##Harivamsha Maha Puranam - Vishnu Parva - Chapter 11 - Description of Yamuna Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, April 2, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha एकादशोऽध्यायः यमुनावर्णनम् वैशंपायन उवाच कदाचित्तु तदा कृष्णो विना सङ्कर्षणेन वै । चचार तद्वनं रम्यं कामरूपी वराननः ॥2-11-1 काकपक्षधरः श्रीमाञ्छ्यामः पद्मदलेक्षणः । श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥2-11-2 साङ्गदेनाग्रहस्तेन पङ्कजोद्भिन्नवक्षसा । सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना ॥2-11-3 पीते प्रीतिकरे नॄणां पद्मकिञ्जल्कसप्रभे । सूक्ष्मे वसानो वसने ससंध्य इव तोयदः ॥2-11-4 वत्सव्यापारयुक्ताभ्यां व्यघ्राभ्यां गण्डरज्जुभिः । भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः ॥2-11-5 सदृशं पुण्डरीकस्य गन्धेन कमलस्य च । रराज चास्य तद्बाल्ये रुचिरौष्ठपुटं मुखम् ॥2-11-6 शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् । वृतम् षट्पदपङ्क्तीभिर्यथा स्यात्पद्ममण्डलम् ॥2-11-7 तस्यार्जुनकदम्बाढ्या नीपकन्दलमालिनी । रराज माला शिरसि नक्षत्राणां यथ दिवि ॥2-11-8 स तया मालया वीरः शुशुभे कण्ठसक्तया । मेघमालाम्बुदश्यामो नभस्य इव मूर्तिमान् ॥2-11-9 एकेनामलपत्रेण कण्ठसूत्रावलम्बिना । रराज बर्हिपत्रेन मन्दमारुतकम्पिना ॥2-11-10 क्वचिद्गायङ्क्वचित्क्रीडंश्चञ्चूर्यंश्च क्वचित्क्वचित् । पर्णवाद्यं श्रुतिसुखम् वादयंश्च क्वचिद्वने ॥2-11-11 गोपवेणुं सुमधुरं कांआत्तमपि वादयन् । प्रह्लादनार्थम् च गवां क्वचिद्वनगतो युवा ॥2-11-12 गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान्प्रभुः । रेमे च तत्र रम्यासु चित्रासु वनराजिषु ॥2-11-13 मयूररवघुष्टसु मदनोद्दीपनीषु च । मेघनादप्रतिव्यूहैर्नादितासु समन्ततः ॥2-11-14 शाड्वलच्छन्नमार्गासु शिलीन्ध्राभरणासु च । कन्दलामलपत्रासु स्रवन्तीषु नवं जलम् ॥2-11-15 केसराणां नवैर्गन्धैर्मदनिःश्वसितोपमैः । अभीक्ष्णं निःश्वसन्तीषु कामिनीष्विव नित्यशः ॥2-11-16 सेव्यमानो नवैर्वातैर्द्रुमसङ्घातनिःसृतैः । तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु ॥2-11-17 स कदाचिद्वने तस्मिङ्गोभिः सह परिभ्रमन् । ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥2-11-18 स्थितं धरण्यां मेघाभं निबिडं दलसञ्चयैः । गगनार्धोच्छ्रिताकारं पर्वताभोगधारिणम् ॥2-11-19 नीलचित्राङ्गवर्णैश्च सेवितं बहुभिः खगैः । फलैः प्रवालैश्च घनैः सेन्द्रचापघनोपमम् ॥2-11-20 भवनाकारविटपं लतापुष्पसुमण्डितम् । विशालमूलावनतं पवनाम्भोदधारिणम् ॥2-11-21 आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम् । कुर्वाणं शुभकर्माणं निरावर्षमनातपम् ॥2-11-22 न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः । दृष्ट्वा तत्र मतिं चक्रे निवासाय ततः प्रभुः ॥2-11-23 स तत्र वयसा तुल्यैर्वत्सपालैः सहानघ । रेमे वै वासरं कृष्णः पुरा स्वर्गगतो यथा ॥2-11-24 तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् । रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा ॥2-11-25 अन्ये स्म परिगायन्ति गोपा मुदितमानसाः । गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः ॥2-11-26 तेषां स गायतामेव वादयामास वीर्यवान् । पर्णवाद्यान्तरे वेणुं तुम्बीवीणां च तत्र ह ॥2-11-27 कदाचिच्चारयन्नेव गाः स गोवृषभेक्षणः । जगाम यमुनातीरं लतालङ्कृतपादपम् ॥2-11-28 तरङ्गापाङ्गकुटिलं वारिस्पर्शमुखानिलाम् । तां च पद्मोत्पलवतीं ददर्श यमुनां नदीम् ॥2-11-29 सुतीर्थां स्वादुसलिलां ह्रदिनीं वेगगामिनीम् । तोयवातोद्यतैर्वेगैरवनामितपादपाम् ॥2-11-30 हंसकारण्डवोघुद्ष्टाम् सारसैश्च विनादिताम् । अनर्घमिथुनैश्चैव सेवितां मिथुनेचरैः ॥2-11-31 ** जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुनैः । जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् ॥2-11-32 प्रसृतस्रोतचरणां पुलिनश्रोणिमण्डलाम् । आवर्तनाभिगम्भीरां पद्मरोमाभिरञ्जिताम् ॥2-11-33 तटच्छेदोदरां कान्तां त्रितरङ्गवलीधराम् । फेनप्रहृष्टवदनां प्रसन्नां हंसहासिनीम् ॥2-11-34 रुचिरोत्पलरक्तोष्ठीं नतभ्रूं जलजेक्षनाम् । ह्रददीर्घललाटान्तां कान्तां शैवलमूर्धजाम् ॥2-11-35 चक्रवाकस्तनतटीं तीरपार्श्वायताननाम् । दीर्घस्रोतायतभुजामाभोगश्रवणायताम् ॥2-11-36 कारण्डवाकुण्डलिनीं श्रीमत्पङ्कजलोचनाम् । तटजाभरणोपेतां मीननिर्मलमेखलाम् ॥2-11-37 वारिप्लवप्लवक्षौमां सारसारावनूपुराम् । काशचामीकरं वासो वसानां हंसलक्षणाम् ॥2-11-38 भीमनक्रानुलिप्ताङ्गीं कूर्मलक्षणभूषिताम् । निपानश्वापदापीडां नृभिः पीनपयोधराम् ॥2-11-39 श्वापदोच्छिष्टसलिलामाश्रमस्थानसङ्कुलाम् । तां समुद्रस्य महिषीमीक्षमाणः समन्ततः ॥2-11-40 चचार रुचिरं कृष्णो यमुनामुपसोभयन् । तां चरन्स नदीं श्रेष्ठां ददर्श ह्रदमुत्तमम् ॥2-11-41 दीर्घं योजनविस्तारं दुस्तरं त्रिदशैरपि । गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम् ॥2-11-42 तोयजैः श्वापदैस्त्यक्तं शून्यम् तोयचरैः खगैः । अगाधेनाम्भसा पूर्णं मेघपूर्णमिवाम्बरम् ॥2-11-43 दुःखोपसर्प्यं तीरेषु ससर्पैर्विपुलैर्बिलैः । विषारणिभवस्याग्नेर्धूमेन परिवेष्टितम् ॥2-11-44 अभोग्यं तत्पशूनां हि अपेयं च जलार्थिनाम् । उपभोगैः परित्यक्तं सुरैस्त्रिषवणार्थिभिः ॥2-11-45 आकाशादप्यसंचार्यं खगैराकाशगोचरैः । तृणेष्वपि पतत्स्वप्सु ज्वलन्तमिव तेजसा ॥2-11-46 समन्ताद्योजनं साग्रं देवैरपि दुरासदम् । विषानलेन घोरेण ज्वालाप्रज्वलितद्रुमम् ॥2-11-47 व्रजस्योत्तरतस्तस्य क्रोशमात्रे निरामये । तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं ह्रदम् ॥2-11-48 अगाधं द्योतमानं च कस्यायं महतो ह्रदः । अस्मिन्स कालियो नाम कालाञ्जनचयोपमः ॥2-11-49 उरगाधिपतिः साक्षाद्ध्रदे वसति दारुणः । उत्सृज्य सागरावासं यो मया विदितः पुरा ॥2-11-50 भयात्पतगराजस्य सुपर्णस्योरगाशिनः । तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ॥2-11-51 भयात्तस्योरगपतेर्नायं देशो निषेव्यते । तदिदं दारुणाकारमरण्यं रूढशाद्वलम् ॥2-11-52 सावरोहद्रुमं घोरं कीर्णं नानालताद्रुमैः । raKshitaM सर्पराजस्य सचिवैराप्तकारिभिः ॥2-11-53 वनं निर्विषयाकारम् विषान्नमिव दुःस्पृशम् । तैराप्तकारिभिर्नित्यं सर्वतः परिरक्षितम् ॥2-1-54 शैवालनलिनैश्चापि वृक्षैः क्षुद्रलताकुलैः । कर्तव्यमार्गौ भ्राजेते ह्रदस्यास्य तटावुभौ ॥2-11-55 तदस्य सर्पराजस्य कर्तव्यो निग्रहो मया । यथेयं सरिदम्भोदा भवेच्छिवजलाशया ॥2-11-56 व्रजोपभोग्या च यथा नागे च दमिते मया । सर्वत्र सुखसञ्चारा सर्वतीर्थसुखाश्रया ॥2-11-57 एतदर्थं च वासोऽयं व्रजेऽस्मिन् गोपजन्म च । अमीषामुत्पथस्थानां निग्रहार्थं दुरात्मनाम् ॥2-11-58 एनं कदम्बमारुह्य तदेव शिशुलीलया । विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम् ॥2-11-59 एवं कृते बाहुवीर्यं लोके ख्यातिं गमिष्यति ॥2-11-60 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि यमुनावर्णनं नाम एकादशोऽध्यायः