##Harivamsha Maha Puranam - Part 2 -Vishnu Parva Chapter 124 - Krishna's battles with Bana army and with Rudra Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, February 18, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha चतुर्विशत्यधिकशततमोऽध्यायः बाणसैन्यः सह कृष्णस्य युद्धं बाआअसैन्यापयानं रुद्रेण सह कृष्णयुद्धादिकीर्तनं च वैशम्पायन उवाच ततस्ते त्वरिताः सर्वे त्रयस्त्रय इवाग्नयः । वैनतेयमथारुह्य युध्यमाना रणे स्थिताः ॥2-124-1 ततः सर्वाण्यनीकानि बाणवर्षैरवाकिरन् । अर्दयन्वैनतेयस्था नदन्तोऽतिबलाद्रणे ॥2-124-2 चक्रलाङ्गलपातैश्च बाणवर्षैश्च पीडितम् । सञ्चुकोप महानीकं दानवानां दुरासदम् ॥2-124-3 कक्षेऽग्निरिव संवृद्धः शुष्केन्धनसमीरितः । कृष्णबाणाग्निरुद्भूतो विवृद्धिं परमां गतः ॥2-124-4 दानवानां सहस्राणि तस्मिन्समरमूर्धनि । युगान्ताग्निरिवार्चिष्मान्दहमानो व्यराजत ॥2-124-5 तां दीप्यमानां महतीं नानाप्रहरणार्दिताम् । सेनां बाणः समासाद्य वारयन्वाक्यमब्रवीत् ॥2-124-6 लाघवं समुपागम्य किमर्थं भयविक्लवाः । दैत्यवंशसमुत्पन्नाः पलायध्वं महाहवात् ॥2-124-7 कवचासिगदाप्रासखड्गचर्मपरश्वधान् । उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्तरिक्षगाः ॥2-124-8 स्वजातिं चैव भावं च हरसंसर्गमेव च । मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थितः ॥2-124-9 एवमुच्चरितं वाक्यं शृण्वन्तस्तदचिन्तयन् । अपाक्रामन्त ते सर्वे दानवा भयमोहिताः ॥2-124-10 प्रमाथगणशेषं तु तदनीकमतिष्ठत । bhagnAvasheSaM युद्धाय पुनशचक्रे मनस्तदा ॥2-124-11 कुम्भाण्डो नाम बाणस्य सखामात्यश्च वीर्यवान् । भग्नं स्वबलमालोक्य इदं वचनमब्रवीत् ॥2-124-12 एष बाणः स्थितो युद्धे शङ्करोऽयं गुहस्तथा । किमर्थं बलमुत्सृज्य भवन्तो यान्ति मोहिताः ॥2-124-13 प्राणांस्त्यक्त्वा पलायन्ते सर्वे दानवपुङ्गवाः । एवं कुम्भाण्डवाक्यं ते शृण्वन्तो भयविह्वलाः ॥2-124-14 एकान्ते भयवित्रस्ताः सर्वे यान्ति दिशो दश । भग्नं बलं ततो दृष्ट्वा कृष्णेनामिततेजसा । संरक्तनयनः स्थाणुर्युद्धाय पर्यवर्तत ॥2-124-15 बाणसंरक्षणं कर्तुं रथमास्थाय सुप्रभम् । देवः कुमारश्च तथारथेनाग्निसमेन वै ॥2-124-16 नन्दीश्वरसमायुक्तं रथमास्थाय वीर्यवान् । संदष्टौष्ठपुटो रुद्रः प्रधावत यतो हरिः ॥2-124-17 पिबन्निव तदाकाशं सिंहयुक्तो महास्वनः । रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी ॥2-124--18 ततो गणसहस्रैस्तु नानारूपैर्भयावहैः । नदद्भिर्विविधान्नादान्रथो देवस्य शोभयन् ॥2-124-19 केचित्सिंहमुखास्तत्र तथा व्याघ्रमुखाः परे । नागाश्वोष्ट्रमुखास्तत्र प्रवेपुरतिपीडिताः ॥2-124-20 व्यालयज्ञोपवीताश्च केचित्तत्र महाबलाः । खरोष्त्रगजवक्त्राश्च अश्वग्रीवाश्च संस्थिताः ॥2-124-21 छागमार्जारवक्त्राश्च मेषवक्त्रास्तथापरे । चीरिणः शिखिनश्चान्ये जटिलोर्ध्वशिरोरुहाः ॥2-124-22 लग्नाः परिपतन्ति स्म शङ्खदुन्दुभिनिःस्वनैः । केचित्सौम्यमुखास्तत्र दिव्यैः शस्त्रैरलङ्कृताः ॥2-124-23 नानापुष्पकृतापीडा नानाप्रहरणायुधाः । वामना विकटाश्चैव सिंहव्याघ्रपरिच्छदाः ॥2-124-24 रुधिरार्द्रैर्महावक्त्रैर्महादंष्ट्रा बलिप्रियाः । देवं संपरिवार्याथ महाशत्रुप्रमर्दनम् ॥2-124-25 लीलायमानास्तिष्ठन्ति सङ्ग्रामाभिमुखोन्मुखाः । ततो दिव्यं रथं दृष्ट्वा रुद्रस्याक्लिष्टकर्मणः ॥2-124-26 कृष्णो गरुडमास्थाय ययौ रुद्राय संयुगे । वैनतेयस्थमास्यन्तमायान्तमग्रणीं हरिम् ॥2-124-27 विव्याध कुपितो बाणैर्नाराचानां शतेन सः । स शरैरर्दितस्तेन हरेणाक्लिष्टकर्मणा ॥2-124-28 हरिर्जग्राह कुपितो ह्यस्त्रं पार्जन्यमुत्तमम् । प्रचचाल ततो भूमिर्विष्णुरुद्रप्रपीडिता ॥2-124-29 नागाश्चोर्ध्वमुखास्तत्र विचेलुरभिपीडिताः । पर्वताः पतितास्तत्र जलधाराभिराप्लुताः ॥2-124-30 केचिन्मुमुचिरे तत्र शिखराणि समन्ततः । दिशश्च प्रदिशश्चैव भूमिराकाशमेव च ॥2-124-31 प्रदीप्तानीव दृश्यन्ते स्थाणुकृष्णसमागमे । समन्ततश्च निर्घाताः पतन्ति धरणीतले ॥2-124-32 शिवाश्चैवाशिवान्नादान्नदन्ते भीमदर्शनाः । वासवश्चानदन्घोरं रुधिरं चाप्यवर्षत ॥2-124-33 उल्का च बाणसैन्यस्य पुच्छेनावृत्य तिष्ठति । प्रववौ मारुतश्चापि ज्योतींष्याकुलतामियुः ॥2-124-34 प्रभाहीनास्तथौषध्यो न चरन्त्यन्तरिक्षगाः । एतस्मिन्नन्तरे ब्रह्मा सर्वदेवगणैर्वृतः ॥2-124-35 त्रिपुरान्तकमुह्यन्तं ज्ञात्वा रुद्रमुपागमत् । गन्धर्वाप्सरसश्चैव यक्षा विद्याधरास्तथा ॥2-124-36 सिद्धचारणसङ्घाश्च पश्यन्तोऽथ दिवि स्थिताः । ततः पार्जन्यमस्त्रं तत्क्षिप्तं रुद्राय विष्णुना ॥2-124-37 ययौ ज्वलन्नथ तदा यतो रुद्रो रथस्थितः । ततः शतसहस्राणि शराणां नतपर्वणाम् ॥2-124-38 निपेतुः सर्वतो दिग्भ्यो यतो हररथस्थितः । अथाग्नेयं महारौद्रमस्त्रमस्त्रविदां वरः ॥2-124-39 मुमोच रुषितो रुद्रस्तदद्भुतमिवाभवत् । ततो विशीर्णदेहास्ते चत्वारोऽपि समन्ततः ॥2-124-40 नादृश्यन्त शरैश्छन्ना दह्यमानाश्च वह्निना । सिम्हनादं ततश्चक्रुः सर्व एवासुरोत्तमाः ॥2-124-41 हतोऽयमिति विज्ञाय आग्नेयास्त्रेण वै तदा । ततस्तद्विसहित्वाजो ह्यस्त्रमस्त्रविदां वरः ॥2-124-42 जग्राह वारुणं सोऽस्त्रं वासुदेवः प्रतापवान् । प्रत्युक्ते वासुदेवेन वारुणास्त्रेऽतितेजसि ॥2-124-43 आग्नेयं प्रशमं यातमस्त्रं वारुणतेजसा । तस्मिन्प्रतिहते त्वस्त्रे वासुदेवेन संयुगे ॥2-124-44 पैशाचं राक्षसं रौद्रं तथैवाङ्गिरसं भवः । मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि वै ॥2-124-45 वायव्यमथ सावित्रं वासवं मोहनं तथा । अस्त्रानां वारणार्थाय वासुदेवो ह्यमुञ्चत ॥2-124-46 अस्त्रैश्चतुर्भिश्चत्वारि वारयित्वाशु माधवः । मुमोच वैष्णवं सोऽस्त्रं व्यादितास्यान्तकोपमम् ॥2-124-47 वैष्णवास्त्रे प्रयुक्ते तु सर्व एवासुरोत्तमाः । भूतयक्षगणाश्चैव बाणानीकं च सर्वशः ॥2-124-48 दिशः सर्वा प्राद्रवन्त भयमोहेन विक्लवाः । प्रमाथगणभूयिष्ठे दीर्णे सैन्ये महासुरः ॥2-124-49 निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् । भीमप्रहरणैर्घोरैर्दैत्यैश्च सुमहाबलैः । वृतो माहारथैर्वीरैर्वज्रीव सुर्सत्तमैः ॥2-124-50 वैशम्पायन उवाच जपैश्च होमैश्च तथौषधीभि- र्महात्मनः स्वस्त्ययनं प्रचक्रुः । स तत्र वस्त्राणि शुभाश्च गावः फलानि पुष्पाणि तथैव निष्कान् ॥2-124-51 बलेः सुतो ब्राह्मणेभ्यः प्रयच्छ- न्विराजते तेन यथा धनेशः । सहस्रसूर्यो बहुकिङ्किणीकः परार्घ्यजाम्बूनदरत्नचित्रः ॥2-124-52 सहस्रचन्द्रायुततारकश्च रथो महानग्निरिवावभाति । तमास्थितो दानवसङ्गृहीतं महाध्वजं कार्मुकधृक्स बाणः ॥2-124-53 उद्वर्तयिष्यन्यदुपुङ्गवाना- मतीव रौद्रं स बिभर्ति रूपम् । स मन्युमान्वीररथौघसङ्कुलो विनिर्ययौ तान्प्रति दैत्यसागरः ॥2-124-54 वातप्रवृद्धस्तु तरङ्गसङ्कुलो यथार्णवा लोकविनाशनाय । भीमानि संत्रासकरैर्वपुर्भि- स्तान्यग्रतो भान्ति बलानि तस्य ॥2-124-55 महारथान्युच्छ्रितकार्मुकाणि सपर्वतानीव वनानि राजन् । विनिःसृतः सागरतोयवासा- दत्यद्भुतश्चाहवद्रष्टुकामः ॥2-124-56 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुद्रकृष्णयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः