##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 122 - Krishna overcomes Agnis in Combat, and His Battle with Jvara
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
February 16, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
      अथ द्वाविंशत्यधिकशततमोऽध्यायः 
 युद्धेऽग्निगणापयानं ज्वरोत्पत्तिस्तेन कृष्णस्य युद्धं च

वैशम्पायन उवाच
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
बन्दिमागधसूतानां  स्तवैश्चापि सहस्रशः ॥2-122-1
स तून्मुखैर्जयाशीर्भिः स्तूयमानो हि मानवैः ।
बभार रूपं सोमार्कशुक्राणां प्रतिमं तदा ॥2-122-2
अतीव शुशुभे रूपं व्योम्नि तस्योत्पतिष्यतः ।
वैनतेयस्य भद्रं ते बृंहितं हरितेजसा ॥2-122-3
अथाष्टबाहुः कृष्णास्तु पर्वताकारसंनिभः ।
विबभौ पुण्डरीकाक्षो विकाङ्क्षन्बाणसङ्क्षयम् ॥2-122-4
असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः ।
चर्म शार्ङ्गं तथा चापं शंखं चैवास्य वामतः ॥2-122-5 
शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना ।  
सहस्रं चैव  कायानां वहन्सङ्कर्षणस्तदा ॥2-122-6
श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् ।
प्रस्थितो गरुडेनाथ उद्यन्निव दिवाकरः ॥2-122-7
सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः ।
प्रद्युम्नस्य महाबाहोः सङ्ग्रामे विक्रमिष्यतः ॥2-122-8
स पक्षबलविक्षेपैर्विधुन्वन्पर्वतान्बहून् ।
जगाम मार्गं बलवान्वातस्य प्रतिषेधयन् ॥2-122-9
अथ वायोरतिगतिमास्थाय  गरुडस्तदा ।
सिद्धचारणसङ्घानां शुभं मार्गमवातरत् ॥2-122-10
अथ रामोऽब्रवीद्वाक्यं कृष्णमप्रतिमं रणे ।
स्वाभिः प्रभाभिर्हीनाः स्म कृष्ण कस्मादपूर्ववत् ॥2-122-11
सर्वे कनकवर्णाभाः सम्वृत्ताः स्म न संशयः ।
किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम् ॥2-122-12

श्रीभगवानुवाच 
मन्ये बाणस्य नगरमभ्यासस्थमरिंदम ।
रक्षार्थं तस्य निर्यातो वह्निरेष स्थितो ज्वलन् ॥2-122-13
अग्नेराहवनीयस्य प्रभया स्म समाहताः ।
तेन नो वर्णवैरूप्यमिदं जातं हलायुध ॥2-122-14

श्रीराम उवाच ।
यदि स्म सन्निकर्षस्था यदि निष्प्रभतां गताः ।
तद्विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम् ॥2-122-15

श्रीभगवानुवाच 
कुरुष्व वैनतेय त्वं यच्च कार्यमनन्तरम् ।
त्वया विधाने विहिते करिष्याम्यहमुत्तमम् ॥2-122-16

वैशम्पायन उवाच
एतच्छ्रुत्वा तु गरुडो वासुदेव्स्य भाषितम् ।
चक्रे मुखसहस्रं हि कामरूपी महाबलः ॥2-122-17
गङ्गामुपागमत्तूर्णं वैनतेयो महाबलः ।
आप्लुत्याकाशगङ्गायामापीय सलिलं बहु ॥2-122-18
प्रववर्षोपरि गतो वैनतेयः प्रतापवान् ।
तेनाग्निं शमयामास बुद्धिमान्विनतात्मजः ॥2-122-19
अग्निराहवनीयस्तु ततः शान्तिमुपागमत् ।
तं दृष्ट्वाऽऽहवनीयं तु शान्तमाकाशगङ्गया ।
परमं विस्मयं गत्वा सुपर्णो वाक्यमब्रवीत् ॥2-122-20
अहो वीर्यमथाग्नेस्तु यो दहेद्युगसङ्क्षये ।
यदेव वर्णवैरूप्यं चक्रे कृष्णस्य धीमतः ॥2-122-21
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ।
कृष्णः सङ्कर्षणश्चैव प्रद्युम्नश्च महबलः ॥2-122-22
ततः प्रशान्ते दहने संप्रतस्थे स पक्षिराट् ।
स्वपक्षबलविक्षेपं कुर्वन्घोरं महास्वनम् ॥2-122-23
तं दृष्ट्वा विस्मयं तत्र रुद्रस्यानुचराग्नयः ।
आस्थिता गरुडं ह्येते नानारूपा भयावहाः ॥2-122-24
किमर्थमिह संप्राप्ताः के वापीमे जनास्त्रयः ।
निश्चयं नाधिगच्छन्ति ते गिरिव्रजवह्नयः ॥2-122-25
प्रावर्तयंश्च सङ्ग्रामं तैस्त्रिभिः सह यादवैः ।
तेषां युद्धप्रसक्तानां संनादः सुमहानभूत् ॥2122-26
तं च श्रुत्वा महानादं सिंहानामिव गर्जताम् ।
अथाङ्गिराः स्वपुरुषं प्रेषयामास बुद्धिमान् ॥2-122-27
यत्र तद्वर्तते युद्धं तत्र गच्छस्व मा चिरम् ।
दृष्ट्वा तत्सर्वमागच्छ इत्युक्तः प्रहितस्त्वरन् ॥2-122-28
तथेत्युक्त्वा स तद्युद्धं वर्तमानमवैक्षत ।
अग्नीनां वासुदेवेन संसक्तानां महामृधे ॥2-122-29
ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा ।
दहनः शोषणश्चैव तपनश्च महाबलः ॥2-122-30 
स्वाहाकारस्य विषये प्रख्याताः पञ्च वह्नयः ।
अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः ॥2-122-31
पिठरः पतगः स्वर्णः श्वा गाधो भ्राज  एव च ।
स्वधाकाराश्रयाः पञ्च अयुद्ध्यंस्तेऽपि चाग्नयः ॥2-122-32
 ज्योतिष्टोमविभागौ च वषट्काराश्रयौ पुनः ।
द्वावग्नी संप्रयुध्येते महात्मानौ महाद्युती ॥2-122-33
आग्नेयं रथमास्थाय शरमुद्यम्य भास्वरम् ।
तयोर्मध्येऽङ्गिराश्चैव महर्षिर्विबभौ रणे ॥2-122-34
स्थितमङ्गिरसं दृष्ट्वा विमुञ्चन्तं शिताञ्छरान् I
कृष्णः प्रोवाच सङ्क्रुद्धः स्मयन्निव पुनः पुनः ॥2-122-35
तिष्ठध्वमग्नयः सर्वे एष वो विदधे भयम् ।
ममास्त्रतेजसा दग्धा दिशो यास्यथ विद्रुताः ।
अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत ॥2-122-36
आददान इव क्रोधात्कृष्णप्राणान्महामृधे ।
त्रिशूलं तस्य दीप्तं तु चिच्छेद परमेषुभिः ।
अर्धचन्द्रैस्तथा तीक्ष्णैर्यमान्तकनिभोपमैः ॥2-122-37
स्थूणाकर्णेन बाणेन दीप्तेन स महामनाः ।
विव्याधान्तकतुल्येन वक्षस्यङ्गिरसं ततः ॥2-122-38
रुधिरौघप्लुतैर्गात्रैरङ्गिरा विह्वलन्निव ।
विष्टब्धगात्रः सहसा पपात धरणीतले ॥2-122-39
शेषास्ततोऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः ।
आधावन्तस्तदा शीघ्रं बाणस्य पुरमन्तिकात् ॥2-122-40
अथागमत्ततः कृष्णो यत्र बाणपुरं ततः ।
अथ बाणपुरं दृष्ट्वा दूरात्प्रोवाच नारदः ॥2-122-41
एतत्तच्छोणितपुरं कृष्ण पश्य महाभुज ।
अत्र रुद्रो महातेजा रुद्राण्या सहितोऽवसत् ॥2-122-42
गुहश्च बाणगुप्त्यर्थं सततं क्षेमकारणात् ।
नारदस्य वचः श्रुत्वा कृष्णः संप्रहसन्ब्रवीत् ॥2-122-43
क्षणां चिन्तयतामत्र श्रूयतां च महामुने ।
यदि वावतरेद्रुद्रो बाणसंरक्षणं प्रति ॥2-122-44
शक्तितो वयमप्यत्र सह योत्स्याम तेन वै ।
एवं विवदतोस्तत्र कृष्णनारदयोस्तदा ॥ 2-122-45
प्राप्ता निमेषमात्रेण शीघ्रगा गरुडेन ते ।
ततः शङ्खम् समाधाय वदने पुष्करेक्षणः ॥2-122-46
वायुवेगसमुद्भूतो मेघश्चन्द्रमिवोद्गिरन् ।
ततः प्रध्माप्य तं शङ्खं भयमुत्पाद्य वीर्यवान् ॥2-122-47
प्रविवेश पुरं कृष्णो बाणस्याद्भुतकर्मणः ।
ततः शङ्खप्रणादैश्च भेरीणां च महास्वनैः ॥2-122-48
बाणानीकानि सहसा संनह्यन्त समन्ततः ।
ततः किङ्करसैन्यं तु व्यादिष्टं समरे भयात् ॥2-122-49
कोटिशश्चापि बहुशो दीप्तप्रहरणास्तदा ।
तदसङ्ख्येयमेकस्थं महाभ्रवनसंनिभम् ॥2-122-50
नीलाञ्जनचयप्रख्यमप्रमेयमथाक्षयम् ।
दीप्तप्रहरणाः सर्वे दैत्यदानवराक्षसाः ॥2-122-51
प्रमाथगणमुख्याश्च अयुध्यन्कृष्णमव्ययम् ।
सर्वतस्तैः प्रदीप्तास्यैः सार्चिष्मद्भिरिवाग्निभिः ॥2-122-52
अभ्युपेत्य तदात्युग्रैर्यक्षराक्षसकिन्नरैः  |
पीयते रुधिरं तेषां चतुर्णामपि संयुगे ॥2-122-53
तद्बलं तु समासाद्य बलभद्रो महाबलः ।
प्रोवाच वचनं तत्र परस्य बलनाशनः ॥2-122-54
कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद्भयम् ।
इति सञ्चोदितः kR^iiShNo बलभद्रेण धीमता ॥2-122-55
तेषां वधार्थमाग्नेयं जग्राह पुरुषोत्तमः ।
अस्त्रमस्त्रविदां श्रेष्ठो यमान्तकसमप्रभः ।
प्रविधूयासुरगणान्क्रव्यादानस्त्रतेजसा ॥2-122-56
प्रययौ त्वरया युक्तो यत्र दृश्येत तद्बलम् ।
शूलपत्ट्टिशशक्त्यृष्टिपिनाकपरिघायुधम् ॥2-122-57
प्रमाथगणभूयिष्ठं बलं तदभवत्क्षितौ ।
शैलमेघप्रतीकाशैर्नानारूपैर्भयानकैः ।
वाहनैः सङ्घशः सर्वे योधास्तत्रावतस्थिरे ॥2-122-58
वातोद्भूतैरिव घनैर्विप्रकीर्णैरिवाचलैः ।
शुशुभे तत्र बहुलैरनीकैर्दृढधन्विभिः ।
मुसलैरसिभिः शूलैर्गदाभिः परिघैस्तथा ॥2-122-59
अबाधं तदसङ्ख्येयं शुशुभे सर्वतो बलम् । 
ततः सङ्कर्षणो देवमुवाच मधुसूदनम् ॥2-122-60
कृष्ण कृष्ण महाबाहो यदेतद्दृश्यते बलं ।
एतैः सह रणे योद्धुमिच्छामि पुरुषोत्तम ॥2-122-61

श्रीकृष्ण उवाच
ममाप्येषैव सञ्जाता बुद्धिरित्यब्रवीच्च तम् ।
एभिः सह रणे योद्धुमिच्छेयं योधसत्तमैः ॥2-122-62
युद्ध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः ।
सव्यपार्श्वे तु प्रद्युम्नस्तथा मे दक्षिणे भवान् ।
रक्षितव्यमथान्योन्यमस्मिन्घोरे महामृधे ॥2-122-63

वैशम्पायन उवाच
एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढाः खगोत्तमम् ।
गिरिशृङ्गनिभैर्घोरैर्गदामुसललाङ्गलैः ॥2-122-64  
युद्ध्यतो रौहिणेयस्य रौद्रं रूपमभूत्तदा ।
युगान्ते सर्वभूतानां कालस्येव दिधक्षतः ॥2-122-65
आकृष्य लाङ्गलाग्रेण मुशलेनावपोथयत् ।
चचारातिबलो रामो युद्धमार्गविशारदः ॥2-122-66
प्रद्युम्नः शरजालैस्तान्समन्तात्पर्यवारयत् ।
दानवान्पुरुषव्याघ्रो युद्ध्यमानान्महाबलः ॥2-122-67
स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः ।  
प्रध्माय बहुशः शङ्खमयुध्यत जनार्दनः ॥2-122-68
पक्षप्रहारनिहता नखतुण्डाग्रदारिताः ।
नीता वैवस्वतपुरं वैनतेयेन धीमता ॥2-122-69
तैर्हन्यमानं दैत्यानामनीकं भीमविक्रमम् ।
अभज्यत तदा सङ्ख्ये बाणवर्षसमाहतम् ॥ 2-122-70
भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात् ।
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ॥2-122-71
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ।
नदन्मेघसहस्रेण तुल्यो निर्घातनिःस्वनः ॥2-122-72
निःश्वसञ्जृम्भमाणश्च निद्रान्विततनुर्भृशम् ।
नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन्भ्रमन्मुहुः ॥2-122-73
संहृष्टरोमा ग्लानाक्षो भग्नचित्त इव श्वसन् ।
हलायुधमभिक्रुद्धः साक्षेपमिदमब्रवीत् ॥2-122-74
किमेवं बलमत्तोऽसि न मां पश्यसि संयुगे ।
तिष्ठ तिष्ठ न मे जीवन्मोक्ष्यसे रणमूर्धनि ॥2-122-75
इत्येवमुक्त्वा प्रहसन्हलायुधमुपाद्रवत् ।
युगान्ताग्निनिभैर्घोरैर्मुष्टिभिर्जनयन्भयम् ॥2-122-76
चरतस्तत्र सङ्ग्रामे मण्डलानि सहस्रशः ।
रौहिणेयस्य शीघ्रेण नावस्थानमदृश्यत ॥2-122-77
तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा ।
शैघ्र्याद्वक्षो निपतितं शरीरे पर्वतोपमे ॥2-122-78
तद्भस्म वक्षसस्तस्य मेरोः शिखरमागमत् ।
प्रदीप्तं पतितं तत्र गिरिशृङ्गं व्यदारयत् ॥2-122-79
शेषेण चापि जज्वाल भस्मना कृष्णपूर्वजः ।
निःश्वसन्जृम्भमाणश्च निद्रान्विततनुर्भृशम् ॥2-122-80
नेत्रयोराकुलत्वं च मुहुः कुर्वन्भ्रमंस्तथा ।
संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् ॥2-122-81
ततो हलधरो भग्नः कृष्णमाह विचेतनः ।
कृष्ण कृष्ण महाबाहो प्रतीतोऽस्म्यभयं कुरु ॥2-122-82
दह्यामि सर्वतस्तात कथं शान्तिर्भवेन्मम ।
इत्येवमुक्ते वचनं बलेनामिततेजसा ॥2-122-83
प्रहस्य वचनं प्राह कृष्णः प्रहरतां वरः ।
न भेतव्यमितीत्युक्त्वा परिष्वक्तो हलायुधः ॥2-122-84
कृष्णेन परमस्नेहात्ततो दाहात्प्रमुच्यत ।
मोक्षयित्वा बलं तत्र दाहात्तु मधुसूदनः ॥2-122-85
प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा ।

श्रीभगवानुवच
एह्येहि ज्वर युध्यस्व या ते शक्तिर्महामृधे ॥2-122-86
यच्च ते पौरुषं सर्वं तद्दर्शयतु नो भवान् ।
सव्येतराभ्यां बाहुभ्यामेवमुक्तो ज्वरस्तदा ॥2-122-87
चिक्षेपैनं महद्भस्म ज्वालागर्भं महाबलः ।
ततः प्रदीप्तगात्रस्तु मुहूर्तमभवत्प्रभुः ॥2-122-88
कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर्गतस्ततः ।
ततस्तैर्भुजगाकारैर्बाहुभिस्तु त्रिभिस्तदा ॥2-122-89
जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि । 
स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ॥2-122-90
ज्वरस्य तु महायुद्धे कृष्णस्य तु महौजसः । 
पर्वतेषु पतन्तीनामशनीनामिव स्वनः ॥2-122-91
कृष्णज्वरभुजाघातैर्युद्धमासीत्सुदारुणम् ।
नैवमेवं प्रहर्तव्यमिति तत्र महास्वनः ।
मुहूर्तमभवद्युद्धमन्योन्यं तु महात्मनोः ॥2-122-92
  ततो ज्वरं कनकविचित्रभूषणं
      न्यपीडयद्भुजवलयेन संयुगे ।
  जगत्क्षयं समुपनयञ्जगत्पतिः
      शरीरधृग्गगनचरं महामृधे ॥2-122-93

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
कृष्णज्वरयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः