##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 121 - Krishna goes to Shonitapuram
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
February 15, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
       अथ एकविंशत्यधिकशततमोऽध्यायः
  श्रुतहृतानिरुद्धपाशबन्धनस्य कृष्णस्य
                       शोणितपुरगमनम्

वैशम्पायन उवाच 
ततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः ।
प्रियं नाथमपश्यन्त्यः कुरर्य इव सङ्घशः ॥2-121-1
अहो धिक्किमिदं नाथ नाथे कृष्णे व्यवस्थिते ।
अनाथा इव संत्रस्ता रुदिमो भयपीडिताः ॥2-121-2
यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः ।
बाहुच्छायामुपाश्रित्य वसन्ति दिवि देवताः ॥2-121-3
तस्योत्पन्नमिदं लोके भयदस्य महाभयम् ।
तस्यानिरुद्धः पौत्रस्तु वीराः केनापि नो हृतः ॥2-121-4
अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः ।
वासुदेवस्य यः क्रोधमुत्पादयति दुःसहम् ॥2-121-5  
व्यादितास्यस्य यो मृत्योर्दंष्ट्राग्रे परिवर्तते ।
स वासुदेवं समरे मोहादभ्युदियाद्रिपुः ॥2-121-6
इदमेवंविधं कृत्वा विप्रियं यदुपुङ्गवे ।
कथं जीवन्विमुच्येत साक्षादपि शचीपतिः ॥2-121-7
हृतनाथाः स्म शोच्याः स्म वयं नाथं विना कृताः ।
विप्रयोगेण नाथस्य कृतान्तवशगाः कृताः ॥2-121-8
इत्येवं ता वदन्त्यश्च रुदन्त्यश्च पुनः पुनः ।
नेत्रजं वारि मुमुचुरशिवं परमाङ्गनाः ॥2-121-9
तासां बाष्पाम्बुपूर्णानि नयनानि  चकाशिरे ।
सलिलेनाप्लुतानीव पङ्कजानि जलागमे ॥2-121-10
तासां मरालपक्ष्माणि राजयन्ति शुभानि च ।
रुधिरेणाप्लुतानीव नयनानि चकाशिरे ॥2-121-11
तासां हर्म्यतलस्थाणां पूर्ण आसीन्महास्वनः ।  
कुररीणामिवाकाशे रुदतीनां सहस्रशः ॥2-121-12
ते श्रुत्वा निनदं घोरमपूर्वं भयमागतम् ।
उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः ॥2-121-13      
कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वनः ।
गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम् ॥2-121-14
इत्येवमूचुस्तेऽन्योन्यं स्नेहविक्लवगद्गदाः ।
अधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः ॥2-121-15
सन्नाहभेरी कृष्णस्य आहता महती तदा ।
यस्याः शब्देन ते सर्वे समागम्य च धिष्ठिताः ॥2-121-16
किमेतदिति तेऽन्योन्यं समपृच्छन्त यादवाः ।
अन्योन्यस्य हि ते सर्वे यथावृत्तमवेदयन् ॥2-121-17
ततस्ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः ।
निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः ॥2-121-18
तूष्णींभूतेषु सर्वेषु विपृथुर्वाक्यमब्रवीत् ।
कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर्मुहुः ॥2-121-19
किमिदं चिन्तयाविष्टः पुरुषेन्द्र भवानिह ।
तव बाहुबलप्राणाः स्वास्थिताः सर्वयादवाः ॥2-121-20
भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः ।
तथैव बलवाञ्शक्रस्त्वय्यावेश्य जयाजयौ ॥2-121-21
 सुखं स्वपिति निःशङ्कः कथं त्वं चिन्तयान्वितः ।
शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गताः ॥2-121-22
तान्मज्जमानानेकस्त्वं समुद्धर महाभुज ।
किमेवं चिन्तयाविष्टो न किञ्चिदपि भाशसे ॥2-121-23
चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधवा ।  
इत्येवमुक्तः कृष्णस्तु निःश्वस्य सुचिरं बहु ॥2-121-24
प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम् ।     

श्रीकृष्ण uVAcha 
विपृथो चिन्तयाविष्टो ह्येतत्कार्यमचिन्तयम् ॥2-121-25
विचिन्तयंस्त्वहं चास्य कार्यस्य न लभे गतिम् ।
तथाहं भवताप्युक्तो नोत्तरं विदधे क्वचित् ॥2-121-26
दाशार्हगणमध्येऽहं वदाम्यर्थवतीं गिरम् ।
shR^NudhvaM यादवाः सर्वे यथा चिन्तान्वितो ह्यहम् ॥2-121-27
अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः ।
अशक्ता इति मंस्यन्ते सर्वानस्मान्स्वबान्धवान् ॥2-121-28
आहुकश्चैव नो राजा हृतः शाल्वेन वै पुरा ।
प्रत्यानीतः स चास्माभिर्युद्धं कृत्वा सुदारुणम् ॥2-121-29
प्रद्युम्नश्चापि नो  बालः शम्बरेण हृतो ह्यभूत् ।
स तं निहत्य समरे प्राप्तो रुक्मिणिनन्दनः ॥2-121-30
इदं तु सुमहत्कष्टं प्राद्युम्निः क्व प्रवासितः ।
नैवंविधमहं दोषं न स्मरे मनुजर्षभाः ॥2-121-31
भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः ।
तस्याहं सानुबन्धस्य हरिष्ये जीवितं रणे ॥2-121-32
इत्येवमुक्ते कृष्णेन सात्यकिर्वाक्यमब्रवीत् ।
चाराः कृष्ण प्रणीयन्तामनिरुद्धस्य मार्गणे ।
सपर्वतवनोद्देशां मार्गन्तु वसुधामिमाम् ॥2-121-33
आहुकं प्राह कृष्णस्तु स्मितं कृत्वा वचस्तदा ।
आभ्यन्तराश्च बाह्याश्च व्यादिश्यन्ताम् चरा नृप ॥2-121-34 

वैशम्पायन उवाच 
केशवस्य वचः श्रुत्वा आहुकस्त्वरितोऽब्रवीत् ।
अन्वेषणेऽनिरुद्धस्य स चारान्दिष्टवांस्तदा ॥2-121-35
ततश्चारास्तु व्यादिष्टाः पार्थिवेन यशस्विना ।
हया रथाश्च व्यादिष्टाः पार्थिवेन महात्मना ।
अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्ततः ॥2-121-36
वेणुमन्तं लताविष्टं तथा रैवतकं गिरिम् ।
ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः ॥2-121-37
एकैकं तत्र चोद्यानं मार्गध्वं काननानि च ।
यातव्यं चापि निःशङ्कमुद्यानानि समन्ततः ॥2-121-38
हयानां च सहस्राणि रथानां चाप्यनेकशः ।
आरुह्य त्वरिताः सर्वे मार्गध्वं यदुनन्दनम् ॥2-121-39
सेनापतिरनाधृष्टीरिदं वचनमब्रवीत् ।
कृष्णमक्लिष्टकर्माणमच्युतं भीतभीतवत् ॥2-121-40
शृणु कृष्ण वचो मह्यं रोचते यदि ते प्रभो ।
चिरात्प्रभृति मे वक्तुं भवन्तं जायते मतिः ॥2-121-41
असिलोमा पुलोमा च निसुन्दनरकौ हतौ ।
सौभः शाल्वश्च निहतौ मैन्दो द्विविद एव च ॥  2-121-42
हयग्रीवश्च सुमहान्सानुबन्धस्त्वया हतः ।
तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे ॥2-121-43
सर्वाण्येतानि कर्माणि निःशेषाणि रणे रणे ।
कृतवानसि गोविन्द पार्ष्णिग्राहश्च नास्ति ते ॥2-121-44
इदं कर्म त्वया कृष्ण सानुबन्धं महत्कृतम् ।
पारिजातस्य हरणे यत्कृतं कर्म दुष्करम् ॥2-121-45
तत्र शक्रस्त्वया कृष्ण ऐरावतशिरोगतः ।
निर्जितो बाहुवीर्येण त्वया युद्धविशारदः ॥2-121-46
तेन वैरं त्वया सार्धं कर्तव्यं नात्र संशयः ।
वैरानुबन्धश्च महांस्तेन कार्यस्त्वया सह ॥2-121-47
तत्रानिरुद्धहरणं कृतं मघवता स्वयम् ।
न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति ॥2-121-48
इत्येवमुक्ते वचने कृष्णो नाग इव श्वसन् ।
उवाच वचनं धीमाननाधृष्टिं महाबलम् ॥2-121-49
सेनानीस्तात मा मैवं न देवाः क्षुद्रकर्मिणः ।
नाकृतज्ञा न च क्लीबा नावलिप्ता न बालिशाः ॥2-121-50
देवतार्थं च मे यत्नो महान्दानवसङ्क्षये ।
तेषां प्रियार्थं च रणे हन्मि दृप्तान्महाबलान् ॥2-121-51
तत्परस्तन्मनाश्चास्मि तद्भक्तस्तत्प्रिये रतः ।
कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम् ॥2-121-52
अक्षुद्राः सत्यवन्तश्च नित्यं भक्तानुकम्पिनः ।
तेभ्यो न विद्यते पापं बालिशत्वात्प्रभाषसे ॥2-121-53
कदाचिदिह पुंश्चल्या अनिरुद्धो हृतो भवेत् ।
देवेषु समहेन्द्रेषु नैतत्कर्म विधीयते ॥2-121-54

वैशम्पायन उवाच 
एवं चिन्तयमानस्य कृष्णस्याद्भुतकर्मणः ।
कृष्णस्य वचनं श्रुत्वा ततोऽक्रूरोऽब्रवीद्वचः ॥2-121-55
मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः ।
यच्छक्रस्य प्रभो कार्यं तदस्माकं विनिश्चितम् ॥2-121-56
अस्माकं चापि यत्कार्यं तद्धि कार्यं शचीपतेः । 
संरक्ष्याश्च वयं देवैरस्माभिश्चापि देवताः ।
देवतार्थं वयं चापि मानुषत्वमुपागताः ॥2-121-57
एवमक्रूरवचनैश्चोदितो मधुसूदनः । 
स्निग्धगम्भीरया वाचा पुनः कृष्णोऽभ्यभाषत ॥2-121-58
नायं देवैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः ।
प्रद्युम्नपुत्रोऽपहृतः पुंश्चल्या नु महायशः ॥2-121-59
मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः ।
ताभिर्हृतो न संदेहो नान्यतो विद्यते भयम् ॥2-121-60

वैशम्पायन उवाच 
इत्येवमुक्ते वचने कृष्णेन तु महात्मना ।
अथावगम्य तत्त्वेन यद्भूतं यदुमण्डले ॥2-121-61
[उदतिष्ठन्महानादस्तदा कृष्णं प्रशंसयन्] |
हर्षयन्स तु सर्वेषां सूतमागधबन्दिनाम् ।
मधुरः श्रूयते घोषो यादवस्य निवेशने ॥2-121-62
ते चाराः सर्वतः सर्वे सभाद्वारमुपागताः ।
शनैर्गद्गदया वाचा इदं वचनमब्रुवन् ॥2-121-63
उद्यानानि गुहाः शैलाः सभा नद्यः सरांसि च ।
एकैकं शतशो राजन्मार्गितं न च दृश्यते ॥2-121-64
अन्ये कृष्णं चरा राजन्नुपागम्य तदाब्रुवन् ।
सर्वे नो विदिता देशाः प्राद्युम्निर्न च दृश्यते ॥2-121-65
यदन्यत्संविधातव्यं विधानं यदुनन्दन ।
तदाज्ञापय नः क्षिप्रमनिरुद्धस्य मार्गणे ॥2-121-66
ततस्ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः ।
अन्योन्यमभ्यभाषन्त किमतः कार्यमुत्तमम् ॥2-121-67
संदष्टौष्ठपुटाः केचित्केचिद्बाष्पाकुलेक्षणाः ।
केचिद्भ्रुकुटिमास्थाय चिन्तयन्त्यर्थसिद्धये ॥2-121-68
एवं चिन्तयतां तेषां बह्वर्थमभिभाषितम् ।
अनिरुद्धः कुतश्चेति संभ्रमः सुमहानभूत् ॥2-121-69
अन्योन्यमभिवीक्षन्ते यादवा जातमन्यवः ।
तां निशां विमनस्कास्ते गमयेयुः कथञ्चन ।
अनिरुद्धो हृतश्चेति पुनः पुनररिंदम ॥2-121-70
एवं च ब्रुवतां तेषां प्रभाता रजनी तदा ।
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥2-121-71
ततः प्रभाते विमले प्रादुर्भूते दिवाकरे ।
प्रविवेश सभामेको नारदः प्रहसन्निव ॥2-121-72
दृष्ट्वा तु यादवान्सर्वान्कृष्णेन सह सङ्गतान् ।
ततः स जयशब्देन माधवं प्रत्यपूजयत् ॥2-121-73
[उग्रसेनादयस्ते च तमृषिं प्रत्यपूजयन्] |
अथाभ्युत्थाय विमनाः कृष्नः समितिदुर्जयः ।
मधुपर्कं च गां चैव नारदाय ददौ प्रभुः ॥2-121-74
सोपविश्यासने शुभ्रे सर्वास्तरणसंवृते ।
सुखासीनो यथान्यायमुवाचेदं वचोऽर्थवत् ॥2-121-75

नारद उवाच 
किमेवं चिन्तयाविष्टा निःसङ्गा गतमानसाः ।
उत्साहहीनाः सर्वे वै क्लीबा इव समासते ॥2-121-76
इत्येवमुक्ते वचने नारदेन महात्मना ।
वासुदेवोऽब्रवीद्वाक्यं श्रूयतां भगवन्निदम् ॥2-121-77
अनिरुद्धो हृतो ब्रह्मन्केनापि निशि सुव्रत ।
यस्यार्थे सर्व एवास्म चिन्तयाविष्टचेतसः ॥2-121-78
एष ते यदि वृत्तान्तः श्रुतो दृष्टोऽपि वा मुने ।
भगवन्कथ्यतां साधु प्रियमेतन्ममानघ ॥2-121-79
इत्येवमुक्ते वचने  केशवेन महात्मना ।
प्रहस्यैतद्वचः प्राह श्रूयतां मधुसूदन ॥2-121-80
निवृत्तं सुमहद्युद्धं देवासुरसमं महत् ।  
अनिरुद्धस्य चैकस्य बाणस्यापि mahAmR^dhe ॥2-121-81
उषा नाम सुता तस्य बाणस्याप्रतिमौजसः ।
तस्यार्थे चित्रलेखा वै जहाराशु तमप्सराः ॥2-121-82
उभयोरपि तत्रासीन्महायुद्धं सुदारुणम् ।
प्राद्युम्निबाणयोः सङ्ख्ये बलिवासवयोरिव ॥2-121-83
अस्माभिश्चापि तद्युद्धं दृष्टं सुमहदद्भुतम् ।
अनिरुद्धो भयात्तेन संयुगेष्वनिवर्तिना ॥2-121-84
बाणेन मायामास्थाय बद्धो नागैर्महाबलः ।
व्यादिष्टस्तु वधस्तस्य बाणेन गरुडध्वज ॥2-121-85
तं निवारितवाण्मन्त्री कुम्भाण्डो नाम तस्य ह ।
कुमारस्यानिरुद्धस्य तेनासक्तेन संयुगे ॥2-121-86
बाणेन मायामास्थाय सर्पैर्नियमनं कृतम् ।
उत्तिष्ठतु भवाञ्छीघ्रं यशसे विजयाय च ॥2-121-87
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणाम् ।
प्राणैः किंचिद्गतैर्वीरो धैर्यमालम्ब्य तिष्ठति ॥2-121-88

वैशम्पायन उवाच
इत्येवमुक्ते वचने वासुदेवः प्रतापवान् ।
प्रायात्रिकान्वै संभारानाज्ञापयत वीर्यवान् ॥2-121-89
ततश्चन्दनपूर्णैश्च लाजैश्चैव समन्ततः ।
निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः ॥ 2-121-90

नारद उवाच 
स्मरणं वैनतेयस्य कर्तुमर्हसि माधव ।
न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुज ॥2-121-91
आकर्णय तमध्वानं गन्तव्यमतिदुर्जयम् ।
एकादश सहस्राणि योजनानां जनार्दन ॥2-121-92
तदितः शोणितपुरं प्राद्युम्निर्यत्र साम्प्रतम् ।
मनोजवो महावीर्यो वैनतेयः प्रतापवान् ॥2-121-93
समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति ।
एकेन सुमुहूर्तेन बाणं संदर्षयिष्यति ॥ 2-121-94

वैशम्पायन उवाच 
तस्य तद्वचनं श्रुत्वा सस्मार गरुडम् तदा ।
स कृष्णपार्श्वमागम्य प्राञ्जलिर्गरुडः स्थितः ॥2-121-95
प्रणम्याथ वचः प्राह वैनतेयो महाबलः ।
वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा ॥2-121-96

गरुड उवाच 
पद्मनाभ महाबाहो किमर्थं संस्मृतो ह्यहम् ।
कृत्यं ते यदिहात्रास्ति श्रोतुमिच्छामि तत्त्वतः ॥2-121-97
कस्य पक्षपरिक्षेपैर्नाशयामि पुरीं प्रभो ।
प्रभावात्तव गोविन्द  को न विद्याद्बलं मम ॥2-121-98
गदावेगं च ते वीर  चक्राग्निं च महाभुज । 
नावबुध्यति मूढात्मा को दर्पान्नाशमेष्यति ॥1-121-99
हलं सिंहमुखं कस्य वनमाली नियोक्ष्यति ।
कस्य देहस्तु निर्भिन्नो मेदिनीं यास्यति प्रभो ॥2-121-100
कस्य शङ्खरवैः प्राणान्मोहयिष्यसि माधव ।
कोऽयं सपरिवारोऽद्य यास्यते यमसादनम् ॥2-121-101
एवमुक्ते तु वचने वैनतेयेन धीमता ।
वासुदेवो वचः प्राह शृणु त्वं वदतां वर ॥2-121-102
बलेः पुत्रेण बाणेन प्राद्युम्निरपराजितः  |
उषायाः कारणे बद्धो नगरे शोणिताह्वये ।
अनिरुद्धस्तु कामार्तो बद्धो नागैर्विषोल्बणैः ॥2-121-103
तस्य मोक्षार्थमाहूतो मया त्वं पतगेश्वर ।
तववेगसमो नास्ति पक्षिणां प्रवरो भवान् ।
अशक्यं च तदध्वानं गन्तुमन्येन काश्यप ॥2-121-104
तत्र प्रापय मां शीघ्रं यत्र प्राद्युम्निरावसत् ।
वैदर्भी ते स्नुषा वीर रुदती पुत्रगृद्धिनी |2-121-105
त्वत्प्रसादाद्भवत्येषा पुत्रेण सह भामिनी ।
अमृतं तु हृतं पूर्वं त्वया पन्नगनाशन ॥2-121-106
मया सह समागम्य तस्मिन्काले महाभुज ।
अभवन्मे ध्वजश्चैव त्वद्भक्ताः सर्ववृष्णयः ।
सखित्वं मानयस्वाद्य भक्तिं च पतगेश्वर ॥2-121-107
तव वेगसमो नास्ति पक्षिणो न च ते समाः ।
सुपर्ण सुकृतेन त्वां शपे पन्नगनाशन ॥2-121-108
दासीभावं गता माता मोक्षितैकाकिना पुरा ।
पक्षविक्षेपमाश्रित्य हता योधास्त्वया पुरा ॥2-121-109
भवान्सुरगणान्सर्वान्पृष्ठमारोप्य विक्रमात् ।
गच्छ मे ह्यगमान्देशान्विजयश्च तवाश्रयात् ॥2-121-110
गुरुत्वान्मेरुतुल्यस्त्वं लघुत्वात्पवनोपमः ।
भूते भव्ये भविष्ये च न ते तुल्योऽस्ति विक्रमे ॥2-121-111
सत्यसन्ध महाभाग वैनतेय महाद्युते ।
अनिरुद्धे क्षणेनाद्य साहाय्यमुपकल्प्यताम् ॥2-121-112

गरुद उवाच 
अत्यद्भुतमिदं वाक्यं तव kr^iShNa महाभुज ।
त्वत्प्रसादाच्च विजयः सर्वत्रैव महाबुज ॥2-121-113
धन्योऽस्म्यनुगृहीतोऽस्मि संस्तवान्मधुसूदन ।
स्तोतव्यस्त्वं मया कृष्ण  स्तौषि मां त्वं महाभुज ॥2-121-114
वेदाध्यक्षः सुराध्यक्षः सर्वकामप्रदो भवान् ।
अमोघदर्शनस्त्वं हि वरार्तीनां वरप्रदः ॥2-121-115
चतुर्भुजश्चतुर्मूर्तिश्चातुर्होत्रप्रवर्तकः ।
चातुराश्रम्यहोता च चतुर्नेता महाकविः ॥2-121-116
धनुर्धरश्चक्रधरो भवाञ्छङ्खधरो महान् ।
भवान्पूर्वेषु देहेषु ख्यातो भूमिधरः प्रभो ॥2-121-117  
लाङ्गली मुसली चक्री देवकीतनयो भवान् ।
चाणूरमथनश्चैव गोप्रियः  कंसहा भवान् ॥2-121-118
गोवर्धनधरश्चैव मल्लारिर्मल्लभावनः । 
मल्लप्रियो महामल्लो महापुरुष इत्यपि ॥2-121-119
विप्रप्रियो विप्रहितो विप्रज्ञो विप्रभावनः ।
ब्रह्मण्यश्च वरेण्यश्च भवान्दामोदरः स्मृतः ।
प्रलम्बमथनश्चैव केशिहा दानवान्तकः ॥2-121-120
असिलोम्नश्च हन्ता च तथा रावणनाशनः ।
विभीषणस्य भगवान्राज्यदो वालिनाशनः ॥2-121-121
सुग्रीवराज्यदाता त्वं बलिराज्यापहारकः ।
रत्नहर्ता महारत्नं समुद्रोदरसंभवः ॥2-121-122
वरुणश्च भवान्ख्यातो भवांश्च सरिदुद्भवः ।
भवान्खड्गधरो धन्वी धनुर्धरवरो महान् ॥2-121-123
दाशार्ह इति विख्यातो महाधन्वा धनुःप्रियः ।
गोविन्द इति विख्यत उदधिस्त्वं च सुव्रत ॥2-121-124
आकाशश्च तपश्चैव समुद्रमथनो भवान् ।
भवान्स्वर्गो बहुफलो भवान्स्वर्गचरो महान् ॥2-121-125
त्वमेव च महामेघो बीजनिष्पत्तिरेव च ।         
त्रैलोक्यमथनस्त्वं च क्रोधलोभमनोरथः ॥2-121-126
भवान्कामप्रदश्चैव कामः सर्वधनुर्धरः ।
संवर्तो वर्तनश्चैव प्रलयो निलयो महान् ॥2-121-127
हिरण्यगर्भी रूपज्ञो रूपवान्मधुसूदनः ।
ईशस्त्वं च महादेव असङ्ख्येयगुणान्वितः ॥2-121-128
स्तोतुमिच्छसि मां देव स्तोतव्यस्त्वं यदूत्तम ।
चक्षुषा ये त्वया घोराः प्राणिनो हि निरीक्षिताः ॥2-121-129
हतास्ते यमदण्डेन तिर्यङ्निरयगामिनः ।
ये त्वया परमप्रीत्या प्राणिनो वै निरीक्षिताः ॥2-121-130
इह च प्रेत्य ते सर्वे सर्वथा स्वर्गगामिनः ।
एष तेऽहं महाबाहो वशगः शासने स्थितः ॥2-121-131
जयस्थानं ततः कृत्वा गरुडः प्राह केशवम् ।
अयमस्मि स्थितो वीर आरुहस्व महाबल ॥2-121-132
ततः कण्ठे परिष्वज्य माधवो गरुडं ततः ।
सखे शत्रुविनाशाय अर्घोऽयं प्रतिगृह्यताम् ॥2-121-133
दत्त्वार्घं परया प्रीत्या शङ्खचक्रगदासिभृत् ।
आरुरोह महाबाहुः सुपर्णं पुरुषोत्तमः ॥2-121-134
कृष्णस्य पार्श्वमागम्य हर्षादेवास्थितोऽभवत् ।
कृष्णकेशः प्रवलयो विष्णुः कृष्णश्च वर्णतः ॥2-121-135
चतुर्दंष्त्रश्चतुर्बाहुश्चतुर्वेदषडङ्गवित् ।
श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वरोमा मृदुत्वचः ॥2-121-136
समाङ्गुलिः समनखो रक्ताङ्गुलिनखान्तरः । 
स्निग्धगम्भीरनिर्घोषो वृत्तबाहुर्महाभुजः ॥2-121-137
आजानुबाहुस्ताम्रास्यः सिंहविस्पष्टविक्रमः ।
सहस्रमिव सूर्याणां दीप्यमानः प्रकाशते ॥2-121-138
यः प्रभुर्भाति विश्वात्मा भूतानां भावनो विभुः ।
यस्याष्टागुणमैश्वर्यं ददौ प्रीतः प्रजापतिः ।
प्रजापतीनां साध्यानां त्रिदशानाम् च शाश्वतः ॥2-121-139
स्तूयमानः स्तवैर्दिव्यैः सूतमागधबन्दिभिः ।
ऋषिभिश्च महाभागैर्वेदवेदाङ्गपारगैः ॥2-121-140
संविधानमथाज्ञाप्य द्वारकायां महाबलः ।
गमनाय मतिं चक्रे वासुदेवः प्रतापवान् ॥2-121-141
आस्थितो गरुडं देवस्तस्य चानु हलायुधः ।
पृष्ठतोऽनु बलस्यापि प्रद्युम्नः शत्रुकर्षणः ॥2-121-142
जय बाणं महाबाहो ये चास्यानुगता रणे ।
न हि ते प्रमुखे स्थातुं कश्चिच्छक्तो महामृधे ॥2-121-143
प्रसादे ते ध्रुवा लक्ष्मीर्विजयश्च पराक्रमे ।
विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम् ॥2-121-144
सिद्धचारणसङ्घानां महर्षीणां च सर्वशः ।
शृण्वन्वाचोऽन्तरिक्षे वै प्रययौ केशवो रणे ॥2-121-145

    इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
  कृष्णप्रयाणे  एकविम्शत्यधिकशततमोऽध्यायः