##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 122 - Krishna overcomes Agnis in Combat, and His Battle with Jvara Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca February 16, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha द्वाविंशत्यधिकशततमोऽध्यायः युद्धेऽग्निगणापयानं ज्वरोत्पत्तिस्तेन कृष्णस्य युद्धं च वैशम्पायन उवाच ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः । बन्दिमागधसूतानां स्तवैश्चापि सहस्रशः ॥2-122-1 स तून्मुखैर्जयाशीर्भिः स्तूयमानो हि मानवैः । बभार रूपं सोमार्कशुक्राणां प्रतिमं तदा ॥2-122-2 अतीव शुशुभे रूपं व्योम्नि तस्योत्पतिष्यतः । वैनतेयस्य भद्रं ते बृंहितं हरितेजसा ॥2-122-3 अथाष्टबाहुः कृष्णास्तु पर्वताकारसंनिभः । विबभौ पुण्डरीकाक्षो विकाङ्क्षन्बाणसङ्क्षयम् ॥2-122-4 असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः । चर्म शार्ङ्गं तथा चापं शंखं चैवास्य वामतः ॥2-122-5 शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना । सहस्रं चैव कायानां वहन्सङ्कर्षणस्तदा ॥2-122-6 श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् । प्रस्थितो गरुडेनाथ उद्यन्निव दिवाकरः ॥2-122-7 सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः । प्रद्युम्नस्य महाबाहोः सङ्ग्रामे विक्रमिष्यतः ॥2-122-8 स पक्षबलविक्षेपैर्विधुन्वन्पर्वतान्बहून् । जगाम मार्गं बलवान्वातस्य प्रतिषेधयन् ॥2-122-9 अथ वायोरतिगतिमास्थाय गरुडस्तदा । सिद्धचारणसङ्घानां शुभं मार्गमवातरत् ॥2-122-10 अथ रामोऽब्रवीद्वाक्यं कृष्णमप्रतिमं रणे । स्वाभिः प्रभाभिर्हीनाः स्म कृष्ण कस्मादपूर्ववत् ॥2-122-11 सर्वे कनकवर्णाभाः सम्वृत्ताः स्म न संशयः । किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम् ॥2-122-12 श्रीभगवानुवाच मन्ये बाणस्य नगरमभ्यासस्थमरिंदम । रक्षार्थं तस्य निर्यातो वह्निरेष स्थितो ज्वलन् ॥2-122-13 अग्नेराहवनीयस्य प्रभया स्म समाहताः । तेन नो वर्णवैरूप्यमिदं जातं हलायुध ॥2-122-14 श्रीराम उवाच । यदि स्म सन्निकर्षस्था यदि निष्प्रभतां गताः । तद्विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम् ॥2-122-15 श्रीभगवानुवाच कुरुष्व वैनतेय त्वं यच्च कार्यमनन्तरम् । त्वया विधाने विहिते करिष्याम्यहमुत्तमम् ॥2-122-16 वैशम्पायन उवाच एतच्छ्रुत्वा तु गरुडो वासुदेव्स्य भाषितम् । चक्रे मुखसहस्रं हि कामरूपी महाबलः ॥2-122-17 गङ्गामुपागमत्तूर्णं वैनतेयो महाबलः । आप्लुत्याकाशगङ्गायामापीय सलिलं बहु ॥2-122-18 प्रववर्षोपरि गतो वैनतेयः प्रतापवान् । तेनाग्निं शमयामास बुद्धिमान्विनतात्मजः ॥2-122-19 अग्निराहवनीयस्तु ततः शान्तिमुपागमत् । तं दृष्ट्वाऽऽहवनीयं तु शान्तमाकाशगङ्गया । परमं विस्मयं गत्वा सुपर्णो वाक्यमब्रवीत् ॥2-122-20 अहो वीर्यमथाग्नेस्तु यो दहेद्युगसङ्क्षये । यदेव वर्णवैरूप्यं चक्रे कृष्णस्य धीमतः ॥2-122-21 त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः । कृष्णः सङ्कर्षणश्चैव प्रद्युम्नश्च महबलः ॥2-122-22 ततः प्रशान्ते दहने संप्रतस्थे स पक्षिराट् । स्वपक्षबलविक्षेपं कुर्वन्घोरं महास्वनम् ॥2-122-23 तं दृष्ट्वा विस्मयं तत्र रुद्रस्यानुचराग्नयः । आस्थिता गरुडं ह्येते नानारूपा भयावहाः ॥2-122-24 किमर्थमिह संप्राप्ताः के वापीमे जनास्त्रयः । निश्चयं नाधिगच्छन्ति ते गिरिव्रजवह्नयः ॥2-122-25 प्रावर्तयंश्च सङ्ग्रामं तैस्त्रिभिः सह यादवैः । तेषां युद्धप्रसक्तानां संनादः सुमहानभूत् ॥2122-26 तं च श्रुत्वा महानादं सिंहानामिव गर्जताम् । अथाङ्गिराः स्वपुरुषं प्रेषयामास बुद्धिमान् ॥2-122-27 यत्र तद्वर्तते युद्धं तत्र गच्छस्व मा चिरम् । दृष्ट्वा तत्सर्वमागच्छ इत्युक्तः प्रहितस्त्वरन् ॥2-122-28 तथेत्युक्त्वा स तद्युद्धं वर्तमानमवैक्षत । अग्नीनां वासुदेवेन संसक्तानां महामृधे ॥2-122-29 ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा । दहनः शोषणश्चैव तपनश्च महाबलः ॥2-122-30 स्वाहाकारस्य विषये प्रख्याताः पञ्च वह्नयः । अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः ॥2-122-31 पिठरः पतगः स्वर्णः श्वा गाधो भ्राज एव च । स्वधाकाराश्रयाः पञ्च अयुद्ध्यंस्तेऽपि चाग्नयः ॥2-122-32 ज्योतिष्टोमविभागौ च वषट्काराश्रयौ पुनः । द्वावग्नी संप्रयुध्येते महात्मानौ महाद्युती ॥2-122-33 आग्नेयं रथमास्थाय शरमुद्यम्य भास्वरम् । तयोर्मध्येऽङ्गिराश्चैव महर्षिर्विबभौ रणे ॥2-122-34 स्थितमङ्गिरसं दृष्ट्वा विमुञ्चन्तं शिताञ्छरान् I कृष्णः प्रोवाच सङ्क्रुद्धः स्मयन्निव पुनः पुनः ॥2-122-35 तिष्ठध्वमग्नयः सर्वे एष वो विदधे भयम् । ममास्त्रतेजसा दग्धा दिशो यास्यथ विद्रुताः । अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत ॥2-122-36 आददान इव क्रोधात्कृष्णप्राणान्महामृधे । त्रिशूलं तस्य दीप्तं तु चिच्छेद परमेषुभिः । अर्धचन्द्रैस्तथा तीक्ष्णैर्यमान्तकनिभोपमैः ॥2-122-37 स्थूणाकर्णेन बाणेन दीप्तेन स महामनाः । विव्याधान्तकतुल्येन वक्षस्यङ्गिरसं ततः ॥2-122-38 रुधिरौघप्लुतैर्गात्रैरङ्गिरा विह्वलन्निव । विष्टब्धगात्रः सहसा पपात धरणीतले ॥2-122-39 शेषास्ततोऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः । आधावन्तस्तदा शीघ्रं बाणस्य पुरमन्तिकात् ॥2-122-40 अथागमत्ततः कृष्णो यत्र बाणपुरं ततः । अथ बाणपुरं दृष्ट्वा दूरात्प्रोवाच नारदः ॥2-122-41 एतत्तच्छोणितपुरं कृष्ण पश्य महाभुज । अत्र रुद्रो महातेजा रुद्राण्या सहितोऽवसत् ॥2-122-42 गुहश्च बाणगुप्त्यर्थं सततं क्षेमकारणात् । नारदस्य वचः श्रुत्वा कृष्णः संप्रहसन्ब्रवीत् ॥2-122-43 क्षणां चिन्तयतामत्र श्रूयतां च महामुने । यदि वावतरेद्रुद्रो बाणसंरक्षणं प्रति ॥2-122-44 शक्तितो वयमप्यत्र सह योत्स्याम तेन वै । एवं विवदतोस्तत्र कृष्णनारदयोस्तदा ॥ 2-122-45 प्राप्ता निमेषमात्रेण शीघ्रगा गरुडेन ते । ततः शङ्खम् समाधाय वदने पुष्करेक्षणः ॥2-122-46 वायुवेगसमुद्भूतो मेघश्चन्द्रमिवोद्गिरन् । ततः प्रध्माप्य तं शङ्खं भयमुत्पाद्य वीर्यवान् ॥2-122-47 प्रविवेश पुरं कृष्णो बाणस्याद्भुतकर्मणः । ततः शङ्खप्रणादैश्च भेरीणां च महास्वनैः ॥2-122-48 बाणानीकानि सहसा संनह्यन्त समन्ततः । ततः किङ्करसैन्यं तु व्यादिष्टं समरे भयात् ॥2-122-49 कोटिशश्चापि बहुशो दीप्तप्रहरणास्तदा । तदसङ्ख्येयमेकस्थं महाभ्रवनसंनिभम् ॥2-122-50 नीलाञ्जनचयप्रख्यमप्रमेयमथाक्षयम् । दीप्तप्रहरणाः सर्वे दैत्यदानवराक्षसाः ॥2-122-51 प्रमाथगणमुख्याश्च अयुध्यन्कृष्णमव्ययम् । सर्वतस्तैः प्रदीप्तास्यैः सार्चिष्मद्भिरिवाग्निभिः ॥2-122-52 अभ्युपेत्य तदात्युग्रैर्यक्षराक्षसकिन्नरैः । पीयते रुधिरं तेषां चतुर्णामपि संयुगे ॥2-122-53 तद्बलं तु समासाद्य बलभद्रो महाबलः । प्रोवाच वचनं तत्र परस्य बलनाशनः ॥2-122-54 कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद्भयम् । इति सञ्चोदितः kR^iiShNo बलभद्रेण धीमता ॥2-122-55 तेषां वधार्थमाग्नेयं जग्राह पुरुषोत्तमः । अस्त्रमस्त्रविदां श्रेष्ठो यमान्तकसमप्रभः । प्रविधूयासुरगणान्क्रव्यादानस्त्रतेजसा ॥2-122-56 प्रययौ त्वरया युक्तो यत्र दृश्येत तद्बलम् । शूलपत्ट्टिशशक्त्यृष्टिपिनाकपरिघायुधम् ॥2-122-57 प्रमाथगणभूयिष्ठं बलं तदभवत्क्षितौ । शैलमेघप्रतीकाशैर्नानारूपैर्भयानकैः । वाहनैः सङ्घशः सर्वे योधास्तत्रावतस्थिरे ॥2-122-58 वातोद्भूतैरिव घनैर्विप्रकीर्णैरिवाचलैः । शुशुभे तत्र बहुलैरनीकैर्दृढधन्विभिः । मुसलैरसिभिः शूलैर्गदाभिः परिघैस्तथा ॥2-122-59 अबाधं तदसङ्ख्येयं शुशुभे सर्वतो बलम् । ततः सङ्कर्षणो देवमुवाच मधुसूदनम् ॥2-122-60 कृष्ण कृष्ण महाबाहो यदेतद्दृश्यते बलं । एतैः सह रणे योद्धुमिच्छामि पुरुषोत्तम ॥2-122-61 श्रीकृष्ण उवाच ममाप्येषैव सञ्जाता बुद्धिरित्यब्रवीच्च तम् । एभिः सह रणे योद्धुमिच्छेयं योधसत्तमैः ॥2-122-62 युद्ध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः । सव्यपार्श्वे तु प्रद्युम्नस्तथा मे दक्षिणे भवान् । रक्षितव्यमथान्योन्यमस्मिन्घोरे महामृधे ॥2-122-63 वैशम्पायन उवाच एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढाः खगोत्तमम् । गिरिशृङ्गनिभैर्घोरैर्गदामुसललाङ्गलैः ॥2-122-64 युद्ध्यतो रौहिणेयस्य रौद्रं रूपमभूत्तदा । युगान्ते सर्वभूतानां कालस्येव दिधक्षतः ॥2-122-65 आकृष्य लाङ्गलाग्रेण मुशलेनावपोथयत् । चचारातिबलो रामो युद्धमार्गविशारदः ॥2-122-66 प्रद्युम्नः शरजालैस्तान्समन्तात्पर्यवारयत् । दानवान्पुरुषव्याघ्रो युद्ध्यमानान्महाबलः ॥2-122-67 स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः । प्रध्माय बहुशः शङ्खमयुध्यत जनार्दनः ॥2-122-68 पक्षप्रहारनिहता नखतुण्डाग्रदारिताः । नीता वैवस्वतपुरं वैनतेयेन धीमता ॥2-122-69 तैर्हन्यमानं दैत्यानामनीकं भीमविक्रमम् । अभज्यत तदा सङ्ख्ये बाणवर्षसमाहतम् ॥ 2-122-70 भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात् । ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ॥2-122-71 भस्मप्रहरणो रौद्रः कालान्तकयमोपमः । नदन्मेघसहस्रेण तुल्यो निर्घातनिःस्वनः ॥2-122-72 निःश्वसञ्जृम्भमाणश्च निद्रान्विततनुर्भृशम् । नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन्भ्रमन्मुहुः ॥2-122-73 संहृष्टरोमा ग्लानाक्षो भग्नचित्त इव श्वसन् । हलायुधमभिक्रुद्धः साक्षेपमिदमब्रवीत् ॥2-122-74 किमेवं बलमत्तोऽसि न मां पश्यसि संयुगे । तिष्ठ तिष्ठ न मे जीवन्मोक्ष्यसे रणमूर्धनि ॥2-122-75 इत्येवमुक्त्वा प्रहसन्हलायुधमुपाद्रवत् । युगान्ताग्निनिभैर्घोरैर्मुष्टिभिर्जनयन्भयम् ॥2-122-76 चरतस्तत्र सङ्ग्रामे मण्डलानि सहस्रशः । रौहिणेयस्य शीघ्रेण नावस्थानमदृश्यत ॥2-122-77 तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा । शैघ्र्याद्वक्षो निपतितं शरीरे पर्वतोपमे ॥2-122-78 तद्भस्म वक्षसस्तस्य मेरोः शिखरमागमत् । प्रदीप्तं पतितं तत्र गिरिशृङ्गं व्यदारयत् ॥2-122-79 शेषेण चापि जज्वाल भस्मना कृष्णपूर्वजः । निःश्वसन्जृम्भमाणश्च निद्रान्विततनुर्भृशम् ॥2-122-80 नेत्रयोराकुलत्वं च मुहुः कुर्वन्भ्रमंस्तथा । संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् ॥2-122-81 ततो हलधरो भग्नः कृष्णमाह विचेतनः । कृष्ण कृष्ण महाबाहो प्रतीतोऽस्म्यभयं कुरु ॥2-122-82 दह्यामि सर्वतस्तात कथं शान्तिर्भवेन्मम । इत्येवमुक्ते वचनं बलेनामिततेजसा ॥2-122-83 प्रहस्य वचनं प्राह कृष्णः प्रहरतां वरः । न भेतव्यमितीत्युक्त्वा परिष्वक्तो हलायुधः ॥2-122-84 कृष्णेन परमस्नेहात्ततो दाहात्प्रमुच्यत । मोक्षयित्वा बलं तत्र दाहात्तु मधुसूदनः ॥2-122-85 प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा । श्रीभगवानुवच एह्येहि ज्वर युध्यस्व या ते शक्तिर्महामृधे ॥2-122-86 यच्च ते पौरुषं सर्वं तद्दर्शयतु नो भवान् । सव्येतराभ्यां बाहुभ्यामेवमुक्तो ज्वरस्तदा ॥2-122-87 चिक्षेपैनं महद्भस्म ज्वालागर्भं महाबलः । ततः प्रदीप्तगात्रस्तु मुहूर्तमभवत्प्रभुः ॥2-122-88 कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर्गतस्ततः । ततस्तैर्भुजगाकारैर्बाहुभिस्तु त्रिभिस्तदा ॥2-122-89 जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि । स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ॥2-122-90 ज्वरस्य तु महायुद्धे कृष्णस्य तु महौजसः । पर्वतेषु पतन्तीनामशनीनामिव स्वनः ॥2-122-91 कृष्णज्वरभुजाघातैर्युद्धमासीत्सुदारुणम् । नैवमेवं प्रहर्तव्यमिति तत्र महास्वनः । मुहूर्तमभवद्युद्धमन्योन्यं तु महात्मनोः ॥2-122-92 ततो ज्वरं कनकविचित्रभूषणं न्यपीडयद्भुजवलयेन संयुगे । जगत्क्षयं समुपनयञ्जगत्पतिः शरीरधृग्गगनचरं महामृधे ॥2-122-93 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कृष्णज्वरयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः