##Harivamsha Maha Puranam - Vishnu Parva - 
Chapter 11 - Description of Yamuna
Itranslated by K S Ramachandran
ramachandran_ksr@yahoo.ca, April 2, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ एकादशोऽध्यायः
यमुनावर्णनम्

 वैशंपायन उवाच 

 कदाचित्तु तदा कृष्णो विना सङ्कर्षणेन वै ।
 चचार तद्वनं रम्यं कामरूपी वराननः ॥2-11-1
 काकपक्षधरः श्रीमाञ्छ्यामः पद्मदलेक्षणः ।
 श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥2-11-2
 साङ्गदेनाग्रहस्तेन पङ्कजोद्भिन्नवक्षसा ।
 सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना ॥2-11-3
 पीते प्रीतिकरे नॄणां पद्मकिञ्जल्कसप्रभे ।
 सूक्ष्मे वसानो वसने ससंध्य इव तोयदः ॥2-11-4
 वत्सव्यापारयुक्ताभ्यां व्यघ्राभ्यां गण्डरज्जुभिः ।
 भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः ॥2-11-5
 सदृशं पुण्डरीकस्य गन्धेन कमलस्य च ।
 रराज चास्य तद्बाल्ये रुचिरौष्ठपुटं मुखम् ॥2-11-6
 शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् ।
 वृतम् षट्पदपङ्क्तीभिर्यथा स्यात्पद्ममण्डलम् ॥2-11-7
 तस्यार्जुनकदम्बाढ्या नीपकन्दलमालिनी ।
 रराज माला शिरसि नक्षत्राणां यथ दिवि ॥2-11-8
 स तया मालया वीरः शुशुभे कण्ठसक्तया ।
 मेघमालाम्बुदश्यामो नभस्य इव मूर्तिमान् ॥2-11-9
 एकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।
 रराज बर्हिपत्रेन मन्दमारुतकम्पिना ॥2-11-10
 क्वचिद्गायङ्क्वचित्क्रीडंश्चञ्चूर्यंश्च क्वचित्क्वचित् ।
 पर्णवाद्यं श्रुतिसुखम् वादयंश्च क्वचिद्वने ॥2-11-11
 गोपवेणुं सुमधुरं कांआत्तमपि वादयन् ।
 प्रह्लादनार्थम् च गवां क्वचिद्वनगतो युवा ॥2-11-12
 गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान्प्रभुः ।
 रेमे च तत्र रम्यासु चित्रासु वनराजिषु ॥2-11-13
 मयूररवघुष्टसु मदनोद्दीपनीषु च ।
 मेघनादप्रतिव्यूहैर्नादितासु समन्ततः ॥2-11-14
 शाड्वलच्छन्नमार्गासु शिलीन्ध्राभरणासु च ।
 कन्दलामलपत्रासु स्रवन्तीषु नवं जलम् ॥2-11-15
 केसराणां नवैर्गन्धैर्मदनिःश्वसितोपमैः ।
 अभीक्ष्णं निःश्वसन्तीषु कामिनीष्विव नित्यशः ॥2-11-16
 सेव्यमानो नवैर्वातैर्द्रुमसङ्घातनिःसृतैः ।
 तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु ॥2-11-17
 स कदाचिद्वने तस्मिङ्गोभिः सह परिभ्रमन् ।
 ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥2-11-18
 स्थितं धरण्यां मेघाभं निबिडं दलसञ्चयैः ।
 गगनार्धोच्छ्रिताकारं पर्वताभोगधारिणम् ॥2-11-19
 नीलचित्राङ्गवर्णैश्च सेवितं बहुभिः खगैः ।
 फलैः प्रवालैश्च घनैः सेन्द्रचापघनोपमम् ॥2-11-20
 भवनाकारविटपं लतापुष्पसुमण्डितम् ।
 विशालमूलावनतं पवनाम्भोदधारिणम् ॥2-11-21
 आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम् ।
 कुर्वाणं शुभकर्माणं निरावर्षमनातपम् ॥2-11-22
 न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ।
 दृष्ट्वा तत्र मतिं चक्रे निवासाय ततः प्रभुः ॥2-11-23
 स तत्र वयसा तुल्यैर्वत्सपालैः सहानघ ।
 रेमे वै वासरं कृष्णः पुरा स्वर्गगतो यथा ॥2-11-24
 तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् ।
 रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा ॥2-11-25
 अन्ये स्म परिगायन्ति गोपा मुदितमानसाः ।
 गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः ॥2-11-26
 तेषां स गायतामेव वादयामास वीर्यवान् ।
 पर्णवाद्यान्तरे वेणुं तुम्बीवीणां च तत्र ह ॥2-11-27
 कदाचिच्चारयन्नेव गाः स गोवृषभेक्षणः ।
 जगाम यमुनातीरं लतालङ्कृतपादपम् ॥2-11-28
 तरङ्गापाङ्गकुटिलं वारिस्पर्शमुखानिलाम् ।
 तां च पद्मोत्पलवतीं ददर्श यमुनां नदीम् ॥2-11-29
 सुतीर्थां स्वादुसलिलां ह्रदिनीं वेगगामिनीम् ।
 तोयवातोद्यतैर्वेगैरवनामितपादपाम् ॥2-11-30
 हंसकारण्डवोघुद्ष्टाम् सारसैश्च विनादिताम् ।
 अनर्घमिथुनैश्चैव सेवितां मिथुनेचरैः ॥2-11-31 **
 जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुनैः ।
 जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् ॥2-11-32
 प्रसृतस्रोतचरणां पुलिनश्रोणिमण्डलाम् ।
 आवर्तनाभिगम्भीरां पद्मरोमाभिरञ्जिताम् ॥2-11-33
 तटच्छेदोदरां कान्तां त्रितरङ्गवलीधराम् ।
 फेनप्रहृष्टवदनां प्रसन्नां हंसहासिनीम् ॥2-11-34
 रुचिरोत्पलरक्तोष्ठीं नतभ्रूं जलजेक्षनाम् ।
 ह्रददीर्घललाटान्तां कान्तां  शैवलमूर्धजाम् ॥2-11-35
 चक्रवाकस्तनतटीं तीरपार्श्वायताननाम् ।
 दीर्घस्रोतायतभुजामाभोगश्रवणायताम् ॥2-11-36
 कारण्डवाकुण्डलिनीं श्रीमत्पङ्कजलोचनाम् ।
 तटजाभरणोपेतां मीननिर्मलमेखलाम् ॥2-11-37
 वारिप्लवप्लवक्षौमां सारसारावनूपुराम् ।
 काशचामीकरं वासो वसानां हंसलक्षणाम् ॥2-11-38
 भीमनक्रानुलिप्ताङ्गीं कूर्मलक्षणभूषिताम् ।
 निपानश्वापदापीडां  नृभिः पीनपयोधराम् ॥2-11-39
 श्वापदोच्छिष्टसलिलामाश्रमस्थानसङ्कुलाम् ।
 तां समुद्रस्य महिषीमीक्षमाणः समन्ततः ॥2-11-40
 चचार रुचिरं कृष्णो यमुनामुपसोभयन् ।
 तां चरन्स नदीं श्रेष्ठां ददर्श ह्रदमुत्तमम् ॥2-11-41
 दीर्घं योजनविस्तारं दुस्तरं त्रिदशैरपि ।
 गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम् ॥2-11-42
 तोयजैः श्वापदैस्त्यक्तं शून्यम् तोयचरैः खगैः ।
 अगाधेनाम्भसा पूर्णं मेघपूर्णमिवाम्बरम् ॥2-11-43
 दुःखोपसर्प्यं तीरेषु ससर्पैर्विपुलैर्बिलैः ।
 विषारणिभवस्याग्नेर्धूमेन परिवेष्टितम् ॥2-11-44
 अभोग्यं तत्पशूनां हि अपेयं च जलार्थिनाम् ।
 उपभोगैः परित्यक्तं सुरैस्त्रिषवणार्थिभिः ॥2-11-45
 आकाशादप्यसंचार्यं खगैराकाशगोचरैः ।
 तृणेष्वपि पतत्स्वप्सु ज्वलन्तमिव तेजसा ॥2-11-46
 समन्ताद्योजनं साग्रं देवैरपि दुरासदम् ।
 विषानलेन घोरेण ज्वालाप्रज्वलितद्रुमम् ॥2-11-47
 व्रजस्योत्तरतस्तस्य क्रोशमात्रे निरामये ।
 तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं ह्रदम् ॥2-11-48
 अगाधं द्योतमानं च कस्यायं महतो ह्रदः ।
 अस्मिन्स कालियो नाम कालाञ्जनचयोपमः ॥2-11-49
 उरगाधिपतिः साक्षाद्ध्रदे वसति दारुणः ।
 उत्सृज्य सागरावासं यो मया विदितः पुरा ॥2-11-50
 भयात्पतगराजस्य सुपर्णस्योरगाशिनः ।
 तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ॥2-11-51 
 भयात्तस्योरगपतेर्नायं देशो निषेव्यते ।
 तदिदं दारुणाकारमरण्यं रूढशाद्वलम् ॥2-11-52
 सावरोहद्रुमं घोरं कीर्णं नानालताद्रुमैः ।
 raKshitaM सर्पराजस्य सचिवैराप्तकारिभिः ॥2-11-53
 वनं निर्विषयाकारम् विषान्नमिव दुःस्पृशम् ।
 तैराप्तकारिभिर्नित्यं सर्वतः परिरक्षितम् ॥2-1-54 
 शैवालनलिनैश्चापि वृक्षैः क्षुद्रलताकुलैः ।  
 कर्तव्यमार्गौ भ्राजेते ह्रदस्यास्य तटावुभौ ॥2-11-55
 तदस्य सर्पराजस्य कर्तव्यो निग्रहो मया ।
 यथेयं सरिदम्भोदा भवेच्छिवजलाशया ॥2-11-56
 व्रजोपभोग्या च यथा नागे च दमिते मया ।
 सर्वत्र सुखसञ्चारा सर्वतीर्थसुखाश्रया ॥2-11-57 
 एतदर्थं च वासोऽयं व्रजेऽस्मिन् गोपजन्म च ।
 अमीषामुत्पथस्थानां निग्रहार्थं दुरात्मनाम् ॥2-11-58
 एनं कदम्बमारुह्य तदेव शिशुलीलया ।
 विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम् ॥2-11-59
 एवं कृते बाहुवीर्यं लोके ख्यातिं गमिष्यति ॥2-11-60
 
   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
          यमुनावर्णनं नाम एकादशोऽध्यायः