##Harivamsha Maha Puranam - Part 2 -Vishnu Parva
Chapter 124 - Krishna's battles with Bana army and with Rudra
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
February 18,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
            अथ चतुर्विशत्यधिकशततमोऽध्यायः
 बाणसैन्यः सह कृष्णस्य युद्धं बाआअसैन्यापयानं रुद्रेण 
सह कृष्णयुद्धादिकीर्तनं च

वैशम्पायन उवाच
ततस्ते त्वरिताः सर्वे त्रयस्त्रय इवाग्नयः ।
वैनतेयमथारुह्य युध्यमाना रणे स्थिताः ॥2-124-1
ततः सर्वाण्यनीकानि बाणवर्षैरवाकिरन् ।
अर्दयन्वैनतेयस्था नदन्तोऽतिबलाद्रणे ॥2-124-2
चक्रलाङ्गलपातैश्च बाणवर्षैश्च पीडितम् ।
सञ्चुकोप महानीकं दानवानां दुरासदम् ॥2-124-3
कक्षेऽग्निरिव संवृद्धः शुष्केन्धनसमीरितः ।
कृष्णबाणाग्निरुद्भूतो विवृद्धिं परमां गतः ॥2-124-4
दानवानां सहस्राणि तस्मिन्समरमूर्धनि ।
युगान्ताग्निरिवार्चिष्मान्दहमानो व्यराजत ॥2-124-5
तां दीप्यमानां महतीं नानाप्रहरणार्दिताम् ।
सेनां बाणः समासाद्य वारयन्वाक्यमब्रवीत् ॥2-124-6
लाघवं समुपागम्य किमर्थं भयविक्लवाः ।
दैत्यवंशसमुत्पन्नाः पलायध्वं महाहवात् ॥2-124-7
कवचासिगदाप्रासखड्गचर्मपरश्वधान् ।
उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्तरिक्षगाः ॥2-124-8
स्वजातिं चैव भावं च हरसंसर्गमेव च ।
मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थितः ॥2-124-9
एवमुच्चरितं वाक्यं शृण्वन्तस्तदचिन्तयन् ।
अपाक्रामन्त ते सर्वे दानवा भयमोहिताः ॥2-124-10
प्रमाथगणशेषं तु तदनीकमतिष्ठत ।
bhagnAvasheSaM युद्धाय पुनशचक्रे मनस्तदा ॥2-124-11
कुम्भाण्डो नाम बाणस्य सखामात्यश्च वीर्यवान् ।
भग्नं स्वबलमालोक्य इदं वचनमब्रवीत् ॥2-124-12
एष बाणः स्थितो युद्धे शङ्करोऽयं गुहस्तथा ।
किमर्थं बलमुत्सृज्य भवन्तो यान्ति मोहिताः ॥2-124-13
प्राणांस्त्यक्त्वा पलायन्ते सर्वे दानवपुङ्गवाः ।
एवं कुम्भाण्डवाक्यं ते शृण्वन्तो भयविह्वलाः ॥2-124-14
एकान्ते भयवित्रस्ताः सर्वे यान्ति दिशो दश ।
भग्नं बलं ततो दृष्ट्वा कृष्णेनामिततेजसा ।
संरक्तनयनः स्थाणुर्युद्धाय पर्यवर्तत ॥2-124-15
बाणसंरक्षणं कर्तुं रथमास्थाय सुप्रभम् ।
देवः कुमारश्च तथारथेनाग्निसमेन वै ॥2-124-16
नन्दीश्वरसमायुक्तं रथमास्थाय वीर्यवान् ।
संदष्टौष्ठपुटो रुद्रः प्रधावत यतो हरिः ॥2-124-17
पिबन्निव तदाकाशं सिंहयुक्तो महास्वनः ।
रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी ॥2-124--18
ततो गणसहस्रैस्तु नानारूपैर्भयावहैः ।
नदद्भिर्विविधान्नादान्रथो देवस्य शोभयन् ॥2-124-19
केचित्सिंहमुखास्तत्र तथा व्याघ्रमुखाः परे ।
नागाश्वोष्ट्रमुखास्तत्र प्रवेपुरतिपीडिताः ॥2-124-20
व्यालयज्ञोपवीताश्च केचित्तत्र महाबलाः ।
खरोष्त्रगजवक्त्राश्च अश्वग्रीवाश्च संस्थिताः ॥2-124-21
छागमार्जारवक्त्राश्च मेषवक्त्रास्तथापरे ।
चीरिणः शिखिनश्चान्ये जटिलोर्ध्वशिरोरुहाः ॥2-124-22
लग्नाः परिपतन्ति स्म शङ्खदुन्दुभिनिःस्वनैः  |
केचित्सौम्यमुखास्तत्र दिव्यैः शस्त्रैरलङ्कृताः ॥2-124-23
नानापुष्पकृतापीडा नानाप्रहरणायुधाः ।
वामना विकटाश्चैव सिंहव्याघ्रपरिच्छदाः ॥2-124-24
रुधिरार्द्रैर्महावक्त्रैर्महादंष्ट्रा बलिप्रियाः ।
देवं संपरिवार्याथ महाशत्रुप्रमर्दनम् ॥2-124-25
लीलायमानास्तिष्ठन्ति सङ्ग्रामाभिमुखोन्मुखाः । 
ततो दिव्यं रथं दृष्ट्वा रुद्रस्याक्लिष्टकर्मणः ॥2-124-26
कृष्णो गरुडमास्थाय ययौ रुद्राय संयुगे ।
वैनतेयस्थमास्यन्तमायान्तमग्रणीं हरिम् ॥2-124-27 
विव्याध कुपितो बाणैर्नाराचानां शतेन सः ।
स शरैरर्दितस्तेन हरेणाक्लिष्टकर्मणा ॥2-124-28
 हरिर्जग्राह कुपितो ह्यस्त्रं पार्जन्यमुत्तमम् ।
प्रचचाल ततो भूमिर्विष्णुरुद्रप्रपीडिता ॥2-124-29
नागाश्चोर्ध्वमुखास्तत्र विचेलुरभिपीडिताः ।
पर्वताः पतितास्तत्र जलधाराभिराप्लुताः ॥2-124-30 
केचिन्मुमुचिरे तत्र शिखराणि समन्ततः ।
दिशश्च प्रदिशश्चैव भूमिराकाशमेव च ॥2-124-31
प्रदीप्तानीव दृश्यन्ते स्थाणुकृष्णसमागमे ।
समन्ततश्च निर्घाताः पतन्ति धरणीतले ॥2-124-32
शिवाश्चैवाशिवान्नादान्नदन्ते भीमदर्शनाः ।
वासवश्चानदन्घोरं रुधिरं  चाप्यवर्षत ॥2-124-33
उल्का च बाणसैन्यस्य पुच्छेनावृत्य तिष्ठति ।
प्रववौ मारुतश्चापि ज्योतींष्याकुलतामियुः ॥2-124-34
प्रभाहीनास्तथौषध्यो न चरन्त्यन्तरिक्षगाः ।
एतस्मिन्नन्तरे ब्रह्मा सर्वदेवगणैर्वृतः ॥2-124-35
त्रिपुरान्तकमुह्यन्तं ज्ञात्वा रुद्रमुपागमत् ।
गन्धर्वाप्सरसश्चैव यक्षा विद्याधरास्तथा ॥2-124-36
सिद्धचारणसङ्घाश्च पश्यन्तोऽथ दिवि स्थिताः ।
ततः पार्जन्यमस्त्रं तत्क्षिप्तं रुद्राय विष्णुना ॥2-124-37
ययौ ज्वलन्नथ तदा यतो रुद्रो रथस्थितः ।
ततः शतसहस्राणि शराणां नतपर्वणाम् ॥2-124-38
निपेतुः सर्वतो दिग्भ्यो यतो हररथस्थितः । 
अथाग्नेयं महारौद्रमस्त्रमस्त्रविदां वरः ॥2-124-39
मुमोच रुषितो रुद्रस्तदद्भुतमिवाभवत् ।
ततो विशीर्णदेहास्ते चत्वारोऽपि समन्ततः ॥2-124-40
नादृश्यन्त शरैश्छन्ना दह्यमानाश्च वह्निना ।
सिम्हनादं ततश्चक्रुः सर्व एवासुरोत्तमाः ॥2-124-41
हतोऽयमिति विज्ञाय आग्नेयास्त्रेण वै तदा ।
ततस्तद्विसहित्वाजो ह्यस्त्रमस्त्रविदां वरः ॥2-124-42
जग्राह वारुणं सोऽस्त्रं वासुदेवः प्रतापवान् ।
प्रत्युक्ते वासुदेवेन वारुणास्त्रेऽतितेजसि ॥2-124-43
आग्नेयं प्रशमं यातमस्त्रं वारुणतेजसा ।
तस्मिन्प्रतिहते त्वस्त्रे वासुदेवेन संयुगे  ॥2-124-44
पैशाचं राक्षसं रौद्रं तथैवाङ्गिरसं भवः ।
मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि वै ॥2-124-45
वायव्यमथ सावित्रं वासवं मोहनं तथा ।
अस्त्रानां वारणार्थाय वासुदेवो ह्यमुञ्चत ॥2-124-46
अस्त्रैश्चतुर्भिश्चत्वारि वारयित्वाशु माधवः ।
मुमोच वैष्णवं सोऽस्त्रं व्यादितास्यान्तकोपमम् ॥2-124-47
वैष्णवास्त्रे प्रयुक्ते तु सर्व एवासुरोत्तमाः ।
भूतयक्षगणाश्चैव बाणानीकं च सर्वशः ॥2-124-48
दिशः सर्वा प्राद्रवन्त भयमोहेन विक्लवाः ।
प्रमाथगणभूयिष्ठे दीर्णे सैन्ये महासुरः ॥2-124-49
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ।
भीमप्रहरणैर्घोरैर्दैत्यैश्च सुमहाबलैः ।
वृतो माहारथैर्वीरैर्वज्रीव सुर्सत्तमैः ॥2-124-50

वैशम्पायन  उवाच 
  जपैश्च होमैश्च तथौषधीभि- 
    र्महात्मनः स्वस्त्ययनं प्रचक्रुः ।
  स तत्र वस्त्राणि शुभाश्च गावः
    फलानि पुष्पाणि तथैव निष्कान् ॥2-124-51
  बलेः सुतो ब्राह्मणेभ्यः प्रयच्छ-
    न्विराजते तेन यथा धनेशः ।
  सहस्रसूर्यो बहुकिङ्किणीकः 
    परार्घ्यजाम्बूनदरत्नचित्रः ॥2-124-52
सहस्रचन्द्रायुततारकश्च 
    रथो महानग्निरिवावभाति ।
तमास्थितो दानवसङ्गृहीतं 
    महाध्वजं कार्मुकधृक्स बाणः ॥2-124-53
उद्वर्तयिष्यन्यदुपुङ्गवाना-
    मतीव रौद्रं स बिभर्ति रूपम् ।
स मन्युमान्वीररथौघसङ्कुलो 
   विनिर्ययौ तान्प्रति दैत्यसागरः ॥2-124-54
वातप्रवृद्धस्तु तरङ्गसङ्कुलो
   यथार्णवा लोकविनाशनाय ।
भीमानि संत्रासकरैर्वपुर्भि-
   स्तान्यग्रतो भान्ति बलानि तस्य ॥2-124-55
महारथान्युच्छ्रितकार्मुकाणि  
   सपर्वतानीव वनानि राजन् ।
विनिःसृतः सागरतोयवासा-
   दत्यद्भुतश्चाहवद्रष्टुकामः ॥2-124-56

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
रुद्रकृष्णयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः