशमार्गेण मुनिर्द्वारवतीं गतः ॥2-119-197 गते ऋषीणां प्रवरे सोऽनिरुद्धो व्यचिन्तयत् । नष्टोऽयं दानवः क्रूरो युद्धमेष्यत्यसंशयः ॥2-119-198 स गत्वा नारदस्तत्र शङ्खचक्रगदाधरम् । ज्ञापयिष्यति तत्त्वेन इममर्थं न संशयः ॥2-119-199 नागैर्विचेष्टितं दृष्ट्वा उषा प्राद्युम्निमातुरा । रुरोद बाष्परुद्धाक्षी तामाह रुदतीं पुनः ॥2-119-200 किमिदं रुद्यते भीरु मा भैस्त्वं मृगलोचने । पश्य सुश्रोणि संप्राप्तं मत्कृते मधुसूदनम् ॥2-119-201 यस्य शङ्खध्वनिं श्रुत्वा बाहुशब्दं बलस्य च दानवा नाशमेष्यन्ति गर्भाश्चासुरयोषिताम् ॥ 2-119-202 वैशम्पायन उवाच एवमुक्तानिरुद्धेन उषा विश्रम्भमागता । नृशंसं पितरं चैव शोचते सा सुमध्यमा ॥2-119-203 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बाणानिरुद्धयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः