##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 123 - Jvara defeated, gets a Boon
itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
February 17,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
  अथ त्रयोविंशत्यधिकशततमोऽध्यायः
       ज्वरस्य पराजयो वरलाभश्च 

वैशम्पायन उवाच 
मृतमित्यबिविज्ञाय ज्वरं शत्रुनिषूदनः ।
कृष्णो भुजबलाभ्यां तु चिक्षेपाथ महीतले ॥2-123-1
मुक्तमात्रः स बाहुभ्यां कृष्णदेहं विवेश ह ।
अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः ॥2-123-2
स ह्याविष्टस्तथा तेन ज्वरेणाप्रतिमौजसा ।
कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्तत ॥2-123-3
जृम्भते श्वसते चैव वल्गते च पुनः पुनः ।
रोमाञ्चोत्थितगात्रश्च निद्रया चाभिभूयते ॥2-123-4
ततः स्थैर्यं समालम्ब्य कृष्णः परपुरञ्जयः  |
विकुर्वति महायोगी जृम्भमाणः पुनः पुनः ॥2-123-5
ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः ।
सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम् ॥2-123-6
घोरं वैष्णवमत्युग्रं सर्वप्राणिभयङ्करम् ।
संसॄष्टवान्स तेजस्वी तं ज्वरं भीमविक्रमम् ॥2-123-7
ज्वरः कृष्णविसृष्टस्तु गृहीत्वा तं ज्वरं बलात् ।
 कॄष्णाय हॄष्टः प्रायच्छत्तं जग्राह ततो हरिः ॥2-123-8
ततस्तं परमक्रुद्धो वासुदेवो महाबलः ।
स्वगात्रात्स्वज्वरेणैव निष्कासयत वीर्यवान् ॥2-123-9
आविध्य भूतले चैनं शतधा कर्तुमुद्यतः ।
व्यघोषत ज्वरस्तत्र भोः परित्रातुमर्हसि ॥2-123-10
आविद्ध्यमाने तस्मिंस्तु kR^ShNenAmitatejasA |
अशरीरा ततो वाणी ह्यन्तरिक्षादभाशत ॥2-123-11
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन ।
मा वधीर्ज्वरमेनं तु रक्षणीयस्त्वयानघ ॥2-123-12
इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् ।
भूतभव्यभविष्यस्य जगतः परमो गुरुः ॥2-123-13
कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्ज्वरः ।
एवमुक्तो हृषीकेशं ज्वरो वाक्यमथाब्रवीत् ॥2-123-14
शृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन ।
यो मे मनोरथो देव तं त्वं कुरु महाभुज ॥2-123-15
अहमेको ज्वरस्तात नान्यो लोके ज्वरो भवेत् ।
त्वत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम् ॥2-123-16

देव उवाच 
एवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे ।
वरार्थिनां वरो देयो भवांश्च शरणं गतः ॥2-123-17
एक एव ज्वरो लोके भवानस्तु यथा पुरा ।
योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम् ॥2-123-18

वैशम्पायन उवाच 
एवमुक्ते तु वचने ज्वरं प्रति महायशाः ।
कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह ॥2-123-19

वासुदेव उवाच 
शृणुष्व ज्वर संदेशं  यथा लोके चरिष्यसि ।
सर्वजातिषु विश्रब्धं यथा स्थावरजङ्गमे ॥2-123-20
त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।
चतुष्पादान्भजैकेन द्वितीयेन च स्थावरान्   ॥2-123-21
तृतीयो यश्च ते भागो मानुषेषूपपत्स्य ते । 
त्रिधा भूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ॥2-123-22
चतुर्थो यस्तृतीयस्य भविष्यति स ते ध्रुवम् ।
एकान्तरस्तृतीयस्तु स वै चातुर्थिको ज्वरः ॥2-123-23
मानुषेष्वभिभेदेन वस त्वं प्रविभज्य वै ।
जातिष्वथावशेषासु निवस त्वं शृणुष्व मे ॥2-123-24 
वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः ।
पाण्डुपत्रश्च विख्यातः फलेष्वातुर्यमेव च ॥2-123-25
अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम् ।
पद्मिन्यादौ हिमो भूत्वा पृथिव्यामपि चोषरः ॥2-123-26
गैरिकः पर्वतेष्वेव मत्प्रसादाद्भविष्यसि ।
गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि ॥2-123-27
एवं त्वं बहुरूपेण भविष्यसि महीतले ।
दर्शनात्स्पर्शनाच्चापि प्राणिनां वधमेष्यसि ॥2-123-28
ऋते देवमनुष्याणां नान्यस्त्वाम् विसहिष्यति ।

वैशम्पायन उवाच
कृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत् ॥2-123-29
प्रोवाच वचनं किंचित्प्रणमित्वा कृताञ्जलिः ।

ज्वर उवाच 
सर्वजातिप्रभुत्वेन कृतो धन्योऽस्मि माधव ॥2-123-30
भूयश्च ते वचः कर्तुमिच्छामि पुरुषर्षभ ।
तदाज्ञापय गोविन्द किं करोमि महाभुज ॥2-123-31
   अहमसुरकुलप्रमाथिना 
	त्रिपुरहरेण हरेण निर्मितः ।
   रणशिरसि विनिर्जितस्त्वया 
	प्रभुरसि देव तवास्मि किङ्करः ॥2-123-32
	धन्योस्मनुगृहीतोऽस्मि 
		यत्त्वया मत्प्रियं कृतम् ।
	आज्ञापय प्रियं किं ते 
		चक्रायुध करोम्यहम् ॥2-123-33

वैशम्पायन उवाच 
ज्वरस्य वचनं श्रुत्वा वासुदेवोऽब्रवीद्वचः ।
अभिसंधिं शृणुष्वाद्य यत्त्वां वक्ष्यामि निश्चयात् ॥2-123-34

श्रीभगवानुवाच
    महाहवे तव मम च द्वयोरिमं 
		पराक्रमं भुजबलकेवलास्त्रयोः ।
    प्रणम्य मामेकमनाः पठेत्तु यः 
		स वै भवेज्ज्वर विगतज्वरो नरः ॥2-123-35
त्रिपाद्भस्मप्रहरणस्त्रिशिरा नवलोचनः ।
स मे प्रीतः सुखं दद्यात्सर्वामयपतिर्ज्वरः ॥2-123-36
   आद्यन्तवन्तः कवयः पुराणाः 
		सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।
   सर्वाञ्ज्वरान्घ्नन्तु ममानिरुद्ध-
		प्रद्युम्नसङ्कर्षणवासुदेवाः ॥2-123-37
एवमुक्तस्तु कृष्णेन ज्वरः साक्षान्महात्मना ।
प्रोवाच यदुशार्दूलमेवमेतद्भविष्यति ॥2-123-38
वरं लब्ध्वा ज्वरो हृष्टः कृष्णाच्च समयं पुनः । 
प्रणम्य शिरसा कृष्णमपक्रान्तस्ततो रणात् ॥2-123-39

        इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
   ज्वरकृष्णसंवादे त्रयोविंशत्यधिकशततमोऽध्यायः