##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 125 - Fighting stops between Rudra and Krishna and Hymn to Harihara Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca March 2, 2009 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha पञ्चविंशत्यधिकशततमोऽध्यायः ब्रह्मवाक्यात्कृष्णबाणयोर्युद्धनिवृत्तिः पितामहजिज्ञासया मार्कण्डेयकर्तृकं हरिहरमाहात्म्यकीर्तनम् स्तवकथनं च वैशम्पायन उवाच अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तथा । न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत ॥2-125-1 द्विगुणं दीप्तदेहस्तु रोषेण च बालेन च । त्रिपुरान्तकरो बाणं जग्राह च चतुर्मुखः ॥2-125-2 संदधत्कार्मुकं चैव क्षेप्तुकामस्त्रिलोचनः । विज्ञातो वासुदेवेन चित्तज्ञेन महात्मन ॥2-125-3 जृम्भणं नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः । हरं संजृम्भयामास क्षिप्रकारी महाबलः । सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः ॥2-125-4 सम्ज्ञां न लेभे भगवान्विजेतासुररक्षसाम् । सशरं सधनुष्कं च दृष्ट्वात्मानं विजृम्भितम् ॥2-125-5 बलोन्मत्तोऽथ बाणोऽसौ शर्वं चोदयतेऽसकृत् । ततो ननाद भूतात्मा स्निग्धगम्भीरया गिरा ॥2-125-6 प्रध्मापयामास तदा कृष्णः शङ्खं महाबलः । पाञ्चजन्यस्य घोषेणा शार्ङ्गविस्फूर्जितेन च ॥2-125-7 देवं विजृम्भितं दृष्ट्वा सर्वभूतानि तत्रसुः । एतस्मिन्नन्तरे तत्र रुद्रस्य पार्षदा रणे ॥2-125-8 मायायुद्धं समाश्रित्य प्रद्युम्नं पर्यवारयन् । सर्वांस्तु निद्रावशगान्कृत्वा मकरकेतुमान् ॥2-125-9 दानवान्नाशयत्तत्र शरजालेन वीर्यवान् । प्रमाथगणभूयिष्ठांस्तत्र तत्र महाबलान् ॥2-125-10 ततस्तु जृन्भमाणस्य देवस्याक्लिष्टकर्मणः । ज्वाला प्रादुरभूद्वक्त्राद्दहन्तीव दिशो दश ॥2-125-11 ततस्तु धरणी देवी पीड्यमाना महात्मभिः । ब्रह्माणं विश्वधातारं वेपमानाभ्युपागमत् ॥2-125-12 पृथिव्य्वाच देवदेव महाबाहो पीड्यामि परमौजसा । कृष्णरुद्रभराक्रान्ता भविष्यैकार्णवा पुनः ॥2-125-13 अविषह्यमिमं भारं चिन्तयस्व पितामह । लघ्वीभूता यथा देव धारयेयं चराचरम् ॥2-125-14 ततस्तु काश्यपीं देवीं प्रत्युवाच पितामहः । मुहूर्तं धारयात्मानमाशु लघ्वी भविष्यसि ॥2-125-15 वैशम्पायन उवाच दृष्ट्वा तु भगवान्ब्रह्मा रुद्रं वचनमब्रवीत् । सृष्टो महासुरवधः किं भूयः परिरक्ष्यसे ॥2-125-16 न च युद्धं महाबाहो तव कृष्णेन रोचते । न च बुध्यसि कृष्णं त्वमात्मानं तु द्विधा कृतम् ॥2-125-17 ततः शरीरयोगाद्धि भगवानव्ययः प्रभुः । प्रविश्य पश्यते कृत्स्नांस्त्रीँल्लोकान्सचराचरान् ॥2-125-18 प्रविश्य योगं योगात्मा वरांस्ताननुचिन्तयन् । द्वारवत्यां यदुक्तं च तदनुस्मृत्य सर्वशः । जगाद नोत्तरं किंचिन्निवृत्तोऽसौ भवत्तदा ॥2-125-19 आत्मानं कृष्णयोनिस्थं पश्यत ह्येकयोनिजम् । ततो निःसृत्य रुद्रस्तु न्यस्तवादोऽभवन्मृधे ॥2-125-20 ब्रह्माणं चाब्रवीद्रुद्रो न योत्स्ये भगवन्निति । कृष्णेन सह सङ्ग्रामे लघ्वी भवतु मेदिनी ॥2-125-21 ततः कृष्णोऽथ रुद्रश्च परिष्वज्य परस्परम् । परां प्रीतिमुपागम्य सङ्ग्रामादपजग्मतुः ॥2-125-22 न च तौ पश्यते केचिद्योगिनौ योगमागतौ । एको ब्रह्म तथा कृत्वा पश्यँल्लोकान्पितामहः ॥2-125-23 उवाचैतत्समुद्दिश्य मार्कण्डेयं सनारदम् । पार्श्वस्थं परिपप्रच्छ ज्ञात्वा वै दीर्घदर्शिनम् ॥2-125-24 पितामह उवाच मन्दरस्य गिरेः पार्श्वे नलिन्यां भवकेशवौ । रात्रौ स्वप्नान्तरे ब्रह्मन्मया दृष्टौ हराच्युतौ ॥2-125-25 हरं च हरिरूपेण हरिं च हररूपिणम् । शङ्खचक्रगदापाणिं पीताम्बरधरं हरम् ॥2-125-26 त्रिशूलपट्टिशधरं व्याघ्रचर्मधरं हरिम् । गरुडस्थं चापि हरं हरिं च वृषभध्वजम् ॥2-125-27 विस्मयो मे महान्ब्रह्मन्दृष्ट्वा तत्परमाद्भुतम् । एतदाचक्ष्व भगवन्याथातथ्येन सुव्रत ॥2-125-28 मार्कण्डेय उवाच शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे । यथान्तरं न पश्यामि तेन तौ दिशतः शिवम् ॥2-125-29 अनादिमध्यनिधनमेतदक्षरमव्ययम् । तदेव ते प्रवक्ष्यामि रूपं हरिहरात्मकम् ॥2-125-30 यो विष्णुः स तु वै रुद्रो यो रुद्रः स पितामहः । एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः ॥2-125-31 वरदा लोककर्तारो लोकनाथाः स्वयंभुवः । अर्धनारीश्वरास्ते तु व्रतं तीव्रं समास्थिताः ॥2-125-32 यथा जल् ए जलं क्षिप्तं जलमेव तु तद्भवेत् । रुद्रं विष्णुः प्रविष्टस्तु तथा रुद्रमयो भवेत् ॥2-125-33 अग्निमग्निः प्रविष्टस्तु अग्निरेव यथा भवेत् । तथा विष्णुं प्रविष्टस्तु रुद्रो विष्णुमयो भवेत् ॥2-125-34 रुद्रमग्निमयं विद्याद्विष्णुः सोमात्मकः स्मृतः । अग्नीषोमात्मकं चैव जगत्स्थावरजङ्गमम् ॥2-125-35 कर्तारौ चापहर्तारौ स्थावरस्य चरस्य तु । जगतः शुभकर्तारौ प्रभविष्णू महेश्वरौ ॥2-125-36 कर्तृकारणकर्तारौ कर्तृकारणकारकौ । भूतभव्यभवौ देवौ नारायणमहेश्वरौ ॥2-125-37 [जगतः पालकावेतावेतौ सृष्टिकरौ स्मृतौ] | एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च । एतत्परतरं गुह्यं कथितं ते पितामह ॥2-125-38 यश्चैनं पठते नित्यं यश्चैनं शृणुयान्नरः । प्राप्नोति परमं स्थानं विष्णुरुद्रप्रसादजम् ॥2-125-39 देवौ हरिहरौ स्तोष्ये ब्रह्मना सह सङ्गतौ । एतौ च परमौ देवौ जगतः प्रभवाप्ययौ ॥2-125-40 रुद्रस्य परमो विष्णुर्विष्णोश्च परमः शिवः । एक एव द्विधा भूतो लोके चरति नित्यशः ॥2-125-41 न विना शङ्करं विष्णुर्न विना केशवं शिवः । तस्मादेकत्वमायातौ रुद्रोपेन्द्रौ तु तौ पुरा । नमो रुद्राय कृष्णाय नमः संहतचारिणे ॥2-125-42 नमः षडर्धनेत्राय सद्विनेत्राय वै नमः । नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः ॥2-125-43 नमः कुमारगुरवे प्रद्युम्नगुरवे नमः । नमो धरणीधराय गङ्गाधराय वै नमः ॥2-125-44 नमो मयूरपिच्छाय नमः केयूरधारिणे । नमः कपालमालाय वनमालाय वै नमः ॥2-125-45 नमस्त्रिशूलहस्ताय चक्रहस्ताय वै नमः । नमः कनकदण्डाय नमस्ते ब्रह्मदण्डिने ॥2-125-46 नमश्चर्मनिवासाय नमस्ते पीतवाससे । नमोऽस्तु लक्ष्मीपतये उमायाः पतये नमः ॥2-125-47 नमः खट्वाङ्गधाराय नमो मुसलधारिणे । नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे ॥2-125-48 नमः श्मशानवासाय नमः सागरवासिने । नमो वृषभवाहाय नमो गरुडवाहिने ॥2-125-49 नमस्त्वनेकरूपाय बहुरूपाय वै नमः । नमः प्रलयकर्त्रे च नमस्त्रैलोक्यधारिणे ॥2-125-50 नमोऽस्तु सौम्यरूपाय नमो भैरवरूपिणे । विरूपाक्षाय देवाय नमः सौम्येक्षणाय च ॥2-125-51 दक्षयज्ञविनाशाय बलेर्नियमनाय च । नमः पर्वतवासाय नमः सागरवासिने ॥2-125-52 नमः सुररिपुघ्नाय त्रिपुरघ्नाय वै नमः । नमोऽस्तु नरकघ्नाय नमः कामाङ्गनाशिने ॥2-125-53 नमस्त्वन्धकनाशाय नमः कैटभनाशिने । नमः सहस्रहस्ताय नमोऽसङ्ख्येयबाहवे ॥2-125-54 नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः । दामोदराय देवाय मुञ्जमेखलिने नमः ॥2-125-55 नमस्ते भगवन्विष्णो नमस्ते भगवञ्छिव । नमस्ते भगवन्देव नमस्ते देवपूजित ॥2-125-56 नमस्ते सामभिर्गीत नमस्ते यजुभिः सह । नमस्ते सुरशत्रुघ्न नमस्ते सुरपूजित । नमस्ते कर्मिणां कर्म नमोऽमितपराक्रम । हृषीकेश नमस्तेऽस्तु स्वर्णकेश नमोऽस्तु ते ॥2-125-57 इमम् स्तवं यो रुद्रस्य विष्णोश्चैव महात्मनः । समेत्य ऋषिभिः सर्वैः स्तुतौ स्तौति महर्षिभिः ॥2-125-58 व्यासेन वेदविदुषा नारदेन च धीमता । भारद्वाजेन गर्गेण विश्वामित्रेण वै तथा ॥2-125-59 अगस्त्येन पुलस्त्येन धौम्येन च महात्मना । य इदं पठते नित्यं स्तोत्रं हरिहरात्मकम् ॥2-125-60 अरोगा बलवांश्चैव जायते नात्र संशयः । श्रियं च लभते नित्यं न च स्वर्गान्निवर्तते ॥2-125-61 अपुत्रो लभते पुत्रम् कन्या विन्दति सत्पतिम् । गुर्विणी शृणुते या तु वरं पुत्रं प्रसूयते ॥2-125-62 राक्षसाश्च पिशाचाश्च विघ्नानि च विनायकः । भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः ॥2-125-63 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि हरिहरात्मकस्तवो नाम पञ्चविंशत्यधिकशततमोऽध्यायः