##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 123 - Jvara defeated, gets a Boon itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, February 17, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha त्रयोविंशत्यधिकशततमोऽध्यायः ज्वरस्य पराजयो वरलाभश्च वैशम्पायन उवाच मृतमित्यबिविज्ञाय ज्वरं शत्रुनिषूदनः । कृष्णो भुजबलाभ्यां तु चिक्षेपाथ महीतले ॥2-123-1 मुक्तमात्रः स बाहुभ्यां कृष्णदेहं विवेश ह । अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः ॥2-123-2 स ह्याविष्टस्तथा तेन ज्वरेणाप्रतिमौजसा । कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्तत ॥2-123-3 जृम्भते श्वसते चैव वल्गते च पुनः पुनः । रोमाञ्चोत्थितगात्रश्च निद्रया चाभिभूयते ॥2-123-4 ततः स्थैर्यं समालम्ब्य कृष्णः परपुरञ्जयः । विकुर्वति महायोगी जृम्भमाणः पुनः पुनः ॥2-123-5 ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः । सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम् ॥2-123-6 घोरं वैष्णवमत्युग्रं सर्वप्राणिभयङ्करम् । संसॄष्टवान्स तेजस्वी तं ज्वरं भीमविक्रमम् ॥2-123-7 ज्वरः कृष्णविसृष्टस्तु गृहीत्वा तं ज्वरं बलात् । कॄष्णाय हॄष्टः प्रायच्छत्तं जग्राह ततो हरिः ॥2-123-8 ततस्तं परमक्रुद्धो वासुदेवो महाबलः । स्वगात्रात्स्वज्वरेणैव निष्कासयत वीर्यवान् ॥2-123-9 आविध्य भूतले चैनं शतधा कर्तुमुद्यतः । व्यघोषत ज्वरस्तत्र भोः परित्रातुमर्हसि ॥2-123-10 आविद्ध्यमाने तस्मिंस्तु kR^ShNenAmitatejasA | अशरीरा ततो वाणी ह्यन्तरिक्षादभाशत ॥2-123-11 कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन । मा वधीर्ज्वरमेनं तु रक्षणीयस्त्वयानघ ॥2-123-12 इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् । भूतभव्यभविष्यस्य जगतः परमो गुरुः ॥2-123-13 कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्ज्वरः । एवमुक्तो हृषीकेशं ज्वरो वाक्यमथाब्रवीत् ॥2-123-14 शृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन । यो मे मनोरथो देव तं त्वं कुरु महाभुज ॥2-123-15 अहमेको ज्वरस्तात नान्यो लोके ज्वरो भवेत् । त्वत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम् ॥2-123-16 देव उवाच एवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे । वरार्थिनां वरो देयो भवांश्च शरणं गतः ॥2-123-17 एक एव ज्वरो लोके भवानस्तु यथा पुरा । योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम् ॥2-123-18 वैशम्पायन उवाच एवमुक्ते तु वचने ज्वरं प्रति महायशाः । कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह ॥2-123-19 वासुदेव उवाच शृणुष्व ज्वर संदेशं यथा लोके चरिष्यसि । सर्वजातिषु विश्रब्धं यथा स्थावरजङ्गमे ॥2-123-20 त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे । चतुष्पादान्भजैकेन द्वितीयेन च स्थावरान् ॥2-123-21 तृतीयो यश्च ते भागो मानुषेषूपपत्स्य ते । त्रिधा भूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ॥2-123-22 चतुर्थो यस्तृतीयस्य भविष्यति स ते ध्रुवम् । एकान्तरस्तृतीयस्तु स वै चातुर्थिको ज्वरः ॥2-123-23 मानुषेष्वभिभेदेन वस त्वं प्रविभज्य वै । जातिष्वथावशेषासु निवस त्वं शृणुष्व मे ॥2-123-24 वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः । पाण्डुपत्रश्च विख्यातः फलेष्वातुर्यमेव च ॥2-123-25 अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम् । पद्मिन्यादौ हिमो भूत्वा पृथिव्यामपि चोषरः ॥2-123-26 गैरिकः पर्वतेष्वेव मत्प्रसादाद्भविष्यसि । गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि ॥2-123-27 एवं त्वं बहुरूपेण भविष्यसि महीतले । दर्शनात्स्पर्शनाच्चापि प्राणिनां वधमेष्यसि ॥2-123-28 ऋते देवमनुष्याणां नान्यस्त्वाम् विसहिष्यति । वैशम्पायन उवाच कृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत् ॥2-123-29 प्रोवाच वचनं किंचित्प्रणमित्वा कृताञ्जलिः । ज्वर उवाच सर्वजातिप्रभुत्वेन कृतो धन्योऽस्मि माधव ॥2-123-30 भूयश्च ते वचः कर्तुमिच्छामि पुरुषर्षभ । तदाज्ञापय गोविन्द किं करोमि महाभुज ॥2-123-31 अहमसुरकुलप्रमाथिना त्रिपुरहरेण हरेण निर्मितः । रणशिरसि विनिर्जितस्त्वया प्रभुरसि देव तवास्मि किङ्करः ॥2-123-32 धन्योस्मनुगृहीतोऽस्मि यत्त्वया मत्प्रियं कृतम् । आज्ञापय प्रियं किं ते चक्रायुध करोम्यहम् ॥2-123-33 वैशम्पायन उवाच ज्वरस्य वचनं श्रुत्वा वासुदेवोऽब्रवीद्वचः । अभिसंधिं शृणुष्वाद्य यत्त्वां वक्ष्यामि निश्चयात् ॥2-123-34 श्रीभगवानुवाच महाहवे तव मम च द्वयोरिमं पराक्रमं भुजबलकेवलास्त्रयोः । प्रणम्य मामेकमनाः पठेत्तु यः स वै भवेज्ज्वर विगतज्वरो नरः ॥2-123-35 त्रिपाद्भस्मप्रहरणस्त्रिशिरा नवलोचनः । स मे प्रीतः सुखं दद्यात्सर्वामयपतिर्ज्वरः ॥2-123-36 आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तोऽप्यनुशासितारः । सर्वाञ्ज्वरान्घ्नन्तु ममानिरुद्ध- प्रद्युम्नसङ्कर्षणवासुदेवाः ॥2-123-37 एवमुक्तस्तु कृष्णेन ज्वरः साक्षान्महात्मना । प्रोवाच यदुशार्दूलमेवमेतद्भविष्यति ॥2-123-38 वरं लब्ध्वा ज्वरो हृष्टः कृष्णाच्च समयं पुनः । प्रणम्य शिरसा कृष्णमपक्रान्तस्ततो रणात् ॥2-123-39 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि ज्वरकृष्णसंवादे त्रयोविंशत्यधिकशततमोऽध्यायः