##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 119 - Aniruddha-Usha Marriage and
             the Battle between Aniruddha and Bana
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
February 2,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,  
send corrections to A. Harindranath harindranath_a @ yahoo.com
 --------------------------------------------------------------
       अथैकोनविंशत्यधिकशततमोऽध्यायः
      अनिरुद्धस्योषया सह गान्धर्वेन विवाहो
            बाणतत्सैन्याभ्यां युद्धं च

वैशम्पायन उवाच
अथ द्वारवतीं प्राप्य स्थिता सा भवनाण्तिके ।
प्रवृत्तिहरणार्थाय चित्रलेखा व्यचिन्तयत् ॥2-119-1
अथ चिन्तयती सा तु बुद्धिबुद्ध्यर्थनिश्चयम् ।
अपश्यन्नारदं तत्र ध्यायन्तमुदके मुनिम् ॥2-119-2
तं दृष्ट्वा चित्रलेखा तु हर्षेणोत्फुल्ललोचना ।
उपसृत्याभिवाद्याथ तत्रैवाधोमुखी स्थिता ॥2-119-3
नारदस्त्वाशिषं दत्त्व चित्रलेखामथाब्रवीत् ।
किमर्थमिह संप्राप्ता श्रोतुमिच्छामि तत्त्वतः ॥2-119-4
देवर्षिमथ तं दिव्यं नारदं लोकपूजितम् ।
कृताञ्जलिपुटा भूत्वा चित्रलेखा त्वथाब्रवीत् ॥2-119-5
भगवञ्छ्रूयतां वाक्यं दौत्येनाहमिहागता ।
अनिरुद्धं मुने नेतुं यदर्थं च शृणुष्व मे ॥2-119-6
नगरे शोणितपुरे बाणो नाम महासुरः ।
तस्य कन्या वरारोहा नाम्नोषेति च विश्रुता ॥2-119-7
भगवन्सानुरक्ता च प्राद्युम्निं पुरुषोत्तमम् ।
देव्या वरविसर्गेण तस्या भर्ता विनिर्मितः ॥2-119-8
तं च नेतुं समायाता तत्र सिद्धिं विधत्स्व मे ।
मया नीतेऽनिरुद्धं तु नगरं शोणिताह्वयम् ॥2-119-9
प्रवृत्तिः पुण्डरीकाक्षे त्वयाख्येया महामुने ।
अवश्यं भविता चैव कृष्णेन सह विग्रहः ।
बाणस्य सुमहान्सङ्ख्ये दिव्यो हि स महासुरः ॥2-119-10
न च शक्तोऽनिरुद्धस्तं युद्धे जेतुं महासुरम् ।
सहस्रबाहुमायान्तं जयेत्कृष्णो महाभुजः ॥2-119-11
भगवन्सन्निकर्षं ते यदर्थमहमागता ।
कथं हि पुण्डरीकाक्षो ज्ञापितस्तदिदं भवेत् ॥2-119-12 
त्वत्प्रसादाच्च भगवन्न मे कृष्णाद्भयं भवेत् ।
स हि तत्त्वार्थदृष्टिस्तु अनिरुद्धः कथं ह्रियेत् ॥2-119-13
क्रुद्धो हि स महाबाहुस्त्रैलोक्यमपि निर्दहेत् ।
पौत्रशोकाभिसंतप्तः शापेन स दहेत माम् ॥2-119-14
तत्रोपायं च भगवंश्चिन्तितुं वै त्वमर्हसि ।
यथा ह्यूषा लभेत्कान्तं मम चैवाभयं भवेत् ॥2-119-15
इत्येवमुक्तो भगवांश्चित्रलेखां स नारदः ।
उवाच च शुभं वाक्यं मा भैस्त्वमभयं शृणु ॥2-119-16
त्वया नीतेऽनिरुद्धे तु कन्यावेश्म प्रवेशिते ।
यदि युद्धं भवेत्तत्र स्मर्तव्योऽहं शुचिस्मिते ॥2-119-17
ममैष परमः कामो युद्धं द्रष्तुं मनोरमे ।
तद्दृष्ट्वा च महाप्रीतिः pravR^ttishcha दृढा भवेत् ॥2-119-18
गृह्यतां तामसी विद्या सर्वलोकप्रमोहिनी ।
कृतकृत्यस्तु ते देवि एष विद्यां ददाम्यहम् ॥2-119-19
एवमुक्ते तु वचने नारदेन महर्षिणा ।
तथेति वचनं प्राह चित्रलेखा मनोजवा ॥2-119-20
अभिवाद्य महात्मानमृषीणां नारदं वरम् ।
सा जगामानिरुद्धस्य गृहं चैवान्तरिक्षगा ॥2-119-21
ततो द्वारवतीमध्ये कामस्य भुवनं शुभम् ।
तत्समीपेऽनिरुद्धस्य भवनं सा विवेश ह ॥2-119-22
सौवर्णवेदिकास्तम्भं रुक्मवैडूर्यतोरणम् ।
माल्यदामावसक्तं च पूर्णकुम्भोपशोभितम् ॥2-119-23
बर्हिकण्ठनिभग्रीवं प्रासादैरेकसञ्चयैः ।
मणिप्रवालविस्तीर्णं देवगन्धर्वनादितम् ॥2-119-24
ददर्श भवनं यत्र प्राद्युम्निरवसत्सुखम् ।
ततः प्रविश्य सहसा भवनं तस्य तन्महत् ॥2-119-25
तत्रानिरुद्धं सापश्यच्चित्रलेखा वराप्सराः ।
मध्ये परमनारीणां तरापतिमिवोदितम् ॥2-119-26
क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः ।
पिबन्तं मधु माध्वीकं श्रिया परमया युतम् ॥2-119-27
वरासनगतं तत्र यथा चैडविलं तथा ।
वाद्यते समतालं च गीयते मधुरं तथा ॥2-119-28
न च तस्य मनस्तत्र तमेवार्थमचिन्तयत् ।
स्त्रियः सर्वगुणोपेता नृत्यन्ते तत्र तत्र वै ॥2-119-29
न चास्य मनसस्तुष्टिं चित्रलेखा प्रपश्यति ।
न चाभिरमते भोगैर्न चापि मधु सेवते ॥2-119-30  
व्यक्तमस्य हि तत्स्वप्नो हृदये परिवर्तते ।
इति तत्रैव बुद्ध्या च निश्चिता गतसाध्वसा ॥2-119-31
सा दृष्ट्वा परमस्त्रीणां मध्ये शक्रध्वजोपमम् ।
चिन्तयाविष्टहृदया चित्रलेखा मनस्विनी ॥2-119-32
कथं कार्यमिदं कार्यं कथं स्वस्ति भवेदिति ।
सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी ॥2-119-33
तामस्या च्छादयामास विद्यया शुभलोचना ।
ततोऽन्तरिक्षादेवाशु प्रासादोपर्यधिष्ठिता ॥2-119-34
प्राद्युम्निं वचनं प्राह श्लक्ष्णं मधुरया गिरा ।
चक्षुर्दत्त्वा तु सा तस्मै कृत्वा चात्मनि दर्शनम् ॥2-119-35
विविक्ते सा च वै देशे तं वाक्यमिदमब्रवीत् ।
अपि ते कुशलं वीर सर्वत्र यदुनन्दन ॥2-119-36
अहस्तावत्प्रदोषो वा कच्चिद्गच्छति ते सुखम् ।
शृणुष्व त्वं महाबाहो विज्ञप्तिं मे रतीसुत ॥2-119-37 
उषाया मम सख्यास्तु वाक्यं वक्ष्यामि तत्त्वतः ।
स्वप्ने तु या त्वया दृष्टा स्त्रीभावं चापि भावित ॥2-119-38
बिभर्ति हृदये या त्वामुषया प्रेषिता त्वहम् ।
रुदन्ती जृम्भती चैव निःश्वसन्ती मुहुर्मुहुः ॥2-119-39
त्वद्दर्शनपरा सौम्य कामिनी परितप्यते ।
यदि त्वं यास्यसे वीर धारयिष्यति जीवितम् ॥2-119-40
अदर्शनेन मरणं तस्या नास्त्यत्र संशयः ।
यदि नारीसहस्रम्ं ते हृदिस्थं यदुनन्दन ॥2-119-41
स्त्रियाः कामयमानायाः कर्तव्या हस्तधारणा ।
त्वं च तस्या वरोत्सर्गे दत्तो देव्या मनोरथः ॥2-119-42
चित्रपट्टं मया दत्तं त्वच्चिह्नं दृश्य जीवति ।
सानुक्रोशो यदुश्रेष्ठ भव तस्या मनोरथे ॥2-119-43
उषा ते पतते मूर्ध्ना वयं च यदुनन्दन ।
श्रूयतां चोद्भवस्तस्याः कुलशीलं च यादृशम् ॥2-119-44
संस्थानं प्रकृतिं चास्याः पितरं च ब्रवीमि ते ।
वैरोचनिसुतो वीर बाणो नाम महासुरः ॥2-119-45
स राजा शोणीतपुरे तस्य त्वामिच्छते सुता ।
त्वद्भावगतचित्ता सा त्वन्मयं चापि जीवितम् ॥2-119-46
मनोरथकृतो भर्ता देव्या दत्तो न संशयः ।
त्वत्सङ्गमात्सा सुश्रोणी प्राणान्धारयते शुभा |2-119-47
चित्रलेखावचः श्रुत्वा सोऽनिरुद्धोऽब्रवीदिदम् ।
दृष्टा स्वप्ने मया सा हि तन्मत्तः शृणु शोभने ॥2-119-48
रूपं कान्तिं मतिं चैव संयोगं रुदितं तथा ।
एवं सर्वमहोरात्रं मुह्यामि परिचिन्तयन् ॥2-119-49
यद्यहं समनुग्राह्यो यदि सख्यं त्वमिच्छसि ।
नयस्व चित्रलेखे मां द्रष्टुमिच्छाम्यहं प्रियाम् ॥2-119-50
[कामसंतापसंतप्तः प्रियासङ्गमकामतः ।
एषोऽञ्जलिर्मया बद्धः सत्यं स्वप्नं कुरुष्व मे ॥2-119-51
तस्य तद्वचनं श्रुत्वा चित्रलेखा वराप्सराः ।
सफलोऽद्य मम क्लेशः सख्या मे यत्प्रयाचितम् ॥2-119-52

वैशम्पायन उवाच]
ईप्सितं तस्य विज्ञाय अनिरुद्धस्य भामिनी ।
चित्रलेखा ततस्तुष्टा तथेति च तमब्रवीत् ॥2-119-53
हर्म्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा ।
उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् ॥2-119-54
सा तमध्वानमागम्य सिद्धचारणसेवितम् ।
सहसा शोणितपुरं प्रविवेश मनोजवा ॥2-119-55
अदर्शनं तमानीय मायया कामरूपिणी ।
अनिरुद्धं महाभागा यत्रोषा तत्र गच्छति ॥2-119-56
उषाया दर्शयच्चैनं चित्राभरणभूषितम् ।
चित्राम्बरधरं वीरं रहस्यमररूपिणम् ॥2-119-57
तत्रोषां विस्मितां दृष्ट्वा हर्म्यस्थां सखिसंनिधौ ।
प्रवेशयामास च तं तदा सा स्वगृहं  ततः ॥2-119-58
प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा ।
सा हर्म्यस्था तमर्घेण यादवं समपूजयत् ॥2-119-59
चित्रलेखां परिष्वज्य प्रियाख्यानैरतोषयत् ।
त्वरिता कामिनी प्राह चित्रलेखां भयातुरा ॥2-119-60
सखीदं वै कथं कार्यं गुह्ये कार्यविशारदे ।
गुह्ये कृते भवेत्स्वस्ति प्रकाशे जीवितक्षयः ॥2-119-61
[इत्युक्त्वा त्वरमाणा सा गुह्यदेशे स्वलङ्कृता ।
कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत्] ॥ 2-119-62
चित्रलेखाब्रवीद्वाक्यं शृणु त्वं निश्चयम् सखि ।
कृतं पुरुषकारेण दैवं नाशयते सखि ॥2-119-63
यदि देव्याः प्रसादस्ते ह्यनुकूलो भविष्यति ।
अद्य मायाकृतं गुह्यं न कश्चिज्ज्ञास्यते नरः ॥2-119-64
सख्या वै एवमुक्ता सा पर्यवस्थितचेतना ।
एवमेतदिति प्राह सानिरुद्धमिदं वचः ॥2-119-65
दिष्ट्या स्वप्नगतश्चौरो दृश्यते सुभगः पतिः ।
यत्कृते तु वयं खिन्ना दुर्लभप्रियकाङ्क्षया ॥2-119-66
कच्चित्तव महाबाहो कुशलं सर्वतो गतम् ।
हृदयं हि मृदु स्त्रीणां तेन पृच्छाम्यहं तव ॥2-119-67
तस्यास्तद्वचनं श्रुत्वा उषायाः श्लक्ष्णमर्थवत् ।
सोऽप्याह यदुशार्दूलः शुभाक्षरतरं वचः ॥2-119-68
हर्षविप्लुतनेत्रायाः पाणिनाश्रु प्रमृज्य च ।
प्रहस्य सस्मितं प्राह हृदयग्राहकं वचः ॥2-119-69
कुशलं मे वरारोहे सर्वत्र मितभाषिणि ।
त्वत्प्रसादेन मे देवि प्रियमावेदयामि ते ॥2-119-70
अदृष्टपुर्वश्च मया देशोऽयं शुभदर्शने ।
निशि स्वप्ने यथा दृष्टः सकृत्कन्यापुरे तथा ॥2-119-71
एवमेवमहं भीरु त्वत्प्रसादादिहागतः ।
न च तद्रुद्रपत्न्या वै मिथ्या वाक्यं भविष्यति ॥2-119-72
देव्यास्ते प्रीतिमाज्ञाय त्वत्प्रियार्थं च भामिनि ।
अनुप्राप्तोऽस्मि चाद्यैव प्रसीद शरनं गतः ॥2-119-73
इत्युक्ता त्वरमाणा सा गुह्यदेशे स्वलङ्कृता ।
कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत् ॥2-119-74
ततश्चोद्वाहधर्मेण गान्धर्वेण समीयतुः ।
अन्योन्यं रमतुस्तौ तु चक्रवाकौ यथा दिवा ॥2-119-75
[पतिना सानिरुद्धेन  मुमुदे तु वराङ्गना] |
कान्तेना सह संयुक्ता दिव्यवस्त्रानुलेपना ॥2-119-76
रममाणानिरुद्धेन अविज्ञाता सुता तदा ।
तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः ॥2-119-77
दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः ।
उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः ॥2-119-78
ततस्तैश्चारपुरुषैर्बाणस्यावेदितं द्रुतम् ।
यथा दृष्टमशेषेण कन्यायास्तदतिक्रमम् ॥2-119-79
ततः किङ्करसैन्यं तु व्यादिष्टं भीमकर्मणा ।
बलेः पुत्रेण वीरेण बाणेनामित्रघातिना ॥2-119-80
गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः ।
येन नः कुलचारित्रं दूशितं धूषितात्मना ॥2-119-81
उषायां धर्षितायां हि कुलं नो धर्षितं महत् ।
असंप्रदत्तां योऽस्माभिः स्वयङ्ग्राहमधर्षयत् ॥2-119-82
अहो वीर्यमहो धैर्यमहो धार्ष्ट्यं च दुर्मतेः ।
यः पुरं भवनं चेदं प्रविष्टो नः स बालिशः ॥2-119-83
एवमुक्त्वा पुनस्तां तु किङ्करांश्चोदयद्भृशम् ।
ते तस्याज्ञामथो गृह्य सुसंनद्धा विनिर्ययुः ।
यत्रानिरुद्धो ह्यभवत्तत्रागच्छन्महाबलाः ॥2-119-84  
नानाशस्त्रोद्यतकरा नानारूपा भयङ्कराः ।
दानवाः समभिक्रुद्धाः प्राद्युम्निवधकाङ्क्षिणः ॥2-119-85
रुरोद तद्बलं दृष्ट्वा बाष्पेणावृतलोचना ।
प्राद्युम्निवधभीता सा बाणपुत्री यशस्विनी ॥2-119-86
ततस्तु रुदतीं दृष्ट्वा तां सुतां मृगलोचनाम् ।
हा हा कान्तेति वेपन्तीमनिरुद्धोऽभ्यभाषत ॥2-119-87
अभयं तेऽस्तु सुश्रोणि मा भैस्त्वं हि मयि स्थिते ।
संप्राप्तो हर्षकालास्ते नेहास्ति भयकारणम् ॥2-119-88
कृत्स्नोऽयं यदि बाणस्य भृत्यवर्गो यशस्विनि ।
आगच्छति न मे चिन्ता भीरु पश्याद्य विक्रमम् ॥2-119-89
तस्य सैन्यस्य निनदं श्रुत्वभ्यागच्छतस्ततः ।
सहसैवोत्थितः श्रीमान्प्राद्युम्निः किमिति ब्रुवन् ॥2-119-90
अथ सोऽपश्यत बलं ननाप्रहरणोद्यतम् ।
स्थितं समन्ततस्तत्र परिवार्य गृहं महत् ॥2-119-91
ततोऽभ्यगच्छत्त्वरितो यत्र तद्वेष्टितं बलम् ।
क्रुद्धः स्वबलमास्थाय अदशद्दशनच्छदम् ॥2-119-92
ततो योद्धुमपोढानां बाणेयानां निशम्य तु ।
सा चित्रलेखास्मरत नारदं देवदर्शनम् ॥2-119-93
ततो निमेषमात्रेण सम्प्राप्तो मुनिपुङ्गवः ।
स्मृतोऽथ चित्र्लेखायाः पुरं शोणितसाह्वयम् ॥2-119-94
अन्तरिक्षे स्थितस्तत्र सोऽनिरुद्धमथाब्रवीत् ।
मा भयं स्वस्ति ते वीर प्राप्तोऽस्म्यद्य पुरं तव ॥2-119-95
ततश्च नारदं दृष्ट्वा सोऽभिवाद्य महाबलः ।
प्रहृष्टमानसो भूत्वा युद्धार्थमभिवर्तत ॥2-119-96     
ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् ।
सहसैवोत्थितः शूरस्तोत्रार्दित इव द्विपः ॥2-119-97
तमापतन्तं संप्रेक्ष्य संदष्टौष्ठं महाभुजम् ।
प्रासादाच्चावरोहन्तं भयार्ता विप्रदुद्रुवुः ॥ 2-119-98
अन्तःपुरद्वारगतं परिघं गृह्य चातुलम् ।
वधाय तेषां चिक्षेप नानायुद्धविशारदः ॥2-119-99
ते सर्वे बाणवर्षैश्च गदाभिर्मुशलैस्तथा ।
असिभिः शक्तिभिः शूलैर्निजघ्नू रणगोचरे ॥2-119-100
स हन्यमानो नाराचैः परिघैश्च समन्ततः ।
दानवैः समभिक्रुद्धैः प्राद्युम्निः शस्त्रकोविदैः ॥2-119-101
नाक्षुभ्यत्सर्वभूतात्मा नदन्मेघ इवोष्णगे ।
आविध्य परिघं घोरं तेषां मध्ये व्यतिष्ठत ॥2-119-102
सूर्यो दिवि चरन्मध्ये मेघानामिव सर्वशः ।   
दण्डकृष्णाजिनधरो नारदो हृष्टमानसः ।
साधु साध्विति वै तत्र सोऽनिरुद्धमभाषत ॥2-119-103  
ते हन्यमाना रौद्रेण परिघेणामितौजसा ।
प्राद्रवन्त भयात्सर्वे मेघा वातेरिता यथा ॥2-119-104
विद्राव्य दानवान्वीरः परिघेण सुविक्रमः ।
अनिरुद्धो रणे हृष्टः सिंहनादं ननाद च ॥2-119-105
घर्मान्ते तोयदो व्योम्नि नदन्निव महास्वनः ।
तिष्ठध्वमिति चुक्रोश दानवान्युद्धदुर्मदान् ॥2-119-106
प्राद्युम्निर्व्यहनच्चापि सर्वाञ्छत्रुनिबर्हणः ।
तेन ते समरे सर्वे हन्यमाना महात्मना ॥2-119-107
यतो बाणस्ततो भीता ययुर्युद्धपराङ्मुखाः ।
ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः ॥2-119-108
न शर्म लेभिरे दैत्या भयविक्लवचेतसः ।
मा भैष्टा मा भैष्ट इति राज्ञा ते तेन चोदिताः ॥ 2-119-109
त्रासमुत्सृज्य चैकस्था युद्ध्यध्वं दानवर्षभाः ।
तानुवाच पुनर्बाणो भयविस्रस्तलोचनान् ॥2-119-110 
किमिदं लोकविख्यातं यश उत्सृज्य दूरतः ।
भवन्तो यान्ति वैक्लव्यं क्लीबा इव विचेतसः ॥2-119-111
कोऽयं यस्य भयत्रस्ता भवन्तो यान्त्यनेकशः ।
कुलापदेशिनः सर्वे नानायुद्धविशारदाः ॥2-119-112 
भवद्भिर्न हि मे कार्यं युद्धसाहाय्यमद्य वै ।
अब्रवीद्ध्वंसतेत्येवं मत्समीपाच्च नश्यत ॥2-119-113
अथ तान्वाग्भिरुग्राभीस्त्रासयन्बहुधा बली ।
व्यादिदेश रणे शूरानन्यानयुतशः पुनः ॥2-119-114
प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे ।
अनीकं सुमहारौद्रं नानाप्रहरणोद्यतम् ॥2-119-115
अथान्तरिक्षे बहुधा विद्युद्वद्भिरिवाम्बुदैः ।
बाणानीकैः समभवद्व्याप्तं संदीप्तलोचनैः ॥2-119-116
केचित्क्षितिस्थाः प्राक्रोशङ्गजा इव समन्ततः ।
अन्तरिक्षे व्यराजन्त  घर्मान्त इव तोयदाः ॥2-119-117
ततस्तत्सुमहत्सैन्यं समेतमभवत्पुनः ।
तिष्ठ तिष्ठेति च तदा वाचोऽश्रूयन्त सर्वशः ॥2-119-118
अनिरुद्धो रणे विरः स च तानभ्यवर्तत ।
तदाश्चर्यं समभवद्यदेकस्तु समागतः ॥2-119-119
अयुध्यत महावीर्यैर्दानवैः सह संयुगे ।
तेषामेव च जग्राह  परिघांस्तोमरानपि ॥2-119-120
तैरेव च तदा युद्धे तञ्जघान महाबलः  |
पुनः परिघमुत्सृज्य प्रगृह्य रणमूर्धनि ॥2-119-121
स तेन विचरन्मार्गानेकः शत्रुनिबर्हणः ।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम् ॥2-119-122
इति प्रकारान्द्वात्रिंशद्विचरन्नाभ्यदृश्यत ।
एकं सहस्रशश्चात्र ददृशू रणमूर्धनि ॥2-119-123
क्रीडन्तं बहुधा युद्धे व्यादितास्यमिवान्तकम् ।
ततस्तेनाभिसंतप्ता रुधिरौघपरिप्लुताः ॥ 2-119-124
पुनर्भग्नाः प्राद्रवन्त  यत्र बाणो व्यवस्थितः ।
गजवाजिरथौघैस्ते चोह्यमानाः समन्ततः ॥ 2-119-125
कृत्वा चार्तस्वरं घोरं दिशो जग्मुर्महौजसः ।
एकैकस्योपरि तदा तेऽन्योन्यं भयपीडिताः ॥2-119-126
वमन्तः शोणितं जग्मुर्विषादाद्विमुखा रणे ।
न बभूव पुरा देवैर्युध्यतां तादृशं भयम् ॥2-119-127
यादृशं युद्ध्यमानानामनिरुद्धेन संयुगे ।
केचिद्वमन्तो रुधिरं ह्यपतन्वसुधातले ॥2-119-128
दानवा गिरिशृञ्गाभा गदाशूलासिपाणयः ।
ते बाणमुत्सृज्य रणे जग्मुर्भयसमाकुलाः ॥2-119-129
विशालमाकाशतलं दानवा निर्जितास्तदा ।
निःशेषभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा ॥2-119-130
बाणः क्रोधात्प्रजज्वाल समिद्धोऽग्निरिवाध्वरे ।
अन्तरिक्षचरो भूत्वा साधुवादी समन्ततः ॥2-119-131
नारदो नृत्यति प्रीतो ह्यनिरुद्धस्य संयुगे ।
एतस्मिन्नन्तरे चैव बाणः परमकोपनः ॥2-119-132
कुम्भाण्डसङ्गृहीतं तु रथमास्थाय वीर्यवान् ।
ययौ यत्रानिरुद्धो वै उद्यतासी रथे स्थितः ॥2-119-133
पट्टिशासिगदाशूलमुद्यम्य च परश्वधान् ।
बभौ बाहुसहस्रेण शक्रो ध्वजशतैरिव ॥2-119-134
बद्धगोधाङ्गुलित्रैश्च बाहुभिः स महाभुजः ।
नानाप्रहरणोपेतः शुशुभे दानवोत्तमः ॥2-119-135
सिंहनादं नदन्क्रुद्धो विस्फारितमहाधनुः ।
अब्रवीत्तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः ॥2-119-136
वचनं तस्य संश्रुत्य प्राद्युम्निरपराजितः ।
बाणस्य वदनं सङ्ख्ये समुद्वीक्ष्य ततोऽहसत् ॥2-119-137
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् ।
ऋष्यचर्मावनद्धाङ्गं दशनल्वं महारथम् ॥2-119-138
तस्य वाजिसहस्रं तु रथे युक्तं महात्मनः ।
पुरा देवासुरे युद्धे हिरण्यकशिपोरिव ॥2-119-139
तमापतन्तं ददृशे दानवं यदुपुङ्गवः ।
संप्रहृष्टस्ततो युद्धे तेजसा चाप्यपूर्यत ॥2-119-140
असिचर्मधरो वीरः स्वस्थः सङ्ग्रामलालसः ।
नरसिंहो यथा पूर्वमादिदैत्यवधोद्यतः ॥2-119-141
आपतन्तं ददर्शाथ खड्गचर्मधरं तदा ।
खड्गचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम् ॥2-119-142
प्रहर्षमतुलं लेभे प्राद्युम्निवधकाङ्क्षया ।
तनुत्रेण विहीनश्च खड्गपाणीश्च यादवः ॥2-119-143
अजेय इति तं मत्वा युद्धायाभिमुखः स्थितः ।
अनिरुद्धं रणे बाणो जितकाशी महाबलः ॥2-119-144
वाचं चोवाच सङ्क्रुद्धो गृह्यतां हन्यतामिति ।
वाचं च ब्रुवतस्तस्य श्रुत्वा प्राद्युम्निराहवे ॥2-119-145
बाणस्य ब्रुवतः क्रोधाद्धसमानोऽभ्युदैक्षत ।
उषां भयपरित्रस्तां रुदतीं तत्र भामिनीम् ॥2-119--146
अनिरुद्धः प्रहस्याथ समाश्वास्य च तां स्थितः ।
अथ बाणः शरौघाणां क्षुद्रकाणां समन्ततः ॥   2-119-147
चिक्षेप समरे क्रुद्धो ह्यनिरुद्धवधेप्सया ।
अनिरुद्धस्तु चिच्छेद काङ्क्षंस्तस्य पराजयम् ॥2-119-148
ववर्ष शरजालानि क्षुद्रकाणां समन्ततः ।
बाणोऽनिरुद्धशिरसि काङ्क्षंस्तस्य रणे वधम् ॥2-119-149
ततो बाणसहस्राणि चर्मणा व्यवधूय सः ।
बभौ प्रमुखतस्तस्य स्थितः सूर्य इवोदये ॥2-119-150    
सोऽभिभूय रणे बाणमास्थितो यदुनन्दनः ।
सिंहप्रमुखतो दृष्ट्वा गजमेकं यथा वने ॥2-119-151
ततो बाणः स बाणौघैर्मर्मभेदिभिराशुगैः ।
विव्याध निशितैस्तीक्ष्णैः प्राद्युम्निमपराजितम् ॥2-119-152
समाहतस्ततो बाणैः खड्गचर्मधरोऽपतत् ।
तमापतन्तं निशितैरभ्यघ्नन्सायकैस्तथा ॥2-119-153
सोऽतिविद्धो महाबाहुर्बाणैः सन्नतपर्वभिः ।
क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम् ॥2-119-154
रुधिरौघप्लुतैर्गात्रैर्बाणवर्षैः समाहितः ।
अभिभूतः सुसङ्क्रुद्धो ययौ बाणरथं प्रति ॥2-119-155
असिभिर्मुशलैः शूलैः पट्टिशैस्तोमरैस्तथा ।
सोऽतिविद्धः शरौघैश्च प्राद्युम्निर्न व्यकम्पत ॥2-119-156
आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सोऽच्छिनत् ।
जघान चाश्वान्खड्गेन बाणस्य रणमूर्धनि ॥2-119-157
तं पुनः शरवर्षेण पट्टिशैस्तोमरैरपि ।
चकारान्तर्हितं बाणो युद्धमार्गविशारदः ॥2-119-158
हतोऽयमिति विज्ञाय प्राणदन्नैरृता गणाः ।
ततोऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः ॥2-119-159
शक्तिं बाणस्ततः क्रुद्धो घोररूपां भयानकाम् ।
जग्राह ज्वलितां घोरां घण्टामालाकुलां रणे ॥2-119-160  
ज्वलनादित्यसङ्काशां यमदण्डोग्रदर्शनाम् ।
प्राहिणोत्तामसङ्गेन महोल्कां ज्वलितामिव ॥2-119-161
तामापतन्तीं संप्रेक्ष्य जीवितान्तकरीं तत्दा ।
सोऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः ॥ 2-119-162
निर्बिभेद ततो बाणं तया शक्त्या महाबलः ।
सा भित्वा तस्य देहं वै प्राविशद्धरणीतलम् ॥2-119-163
स गाढविद्धो व्यथितो ध्वजयष्टिं समाश्रितः ।
ततो मूर्च्छाभिभूतं तं कुम्भाण्डो वाक्यमब्रवीत् ॥2-119-164
उपेक्षसे दानवेन्द्र किमेवं शत्रुमुद्यतम् ।
लब्धलक्षो ह्ययं वीरो निर्विकारोऽद्य दृश्यते ॥2-119-165
मायामाश्रित्य युद्ध्यस्व नायम् वध्योऽन्यथा भवेत् ।
आत्मानं मां च रक्षस्व प्रमादात्किमुपेक्षसे ॥2-119-166
वध्यतामयमद्यैव न नः सर्वान्विनाशयेत् ।
[अन्यांश्च शतशो हत्वा उषां नीत्वा व्रजिष्यति] ॥2-119-167
कुंभाण्डवचनैरेवं दानवेन्द्रः प्रणोदितः ।
वाचं रूक्षां अभिक्रुद्धः प्रोवाच वदतां वरः ॥2-119-168
एषोऽहमस्य विदधे मृत्युं प्राणहरं रणे ।
आदास्याम्यहमेतं वै गरुत्मानिव पन्नगम् ॥2-119-169
इत्येवमुक्त्वा सरथः सध्वजः साश्वसारथिः ।
गन्धर्वनगराकारस्तत्रैवान्तरधीयत ॥2-119-170
[मुमोच निशितान्बाणांश्छन्नो मायाधरो बली] |
विज्ञायान्तर्हितं बाणं प्राद्युम्निरपराजितः ॥2-119-171
पौरुषेण समायुक्तः संप्रैक्षत दिशो दश ।
आस्थाय तामसीं विद्यां तदा क्रुद्धो महाबलः ॥2-119-172
मुमोच विशिखांस्तीक्ष्णांश्छन्नो मायाधरो बली ।
प्राद्युम्निर्विशिखैर्बद्धः सर्पभूतैः समन्ततः ॥2-119-173
वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः ।
स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निराहवे ॥2-119-174
निष्प्रयत्नः कृतस्तस्थौ मैनाक इव पर्वतः ।
ज्वालावलीढवदनैः सर्पभोगैर्विचेष्टितः ॥2-119-175
अभितः पर्वताकारः प्राद्युम्निरभवद्रणे ।
निष्प्रयत्नगतिश्चापि सर्पवक्त्रमयैः शरैः ॥2-119-176
न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः ।
ततस्तं वाग्भिरुग्राभिः संरब्धः समतर्जयत्  ॥2-119-177
बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः ।
कुम्भाण्ड वध्यतां शीघ्रमयं वै कुलपांसनः ॥2-119-178
चारित्रं येन मे लोके धूषितं दूषितात्मना । 
इत्येवमुक्ते वचने कुम्भाण्डो वाक्यमब्रवीत् ॥2-119-179
राजन्वक्ष्यांयहं किंचित्तन्मे शृणु यदिच्छसि ।
अयं विज्ञायतां कस्य कुतो वायमिहागतः ॥2-119-180
केन वायमिहानीतः शक्रतुल्यपराक्रमः ।
मयायं बहुशो राजन्दृष्टो युद्ध्यन्महारणे ॥2-119-181 
क्रीडन्निव च युद्धेषु दृश्यते देवसूनुवत् ।
बलवान्सत्त्वसंपन्नः सर्वशास्त्रविशारदः ॥2-119-182
नायं वधकृतं दोषमर्हते दैत्यसत्तम ।
गान्धर्वेण विवाहेन कन्येयं तव सङ्गता ॥2-119-183
अदेया ह्यप्रतिग्राह्या अतश्चिन्त्यं वधं कुरु ।
विज्ञाय च वधं वास्य पूजां वास्य करिष्यसि ॥ 2-119-184
वधे ह्यस्य महान्दोषो रक्षणे सुमहान्गुणः ।
अयं हि पुरुषोत्कृष्टः सर्वथा मानमर्हति ॥2-119-185
सर्वतो वेष्टिततनुर्न व्यथत्येष भोगिभिः ।
कुलशौण्डिर्यवीर्यैश्च सत्त्वेन च समन्वितः |2-119-186
पश्य राजन्महावीर्यैरन्वितः पुरुषोत्तमः ।
न नो गणयते सर्वान्वधं प्राप्तोऽप्ययं बली ॥2-119-187
यदि मायाप्रभावेण नात्र बद्धो भवेदयम् ।
सर्वान्सुरगणान्सङ्ख्ये योधयेन्नात्र संशयः ॥2-119-188
सर्वसङ्ग्राममार्गज्ञो भवेद्वीर्याधिकस्तव ।
शोणितौघप्लुतैर्गात्रैर्नागभोगैश्च वेष्टितः ॥2-119-189
त्रिशिखां भ्रुकुतिं कृत्वा न चिन्तयति नः स्थितान् ।
इमामवस्थां नीतोऽपि स्वबाहुबलमाश्रितः ॥2-119-190
न चिन्तयति राजंस्त्वां वीर्यवान्कोऽप्यसौ युवा ।
सहस्रबाहोः समरे द्विबाहुः समवस्थितः ।
न चिन्तयति ते वीर्यमयं वीर्यमदान्वितः ॥2-119-191 
उचितं यदि ते राजन्ज्ञेयो वीर्यबलान्वितः ।
कन्या चेयं न चान्यस्य निर्यात्येतेन सङ्गता ॥2-119-192
यदि चेष्टतमः कश्चिदयं वंशे महात्मनाम् ।
ततः पूजामयं विरः प्राप्स्यते चासुरोत्तम ॥ 2-119-193
रक्ष्यतामिति चोक्त्वैव तथास्त्विति च तस्थिवान् ।
एवमुक्ते तु वचने कुम्भाण्डेन महात्मना ॥2-119-194
तथेत्याह च कुम्भाण्डं बाणः शत्रुनिषूदनः ।
संरक्षिणस्ततो दत्त्वा अनिरुद्धस्य धीमतः ॥2-119-195
ययौ स्वमेव भवनं बलेः पुत्रो महायशाः ।
संयतं मायया दृष्ट्वा अनिरुद्धं महाबलम् ॥2-119-196
ऋषीणां नारदः श्रेष्ठोऽव्रजद्द्वारवतीं प्रति ।
ततो ह्याकाशमार्गेण मुनिर्द्वारवतीं गतः ॥2-119-197
गते ऋषीणां प्रवरे सोऽनिरुद्धो व्यचिन्तयत् ।
नष्टोऽयं दानवः क्रूरो युद्धमेष्यत्यसंशयः ॥2-119-198
स गत्वा नारदस्तत्र शङ्खचक्रगदाधरम् ।
ज्ञापयिष्यति तत्त्वेन इममर्थं न संशयः ॥2-119-199
नागैर्विचेष्टितं दृष्ट्वा उषा प्राद्युम्निमातुरा ।
रुरोद बाष्परुद्धाक्षी तामाह रुदतीं पुनः ॥2-119-200 
किमिदं रुद्यते भीरु मा भैस्त्वं मृगलोचने ।
पश्य सुश्रोणि संप्राप्तं मत्कृते मधुसूदनम् ॥2-119-201
यस्य शङ्खध्वनिं श्रुत्वा बाहुशब्दं बलस्य च 
दानवा नाशमेष्यन्ति गर्भाश्चासुरयोषिताम् ॥ 2-119-202

वैशम्पायन उवाच 
एवमुक्तानिरुद्धेन उषा विश्रम्भमागता ।
नृशंसं पितरं चैव शोचते सा सुमध्यमा ॥2-119-203

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
                        बाणानिरुद्धयुद्धे
         एकोनविंशत्यधिकशततमोऽध्यायः