##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 125 -  Fighting stops between Rudra and Krishna 
                               and Hymn to Harihara 
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca 
March 2, 2009 ##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
    अथ पञ्चविंशत्यधिकशततमोऽध्यायः 
     ब्रह्मवाक्यात्कृष्णबाणयोर्युद्धनिवृत्तिः
       पितामहजिज्ञासया मार्कण्डेयकर्तृकं
     हरिहरमाहात्म्यकीर्तनम् स्तवकथनं च 

वैशम्पायन उवाच 
अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तथा ।
न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत ॥2-125-1
द्विगुणं दीप्तदेहस्तु रोषेण च बालेन च ।
त्रिपुरान्तकरो बाणं जग्राह च चतुर्मुखः ॥2-125-2
संदधत्कार्मुकं चैव क्षेप्तुकामस्त्रिलोचनः ।
विज्ञातो वासुदेवेन चित्तज्ञेन महात्मन ॥2-125-3
जृम्भणं नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः ।
हरं संजृम्भयामास क्षिप्रकारी महाबलः ।
सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः ॥2-125-4
सम्ज्ञां न लेभे भगवान्विजेतासुररक्षसाम् ।
सशरं सधनुष्कं च दृष्ट्वात्मानं विजृम्भितम् ॥2-125-5
बलोन्मत्तोऽथ बाणोऽसौ शर्वं चोदयतेऽसकृत् ।
ततो ननाद भूतात्मा स्निग्धगम्भीरया गिरा ॥2-125-6
प्रध्मापयामास तदा कृष्णः शङ्खं महाबलः ।
पाञ्चजन्यस्य घोषेणा शार्ङ्गविस्फूर्जितेन च ॥2-125-7
देवं विजृम्भितं दृष्ट्वा सर्वभूतानि तत्रसुः ।
एतस्मिन्नन्तरे तत्र रुद्रस्य पार्षदा रणे ॥2-125-8
मायायुद्धं समाश्रित्य प्रद्युम्नं पर्यवारयन् । 
सर्वांस्तु निद्रावशगान्कृत्वा मकरकेतुमान् ॥2-125-9
दानवान्नाशयत्तत्र शरजालेन वीर्यवान् ।  
प्रमाथगणभूयिष्ठांस्तत्र तत्र महाबलान् ॥2-125-10
ततस्तु जृन्भमाणस्य देवस्याक्लिष्टकर्मणः ।
ज्वाला प्रादुरभूद्वक्त्राद्दहन्तीव दिशो दश ॥2-125-11
ततस्तु धरणी देवी पीड्यमाना महात्मभिः ।
ब्रह्माणं विश्वधातारं वेपमानाभ्युपागमत् ॥2-125-12

पृथिव्य्वाच 
देवदेव महाबाहो पीड्यामि परमौजसा ।
कृष्णरुद्रभराक्रान्ता भविष्यैकार्णवा पुनः ॥2-125-13
अविषह्यमिमं भारं चिन्तयस्व पितामह ।
लघ्वीभूता यथा देव धारयेयं चराचरम् ॥2-125-14
ततस्तु काश्यपीं देवीं प्रत्युवाच पितामहः ।
मुहूर्तं धारयात्मानमाशु लघ्वी भविष्यसि ॥2-125-15

वैशम्पायन उवाच 
दृष्ट्वा तु भगवान्ब्रह्मा रुद्रं वचनमब्रवीत् ।
सृष्टो महासुरवधः किं भूयः परिरक्ष्यसे ॥2-125-16
न च युद्धं महाबाहो तव कृष्णेन रोचते ।
न च बुध्यसि कृष्णं त्वमात्मानं तु द्विधा कृतम् ॥2-125-17
ततः शरीरयोगाद्धि भगवानव्ययः प्रभुः ।
प्रविश्य पश्यते कृत्स्नांस्त्रीँल्लोकान्सचराचरान् ॥2-125-18
प्रविश्य योगं योगात्मा वरांस्ताननुचिन्तयन् ।
द्वारवत्यां यदुक्तं च तदनुस्मृत्य सर्वशः ।
जगाद नोत्तरं किंचिन्निवृत्तोऽसौ भवत्तदा ॥2-125-19
आत्मानं कृष्णयोनिस्थं पश्यत ह्येकयोनिजम् ।
ततो निःसृत्य रुद्रस्तु न्यस्तवादोऽभवन्मृधे ॥2-125-20
ब्रह्माणं चाब्रवीद्रुद्रो न योत्स्ये भगवन्निति ।
कृष्णेन सह सङ्ग्रामे लघ्वी भवतु मेदिनी ॥2-125-21
ततः कृष्णोऽथ रुद्रश्च परिष्वज्य परस्परम् ।
परां प्रीतिमुपागम्य सङ्ग्रामादपजग्मतुः ॥2-125-22
न च तौ पश्यते केचिद्योगिनौ योगमागतौ ।
एको ब्रह्म तथा कृत्वा पश्यँल्लोकान्पितामहः ॥2-125-23
उवाचैतत्समुद्दिश्य मार्कण्डेयं सनारदम् ।
पार्श्वस्थं परिपप्रच्छ ज्ञात्वा वै दीर्घदर्शिनम् ॥2-125-24

पितामह उवाच 
मन्दरस्य गिरेः पार्श्वे नलिन्यां भवकेशवौ ।
रात्रौ स्वप्नान्तरे ब्रह्मन्मया दृष्टौ हराच्युतौ ॥2-125-25
हरं च हरिरूपेण हरिं च हररूपिणम् ।
शङ्खचक्रगदापाणिं पीताम्बरधरं हरम् ॥2-125-26
त्रिशूलपट्टिशधरं व्याघ्रचर्मधरं हरिम् ।
गरुडस्थं चापि हरं हरिं च वृषभध्वजम् ॥2-125-27
विस्मयो मे महान्ब्रह्मन्दृष्ट्वा तत्परमाद्भुतम् ।
एतदाचक्ष्व भगवन्याथातथ्येन सुव्रत ॥2-125-28

मार्कण्डेय उवाच 
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।
यथान्तरं न पश्यामि तेन तौ दिशतः शिवम् ॥2-125-29
अनादिमध्यनिधनमेतदक्षरमव्ययम् ।
तदेव ते प्रवक्ष्यामि रूपं हरिहरात्मकम् ॥2-125-30
यो विष्णुः स तु वै रुद्रो यो रुद्रः स पितामहः ।
एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः ॥2-125-31
वरदा लोककर्तारो लोकनाथाः स्वयंभुवः ।
अर्धनारीश्वरास्ते तु व्रतं तीव्रं समास्थिताः ॥2-125-32
यथा जल्                ए जलं क्षिप्तं जलमेव तु तद्भवेत् ।
रुद्रं विष्णुः प्रविष्टस्तु तथा रुद्रमयो भवेत् ॥2-125-33
अग्निमग्निः प्रविष्टस्तु अग्निरेव यथा भवेत् ।
तथा विष्णुं प्रविष्टस्तु रुद्रो विष्णुमयो भवेत् ॥2-125-34
रुद्रमग्निमयं विद्याद्विष्णुः सोमात्मकः स्मृतः ।
अग्नीषोमात्मकं चैव जगत्स्थावरजङ्गमम् ॥2-125-35
कर्तारौ चापहर्तारौ स्थावरस्य चरस्य तु ।
जगतः शुभकर्तारौ प्रभविष्णू महेश्वरौ ॥2-125-36
कर्तृकारणकर्तारौ कर्तृकारणकारकौ ।
भूतभव्यभवौ देवौ नारायणमहेश्वरौ ॥2-125-37
[जगतः पालकावेतावेतौ सृष्टिकरौ स्मृतौ] |
एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च ।
एतत्परतरं गुह्यं कथितं ते पितामह ॥2-125-38
यश्चैनं पठते नित्यं यश्चैनं शृणुयान्नरः ।
प्राप्नोति परमं स्थानं विष्णुरुद्रप्रसादजम् ॥2-125-39
देवौ हरिहरौ स्तोष्ये ब्रह्मना सह सङ्गतौ ।
एतौ च परमौ देवौ जगतः प्रभवाप्ययौ ॥2-125-40
रुद्रस्य परमो विष्णुर्विष्णोश्च परमः शिवः ।
एक एव द्विधा भूतो लोके चरति नित्यशः ॥2-125-41
न विना शङ्करं विष्णुर्न विना केशवं शिवः  | 
तस्मादेकत्वमायातौ रुद्रोपेन्द्रौ तु तौ पुरा ।
	नमो रुद्राय कृष्णाय नमः संहतचारिणे ॥2-125-42
नमः षडर्धनेत्राय सद्विनेत्राय वै नमः ।
नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः ॥2-125-43
नमः कुमारगुरवे प्रद्युम्नगुरवे नमः ।
नमो धरणीधराय गङ्गाधराय वै नमः ॥2-125-44
नमो मयूरपिच्छाय नमः केयूरधारिणे ।
नमः कपालमालाय वनमालाय वै नमः ॥2-125-45
नमस्त्रिशूलहस्ताय चक्रहस्ताय वै नमः ।
नमः कनकदण्डाय नमस्ते ब्रह्मदण्डिने ॥2-125-46
नमश्चर्मनिवासाय नमस्ते पीतवाससे ।
नमोऽस्तु लक्ष्मीपतये उमायाः पतये नमः ॥2-125-47
नमः खट्वाङ्गधाराय नमो मुसलधारिणे ।
नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे ॥2-125-48
नमः श्मशानवासाय नमः सागरवासिने ।
नमो वृषभवाहाय नमो गरुडवाहिने ॥2-125-49
नमस्त्वनेकरूपाय बहुरूपाय वै नमः ।
नमः प्रलयकर्त्रे च नमस्त्रैलोक्यधारिणे ॥2-125-50
नमोऽस्तु सौम्यरूपाय नमो भैरवरूपिणे ।
विरूपाक्षाय देवाय नमः सौम्येक्षणाय च ॥2-125-51
दक्षयज्ञविनाशाय बलेर्नियमनाय च ।
नमः पर्वतवासाय नमः सागरवासिने ॥2-125-52
नमः सुररिपुघ्नाय त्रिपुरघ्नाय वै नमः ।
नमोऽस्तु नरकघ्नाय नमः कामाङ्गनाशिने ॥2-125-53
नमस्त्वन्धकनाशाय नमः कैटभनाशिने ।
नमः सहस्रहस्ताय नमोऽसङ्ख्येयबाहवे ॥2-125-54
नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः ।
दामोदराय देवाय मुञ्जमेखलिने नमः ॥2-125-55
नमस्ते भगवन्विष्णो नमस्ते भगवञ्छिव ।
नमस्ते भगवन्देव नमस्ते देवपूजित ॥2-125-56
नमस्ते सामभिर्गीत नमस्ते यजुभिः सह ।
नमस्ते सुरशत्रुघ्न नमस्ते सुरपूजित ।
नमस्ते कर्मिणां कर्म नमोऽमितपराक्रम ।
हृषीकेश नमस्तेऽस्तु स्वर्णकेश नमोऽस्तु ते ॥2-125-57
इमम् स्तवं यो रुद्रस्य विष्णोश्चैव महात्मनः ।
समेत्य ऋषिभिः सर्वैः स्तुतौ स्तौति महर्षिभिः ॥2-125-58
व्यासेन वेदविदुषा नारदेन च धीमता ।
भारद्वाजेन गर्गेण विश्वामित्रेण वै तथा ॥2-125-59
अगस्त्येन पुलस्त्येन धौम्येन च महात्मना ।
य इदं पठते नित्यं स्तोत्रं हरिहरात्मकम् ॥2-125-60 
अरोगा बलवांश्चैव जायते नात्र संशयः ।
श्रियं च लभते नित्यं न च स्वर्गान्निवर्तते ॥2-125-61
अपुत्रो लभते पुत्रम् कन्या विन्दति सत्पतिम् ।
गुर्विणी शृणुते या तु वरं पुत्रं प्रसूयते ॥2-125-62
राक्षसाश्च पिशाचाश्च विघ्नानि च विनायकः ।
भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः ॥2-125-63

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि                 
  हरिहरात्मकस्तवो नाम पञ्चविंशत्यधिकशततमोऽध्यायः