##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 121 - Krishna goes to Shonitapuram Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, February 15, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha एकविंशत्यधिकशततमोऽध्यायः श्रुतहृतानिरुद्धपाशबन्धनस्य कृष्णस्य शोणितपुरगमनम् वैशम्पायन उवाच ततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः । प्रियं नाथमपश्यन्त्यः कुरर्य इव सङ्घशः ॥2-121-1 अहो धिक्किमिदं नाथ नाथे कृष्णे व्यवस्थिते । अनाथा इव संत्रस्ता रुदिमो भयपीडिताः ॥2-121-2 यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः । बाहुच्छायामुपाश्रित्य वसन्ति दिवि देवताः ॥2-121-3 तस्योत्पन्नमिदं लोके भयदस्य महाभयम् । तस्यानिरुद्धः पौत्रस्तु वीराः केनापि नो हृतः ॥2-121-4 अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः । वासुदेवस्य यः क्रोधमुत्पादयति दुःसहम् ॥2-121-5 व्यादितास्यस्य यो मृत्योर्दंष्ट्राग्रे परिवर्तते । स वासुदेवं समरे मोहादभ्युदियाद्रिपुः ॥2-121-6 इदमेवंविधं कृत्वा विप्रियं यदुपुङ्गवे । कथं जीवन्विमुच्येत साक्षादपि शचीपतिः ॥2-121-7 हृतनाथाः स्म शोच्याः स्म वयं नाथं विना कृताः । विप्रयोगेण नाथस्य कृतान्तवशगाः कृताः ॥2-121-8 इत्येवं ता वदन्त्यश्च रुदन्त्यश्च पुनः पुनः । नेत्रजं वारि मुमुचुरशिवं परमाङ्गनाः ॥2-121-9 तासां बाष्पाम्बुपूर्णानि नयनानि चकाशिरे । सलिलेनाप्लुतानीव पङ्कजानि जलागमे ॥2-121-10 तासां मरालपक्ष्माणि राजयन्ति शुभानि च । रुधिरेणाप्लुतानीव नयनानि चकाशिरे ॥2-121-11 तासां हर्म्यतलस्थाणां पूर्ण आसीन्महास्वनः । कुररीणामिवाकाशे रुदतीनां सहस्रशः ॥2-121-12 ते श्रुत्वा निनदं घोरमपूर्वं भयमागतम् । उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः ॥2-121-13 कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वनः । गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम् ॥2-121-14 इत्येवमूचुस्तेऽन्योन्यं स्नेहविक्लवगद्गदाः । अधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः ॥2-121-15 सन्नाहभेरी कृष्णस्य आहता महती तदा । यस्याः शब्देन ते सर्वे समागम्य च धिष्ठिताः ॥2-121-16 किमेतदिति तेऽन्योन्यं समपृच्छन्त यादवाः । अन्योन्यस्य हि ते सर्वे यथावृत्तमवेदयन् ॥2-121-17 ततस्ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः । निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः ॥2-121-18 तूष्णींभूतेषु सर्वेषु विपृथुर्वाक्यमब्रवीत् । कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर्मुहुः ॥2-121-19 किमिदं चिन्तयाविष्टः पुरुषेन्द्र भवानिह । तव बाहुबलप्राणाः स्वास्थिताः सर्वयादवाः ॥2-121-20 भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः । तथैव बलवाञ्शक्रस्त्वय्यावेश्य जयाजयौ ॥2-121-21 सुखं स्वपिति निःशङ्कः कथं त्वं चिन्तयान्वितः । शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गताः ॥2-121-22 तान्मज्जमानानेकस्त्वं समुद्धर महाभुज । किमेवं चिन्तयाविष्टो न किञ्चिदपि भाशसे ॥2-121-23 चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधवा । इत्येवमुक्तः कृष्णस्तु निःश्वस्य सुचिरं बहु ॥2-121-24 प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम् । श्रीकृष्ण uVAcha विपृथो चिन्तयाविष्टो ह्येतत्कार्यमचिन्तयम् ॥2-121-25 विचिन्तयंस्त्वहं चास्य कार्यस्य न लभे गतिम् । तथाहं भवताप्युक्तो नोत्तरं विदधे क्वचित् ॥2-121-26 दाशार्हगणमध्येऽहं वदाम्यर्थवतीं गिरम् । shR^NudhvaM यादवाः सर्वे यथा चिन्तान्वितो ह्यहम् ॥2-121-27 अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः । अशक्ता इति मंस्यन्ते सर्वानस्मान्स्वबान्धवान् ॥2-121-28 आहुकश्चैव नो राजा हृतः शाल्वेन वै पुरा । प्रत्यानीतः स चास्माभिर्युद्धं कृत्वा सुदारुणम् ॥2-121-29 प्रद्युम्नश्चापि नो बालः शम्बरेण हृतो ह्यभूत् । स तं निहत्य समरे प्राप्तो रुक्मिणिनन्दनः ॥2-121-30 इदं तु सुमहत्कष्टं प्राद्युम्निः क्व प्रवासितः । नैवंविधमहं दोषं न स्मरे मनुजर्षभाः ॥2-121-31 भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः । तस्याहं सानुबन्धस्य हरिष्ये जीवितं रणे ॥2-121-32 इत्येवमुक्ते कृष्णेन सात्यकिर्वाक्यमब्रवीत् । चाराः कृष्ण प्रणीयन्तामनिरुद्धस्य मार्गणे । सपर्वतवनोद्देशां मार्गन्तु वसुधामिमाम् ॥2-121-33 आहुकं प्राह कृष्णस्तु स्मितं कृत्वा वचस्तदा । आभ्यन्तराश्च बाह्याश्च व्यादिश्यन्ताम् चरा नृप ॥2-121-34 वैशम्पायन उवाच केशवस्य वचः श्रुत्वा आहुकस्त्वरितोऽब्रवीत् । अन्वेषणेऽनिरुद्धस्य स चारान्दिष्टवांस्तदा ॥2-121-35 ततश्चारास्तु व्यादिष्टाः पार्थिवेन यशस्विना । हया रथाश्च व्यादिष्टाः पार्थिवेन महात्मना । अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्ततः ॥2-121-36 वेणुमन्तं लताविष्टं तथा रैवतकं गिरिम् । ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः ॥2-121-37 एकैकं तत्र चोद्यानं मार्गध्वं काननानि च । यातव्यं चापि निःशङ्कमुद्यानानि समन्ततः ॥2-121-38 हयानां च सहस्राणि रथानां चाप्यनेकशः । आरुह्य त्वरिताः सर्वे मार्गध्वं यदुनन्दनम् ॥2-121-39 सेनापतिरनाधृष्टीरिदं वचनमब्रवीत् । कृष्णमक्लिष्टकर्माणमच्युतं भीतभीतवत् ॥2-121-40 शृणु कृष्ण वचो मह्यं रोचते यदि ते प्रभो । चिरात्प्रभृति मे वक्तुं भवन्तं जायते मतिः ॥2-121-41 असिलोमा पुलोमा च निसुन्दनरकौ हतौ । सौभः शाल्वश्च निहतौ मैन्दो द्विविद एव च ॥ 2-121-42 हयग्रीवश्च सुमहान्सानुबन्धस्त्वया हतः । तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे ॥2-121-43 सर्वाण्येतानि कर्माणि निःशेषाणि रणे रणे । कृतवानसि गोविन्द पार्ष्णिग्राहश्च नास्ति ते ॥2-121-44 इदं कर्म त्वया कृष्ण सानुबन्धं महत्कृतम् । पारिजातस्य हरणे यत्कृतं कर्म दुष्करम् ॥2-121-45 तत्र शक्रस्त्वया कृष्ण ऐरावतशिरोगतः । निर्जितो बाहुवीर्येण त्वया युद्धविशारदः ॥2-121-46 तेन वैरं त्वया सार्धं कर्तव्यं नात्र संशयः । वैरानुबन्धश्च महांस्तेन कार्यस्त्वया सह ॥2-121-47 तत्रानिरुद्धहरणं कृतं मघवता स्वयम् । न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति ॥2-121-48 इत्येवमुक्ते वचने कृष्णो नाग इव श्वसन् । उवाच वचनं धीमाननाधृष्टिं महाबलम् ॥2-121-49 सेनानीस्तात मा मैवं न देवाः क्षुद्रकर्मिणः । नाकृतज्ञा न च क्लीबा नावलिप्ता न बालिशाः ॥2-121-50 देवतार्थं च मे यत्नो महान्दानवसङ्क्षये । तेषां प्रियार्थं च रणे हन्मि दृप्तान्महाबलान् ॥2-121-51 तत्परस्तन्मनाश्चास्मि तद्भक्तस्तत्प्रिये रतः । कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम् ॥2-121-52 अक्षुद्राः सत्यवन्तश्च नित्यं भक्तानुकम्पिनः । तेभ्यो न विद्यते पापं बालिशत्वात्प्रभाषसे ॥2-121-53 कदाचिदिह पुंश्चल्या अनिरुद्धो हृतो भवेत् । देवेषु समहेन्द्रेषु नैतत्कर्म विधीयते ॥2-121-54 वैशम्पायन उवाच एवं चिन्तयमानस्य कृष्णस्याद्भुतकर्मणः । कृष्णस्य वचनं श्रुत्वा ततोऽक्रूरोऽब्रवीद्वचः ॥2-121-55 मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः । यच्छक्रस्य प्रभो कार्यं तदस्माकं विनिश्चितम् ॥2-121-56 अस्माकं चापि यत्कार्यं तद्धि कार्यं शचीपतेः । संरक्ष्याश्च वयं देवैरस्माभिश्चापि देवताः । देवतार्थं वयं चापि मानुषत्वमुपागताः ॥2-121-57 एवमक्रूरवचनैश्चोदितो मधुसूदनः । स्निग्धगम्भीरया वाचा पुनः कृष्णोऽभ्यभाषत ॥2-121-58 नायं देवैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः । प्रद्युम्नपुत्रोऽपहृतः पुंश्चल्या नु महायशः ॥2-121-59 मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः । ताभिर्हृतो न संदेहो नान्यतो विद्यते भयम् ॥2-121-60 वैशम्पायन उवाच इत्येवमुक्ते वचने कृष्णेन तु महात्मना । अथावगम्य तत्त्वेन यद्भूतं यदुमण्डले ॥2-121-61 [उदतिष्ठन्महानादस्तदा कृष्णं प्रशंसयन्] | हर्षयन्स तु सर्वेषां सूतमागधबन्दिनाम् । मधुरः श्रूयते घोषो यादवस्य निवेशने ॥2-121-62 ते चाराः सर्वतः सर्वे सभाद्वारमुपागताः । शनैर्गद्गदया वाचा इदं वचनमब्रुवन् ॥2-121-63 उद्यानानि गुहाः शैलाः सभा नद्यः सरांसि च । एकैकं शतशो राजन्मार्गितं न च दृश्यते ॥2-121-64 अन्ये कृष्णं चरा राजन्नुपागम्य तदाब्रुवन् । सर्वे नो विदिता देशाः प्राद्युम्निर्न च दृश्यते ॥2-121-65 यदन्यत्संविधातव्यं विधानं यदुनन्दन । तदाज्ञापय नः क्षिप्रमनिरुद्धस्य मार्गणे ॥2-121-66 ततस्ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः । अन्योन्यमभ्यभाषन्त किमतः कार्यमुत्तमम् ॥2-121-67 संदष्टौष्ठपुटाः केचित्केचिद्बाष्पाकुलेक्षणाः । केचिद्भ्रुकुटिमास्थाय चिन्तयन्त्यर्थसिद्धये ॥2-121-68 एवं चिन्तयतां तेषां बह्वर्थमभिभाषितम् । अनिरुद्धः कुतश्चेति संभ्रमः सुमहानभूत् ॥2-121-69 अन्योन्यमभिवीक्षन्ते यादवा जातमन्यवः । तां निशां विमनस्कास्ते गमयेयुः कथञ्चन । अनिरुद्धो हृतश्चेति पुनः पुनररिंदम ॥2-121-70 एवं च ब्रुवतां तेषां प्रभाता रजनी तदा । ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः । प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥2-121-71 ततः प्रभाते विमले प्रादुर्भूते दिवाकरे । प्रविवेश सभामेको नारदः प्रहसन्निव ॥2-121-72 दृष्ट्वा तु यादवान्सर्वान्कृष्णेन सह सङ्गतान् । ततः स जयशब्देन माधवं प्रत्यपूजयत् ॥2-121-73 [उग्रसेनादयस्ते च तमृषिं प्रत्यपूजयन्] | अथाभ्युत्थाय विमनाः कृष्नः समितिदुर्जयः । मधुपर्कं च गां चैव नारदाय ददौ प्रभुः ॥2-121-74 सोपविश्यासने शुभ्रे सर्वास्तरणसंवृते । सुखासीनो यथान्यायमुवाचेदं वचोऽर्थवत् ॥2-121-75 नारद उवाच किमेवं चिन्तयाविष्टा निःसङ्गा गतमानसाः । उत्साहहीनाः सर्वे वै क्लीबा इव समासते ॥2-121-76 इत्येवमुक्ते वचने नारदेन महात्मना । वासुदेवोऽब्रवीद्वाक्यं श्रूयतां भगवन्निदम् ॥2-121-77 अनिरुद्धो हृतो ब्रह्मन्केनापि निशि सुव्रत । यस्यार्थे सर्व एवास्म चिन्तयाविष्टचेतसः ॥2-121-78 एष ते यदि वृत्तान्तः श्रुतो दृष्टोऽपि वा मुने । भगवन्कथ्यतां साधु प्रियमेतन्ममानघ ॥2-121-79 इत्येवमुक्ते वचने केशवेन महात्मना । प्रहस्यैतद्वचः प्राह श्रूयतां मधुसूदन ॥2-121-80 निवृत्तं सुमहद्युद्धं देवासुरसमं महत् । अनिरुद्धस्य चैकस्य बाणस्यापि mahAmR^dhe ॥2-121-81 उषा नाम सुता तस्य बाणस्याप्रतिमौजसः । तस्यार्थे चित्रलेखा वै जहाराशु तमप्सराः ॥2-121-82 उभयोरपि तत्रासीन्महायुद्धं सुदारुणम् । प्राद्युम्निबाणयोः सङ्ख्ये बलिवासवयोरिव ॥2-121-83 अस्माभिश्चापि तद्युद्धं दृष्टं सुमहदद्भुतम् । अनिरुद्धो भयात्तेन संयुगेष्वनिवर्तिना ॥2-121-84 बाणेन मायामास्थाय बद्धो नागैर्महाबलः । व्यादिष्टस्तु वधस्तस्य बाणेन गरुडध्वज ॥2-121-85 तं निवारितवाण्मन्त्री कुम्भाण्डो नाम तस्य ह । कुमारस्यानिरुद्धस्य तेनासक्तेन संयुगे ॥2-121-86 बाणेन मायामास्थाय सर्पैर्नियमनं कृतम् । उत्तिष्ठतु भवाञ्छीघ्रं यशसे विजयाय च ॥2-121-87 नायं संरक्षितुं कालः प्राणांस्तात जयैषिणाम् । प्राणैः किंचिद्गतैर्वीरो धैर्यमालम्ब्य तिष्ठति ॥2-121-88 वैशम्पायन उवाच इत्येवमुक्ते वचने वासुदेवः प्रतापवान् । प्रायात्रिकान्वै संभारानाज्ञापयत वीर्यवान् ॥2-121-89 ततश्चन्दनपूर्णैश्च लाजैश्चैव समन्ततः । निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः ॥ 2-121-90 नारद उवाच स्मरणं वैनतेयस्य कर्तुमर्हसि माधव । न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुज ॥2-121-91 आकर्णय तमध्वानं गन्तव्यमतिदुर्जयम् । एकादश सहस्राणि योजनानां जनार्दन ॥2-121-92 तदितः शोणितपुरं प्राद्युम्निर्यत्र साम्प्रतम् । मनोजवो महावीर्यो वैनतेयः प्रतापवान् ॥2-121-93 समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति । एकेन सुमुहूर्तेन बाणं संदर्षयिष्यति ॥ 2-121-94 वैशम्पायन उवाच तस्य तद्वचनं श्रुत्वा सस्मार गरुडम् तदा । स कृष्णपार्श्वमागम्य प्राञ्जलिर्गरुडः स्थितः ॥2-121-95 प्रणम्याथ वचः प्राह वैनतेयो महाबलः । वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा ॥2-121-96 गरुड उवाच पद्मनाभ महाबाहो किमर्थं संस्मृतो ह्यहम् । कृत्यं ते यदिहात्रास्ति श्रोतुमिच्छामि तत्त्वतः ॥2-121-97 कस्य पक्षपरिक्षेपैर्नाशयामि पुरीं प्रभो । प्रभावात्तव गोविन्द को न विद्याद्बलं मम ॥2-121-98 गदावेगं च ते वीर चक्राग्निं च महाभुज । नावबुध्यति मूढात्मा को दर्पान्नाशमेष्यति ॥1-121-99 हलं सिंहमुखं कस्य वनमाली नियोक्ष्यति । कस्य देहस्तु निर्भिन्नो मेदिनीं यास्यति प्रभो ॥2-121-100 कस्य शङ्खरवैः प्राणान्मोहयिष्यसि माधव । कोऽयं सपरिवारोऽद्य यास्यते यमसादनम् ॥2-121-101 एवमुक्ते तु वचने वैनतेयेन धीमता । वासुदेवो वचः प्राह शृणु त्वं वदतां वर ॥2-121-102 बलेः पुत्रेण बाणेन प्राद्युम्निरपराजितः । उषायाः कारणे बद्धो नगरे शोणिताह्वये । अनिरुद्धस्तु कामार्तो बद्धो नागैर्विषोल्बणैः ॥2-121-103 तस्य मोक्षार्थमाहूतो मया त्वं पतगेश्वर । तववेगसमो नास्ति पक्षिणां प्रवरो भवान् । अशक्यं च तदध्वानं गन्तुमन्येन काश्यप ॥2-121-104 तत्र प्रापय मां शीघ्रं यत्र प्राद्युम्निरावसत् । वैदर्भी ते स्नुषा वीर रुदती पुत्रगृद्धिनी |2-121-105 त्वत्प्रसादाद्भवत्येषा पुत्रेण सह भामिनी । अमृतं तु हृतं पूर्वं त्वया पन्नगनाशन ॥2-121-106 मया सह समागम्य तस्मिन्काले महाभुज । अभवन्मे ध्वजश्चैव त्वद्भक्ताः सर्ववृष्णयः । सखित्वं मानयस्वाद्य भक्तिं च पतगेश्वर ॥2-121-107 तव वेगसमो नास्ति पक्षिणो न च ते समाः । सुपर्ण सुकृतेन त्वां शपे पन्नगनाशन ॥2-121-108 दासीभावं गता माता मोक्षितैकाकिना पुरा । पक्षविक्षेपमाश्रित्य हता योधास्त्वया पुरा ॥2-121-109 भवान्सुरगणान्सर्वान्पृष्ठमारोप्य विक्रमात् । गच्छ मे ह्यगमान्देशान्विजयश्च तवाश्रयात् ॥2-121-110 गुरुत्वान्मेरुतुल्यस्त्वं लघुत्वात्पवनोपमः । भूते भव्ये भविष्ये च न ते तुल्योऽस्ति विक्रमे ॥2-121-111 सत्यसन्ध महाभाग वैनतेय महाद्युते । अनिरुद्धे क्षणेनाद्य साहाय्यमुपकल्प्यताम् ॥2-121-112 गरुद उवाच अत्यद्भुतमिदं वाक्यं तव kr^iShNa महाभुज । त्वत्प्रसादाच्च विजयः सर्वत्रैव महाबुज ॥2-121-113 धन्योऽस्म्यनुगृहीतोऽस्मि संस्तवान्मधुसूदन । स्तोतव्यस्त्वं मया कृष्ण स्तौषि मां त्वं महाभुज ॥2-121-114 वेदाध्यक्षः सुराध्यक्षः सर्वकामप्रदो भवान् । अमोघदर्शनस्त्वं हि वरार्तीनां वरप्रदः ॥2-121-115 चतुर्भुजश्चतुर्मूर्तिश्चातुर्होत्रप्रवर्तकः । चातुराश्रम्यहोता च चतुर्नेता महाकविः ॥2-121-116 धनुर्धरश्चक्रधरो भवाञ्छङ्खधरो महान् । भवान्पूर्वेषु देहेषु ख्यातो भूमिधरः प्रभो ॥2-121-117 लाङ्गली मुसली चक्री देवकीतनयो भवान् । चाणूरमथनश्चैव गोप्रियः कंसहा भवान् ॥2-121-118 गोवर्धनधरश्चैव मल्लारिर्मल्लभावनः । मल्लप्रियो महामल्लो महापुरुष इत्यपि ॥2-121-119 विप्रप्रियो विप्रहितो विप्रज्ञो विप्रभावनः । ब्रह्मण्यश्च वरेण्यश्च भवान्दामोदरः स्मृतः । प्रलम्बमथनश्चैव केशिहा दानवान्तकः ॥2-121-120 असिलोम्नश्च हन्ता च तथा रावणनाशनः । विभीषणस्य भगवान्राज्यदो वालिनाशनः ॥2-121-121 सुग्रीवराज्यदाता त्वं बलिराज्यापहारकः । रत्नहर्ता महारत्नं समुद्रोदरसंभवः ॥2-121-122 वरुणश्च भवान्ख्यातो भवांश्च सरिदुद्भवः । भवान्खड्गधरो धन्वी धनुर्धरवरो महान् ॥2-121-123 दाशार्ह इति विख्यातो महाधन्वा धनुःप्रियः । गोविन्द इति विख्यत उदधिस्त्वं च सुव्रत ॥2-121-124 आकाशश्च तपश्चैव समुद्रमथनो भवान् । भवान्स्वर्गो बहुफलो भवान्स्वर्गचरो महान् ॥2-121-125 त्वमेव च महामेघो बीजनिष्पत्तिरेव च । त्रैलोक्यमथनस्त्वं च क्रोधलोभमनोरथः ॥2-121-126 भवान्कामप्रदश्चैव कामः सर्वधनुर्धरः । संवर्तो वर्तनश्चैव प्रलयो निलयो महान् ॥2-121-127 हिरण्यगर्भी रूपज्ञो रूपवान्मधुसूदनः । ईशस्त्वं च महादेव असङ्ख्येयगुणान्वितः ॥2-121-128 स्तोतुमिच्छसि मां देव स्तोतव्यस्त्वं यदूत्तम । चक्षुषा ये त्वया घोराः प्राणिनो हि निरीक्षिताः ॥2-121-129 हतास्ते यमदण्डेन तिर्यङ्निरयगामिनः । ये त्वया परमप्रीत्या प्राणिनो वै निरीक्षिताः ॥2-121-130 इह च प्रेत्य ते सर्वे सर्वथा स्वर्गगामिनः । एष तेऽहं महाबाहो वशगः शासने स्थितः ॥2-121-131 जयस्थानं ततः कृत्वा गरुडः प्राह केशवम् । अयमस्मि स्थितो वीर आरुहस्व महाबल ॥2-121-132 ततः कण्ठे परिष्वज्य माधवो गरुडं ततः । सखे शत्रुविनाशाय अर्घोऽयं प्रतिगृह्यताम् ॥2-121-133 दत्त्वार्घं परया प्रीत्या शङ्खचक्रगदासिभृत् । आरुरोह महाबाहुः सुपर्णं पुरुषोत्तमः ॥2-121-134 कृष्णस्य पार्श्वमागम्य हर्षादेवास्थितोऽभवत् । कृष्णकेशः प्रवलयो विष्णुः कृष्णश्च वर्णतः ॥2-121-135 चतुर्दंष्त्रश्चतुर्बाहुश्चतुर्वेदषडङ्गवित् । श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वरोमा मृदुत्वचः ॥2-121-136 समाङ्गुलिः समनखो रक्ताङ्गुलिनखान्तरः । स्निग्धगम्भीरनिर्घोषो वृत्तबाहुर्महाभुजः ॥2-121-137 आजानुबाहुस्ताम्रास्यः सिंहविस्पष्टविक्रमः । सहस्रमिव सूर्याणां दीप्यमानः प्रकाशते ॥2-121-138 यः प्रभुर्भाति विश्वात्मा भूतानां भावनो विभुः । यस्याष्टागुणमैश्वर्यं ददौ प्रीतः प्रजापतिः । प्रजापतीनां साध्यानां त्रिदशानाम् च शाश्वतः ॥2-121-139 स्तूयमानः स्तवैर्दिव्यैः सूतमागधबन्दिभिः । ऋषिभिश्च महाभागैर्वेदवेदाङ्गपारगैः ॥2-121-140 संविधानमथाज्ञाप्य द्वारकायां महाबलः । गमनाय मतिं चक्रे वासुदेवः प्रतापवान् ॥2-121-141 आस्थितो गरुडं देवस्तस्य चानु हलायुधः । पृष्ठतोऽनु बलस्यापि प्रद्युम्नः शत्रुकर्षणः ॥2-121-142 जय बाणं महाबाहो ये चास्यानुगता रणे । न हि ते प्रमुखे स्थातुं कश्चिच्छक्तो महामृधे ॥2-121-143 प्रसादे ते ध्रुवा लक्ष्मीर्विजयश्च पराक्रमे । विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम् ॥2-121-144 सिद्धचारणसङ्घानां महर्षीणां च सर्वशः । शृण्वन्वाचोऽन्तरिक्षे वै प्रययौ केशवो रणे ॥2-121-145 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कृष्णप्रयाणे एकविम्शत्यधिकशततमोऽध्यायः