##Harivamsha Maha Puranam - Part 2 - Vishnu Parva 
Chapter 128 - Aniruddha marries Usha 
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
March 6, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

             अथआश्टाविंशत्यधिकशततमोऽध्यायः
     उषया सहानिरुद्धस्य विवाहः उशाहरणसमाप्तिश्च

वैशम्पायन उवाच 
अथाहुको महाबाहुः कृष्णं प्राह महाद्युतिः ।
हर्षादुत्फुल्लनयनः श्रूयताम् यदुनन्दन ॥2-128-1
एवं गतेऽनिरुद्धस्य क्रियतां महदुत्सवः ।
क्षेमात्प्रत्यागतं दृष्ट्वा सेव्यमानाः सहासते ॥2-128-2
उषापि च महाभागा सखीभिः परिवारिता ।
रमते परया प्रीत्या चानिरुद्धेन सङ्गता ॥2-128-3
कुम्भाण्डदुहिता रामा  उषायाः सखिमण्डले ।
प्रवेश्यतां महाभागा वैदर्भीं वर्धयत्युत ॥2-128-4
साम्बाय दीयतां रामा कुम्भाण्डदुहिता शुभा ।
शेषाश्च कन्या न्यस्यन्तां कुमाराणां यथाक्रमम् ॥2-128-5
vartate sotsavastatra aniruddhasya veshmani |
गृहे श्रीधन्वनश्चैव शुभस्तत्र प्रवर्तते ॥2-128-6
वादयन्ति पुरे तत्र नार्यो मदवशं गताः ।
नृत्यन्ते चाप्सरास्तत्र गायन्ति च तथापराः ॥2-128-7
काश्चित्प्रमुदितास्तत्र काश्चिदन्योन्यमब्रुवन् ।
नानावर्णाम्बरधराः क्रीडमानास्ततस्ततः  ॥2-128-8
अभियांति ततोऽन्योन्यं काश्चिन्मदवशात्स्वयम् ।
क्रीडन्ति काश्चिदक्षैस्तु हर्षादुत्फुल्ललोचनाः ॥2-128-9
मायूरं रथमारुह्य  सखीभिः परिवारिता ।
उषा संप्रेषिता देव्या रुद्राण्या प्रतिगृह्यताम् ॥2-128-10
इयं चैव कुलश्लाघ्या नाम्नोषा सुन्दरी वरा ।
बाणपुत्री तववधूः प्रतिगृह्णीष्व भामिनीम् ॥2-128-11
ततः प्रतिगृहीता सा स्त्रीभिराचारमङ्गलैः ।
प्रवेशिता च सा वेश्म अनिरुद्धस्य शोभना ॥2-128-12
देवकी रोहिणी चैव रुक्मिण्यथ विदर्भजा ।
दृष्ट्वानिरुद्धं रोदन्त्यः स्नेहहर्षसमन्विताः ॥2-128-13
रेवती रुक्मिणी चैव गृहमुख्यं प्रवेशयत् ।
वधूर्वर्धसि दिष्ट्या त्वमनिरुद्धस्य  दर्शनात् ॥2-128-14
ततस्तूर्यप्रणादैस्ता वरनार्यः शुभाननाः ।
क्रियामारेभिरे कर्तुमुषा च गृहसंस्थिता ॥2-128-15
ततो हर्म्यतलस्था सा वृष्णिपुङ्गवसंस्थिता ।
रमते सर्वसदृशैरुपभोगैर्वरानना ॥2-128-16
चित्रलेखा च सुश्रोणी अप्सरारूपधारिणी ।
आपृच्च्य च सखीवर्गमुषां च त्रिदिवं गता ॥2-128-17
गतासु तासु सर्वासु सखीष्वसुरसुन्दरी ।
मायावत्या गृहं नीता प्रथमं सा निमन्त्रिता ॥2-128-18
सा तु प्रद्युम्नगृहिणी स्नुषां दृष्ट्वा सुमध्यमा ।
वासोभिरन्नपानैश्च पूजयामास सुन्दरीम् ॥2-128-19
ततः क्रमेण सर्वास्ता वधूमूषां यदुस्त्रियः ।
आचारमनुपश्यन्त्यः स्वधर्ममुपचक्रिरे ॥2-128-20 

वैशम्पायन उवाच 
एतत्ते सर्वमाख्यातं मया कुरुकुलोद्वह ।
यथा बाणो जितः सङ्ख्ये जीवन्मुक्तश्च विष्णुना ॥2-128-21
द्वारकायां ततः कृष्णो रेमे यदुगणैर्वृतः ।
अन्वशासन्महीं कृत्स्नां परया संयुतो मुदा ॥2-128-22 
एवमेषोऽवतीर्णो वै पृथिवीं पृथिवीपते ।
विष्णुर्यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः ॥2-128-23
एतैश्च कारणैः श्रीमान्वसुदेवकुले प्रभुः ।
जातो वृष्णिषु देवक्यां यन्मां त्वं परिपृच्छसि ॥2-128-24
निवृत्ते नारदप्रश्ने यन्मयोक्तं समासतः ।
श्रुतास्ते विस्तराः सर्वे ये पूर्वं जनमेजय ॥2-128-25
विष्णोस्तु माथुरे कल्पे यत्र ते संशयो महान् ।
वासुदेवगतिश्चैव  सा मया समुदाहृता ॥2-128-26
आश्चर्यं चैव नान्यद्वै कृष्णश्चाश्चर्यसंनिधिः ।
सर्वेष्वाश्चर्यकल्पेषु नास्त्याश्चर्यमवैष्णवम् ॥2-128-27
एष धन्यो हि धन्यानां धन्यकृद्धन्यभावनः ।
देवेषु तु सदैत्येषु नास्ति धन्यतरोऽच्युतात् ॥2-128-28
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ।
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ॥2-128-29
एष धाता विधाता च संहर्ता चैव नित्यशः ।
सत्यं धर्मस्तपश्चैव ब्रह्मा चैव पितामहः ॥2-128-30
अनन्तश्चैव नागानां रुद्राणां शङ्करः स्मृतः ।
जङ्गमाजङ्गमं चैव जगन्नारायणोद्भवम् ॥2-128-31
एतस्माच्च जगत्सर्वं प्रसूयेत जनार्दनात् ।
जगच्च सर्वं देवेशे तं नमस्कुरु भारत ॥2-128-32
पूज्यश्च सततं सर्वैर्देवैरेष सनातनः ।
इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य तु ॥2-128-33  
वंशप्रतिष्ठामतुलां श्रवणादेव लप्स्यसे ।
ये चेदं धारयिष्यन्ति बाणयुद्धमनुत्तमम् ॥2-128-34
केशवस्य च माहात्म्यं नाधर्मस्तान्भविष्यति ।
एषा तु वैष्णावी चर्या मया कार्त्स्न्येन कीर्तिता ॥2-128-35
पृच्छतस्तात यज्ञेऽस्मिन्निवृत्ते जनमेजय ।
आश्चर्यपर्व निखिलं यो हीदं धारयेन्नृप ॥2-128-36  
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
कल्य उत्थाय यो नित्यं कीर्तयेत्सुसमाहितः ॥2-128-37
न तस्य दुर्लभं किंचिदिह लोके परत्र च ।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ॥22-128-38
वैश्यो धनसमृद्धः स्याच्छूद्रः कामानवाप्नुयात् ।
नाशुभम् प्राप्नुयात्किञ्चिद्दीर्घमायुर्लभेत सः ॥2-128-39

सौतिरुवाच 
इति पारिक्षितो राजा वैशम्पायनभाषितम् ।
श्रुतवानचलो भूत्व हरिवंशं द्विजोत्तमाः ॥2-128-40
एवं शौनक सङ्क्षेपाद्विस्तरेण तथैव च ।
प्रोक्ता वै सर्ववंशास्ते  किं भूयः श्रोतुमिच्छसि ॥2-128-41

      इति श्रीमहाभारते खिलेषु हरिवंशे  विष्णुपर्वणि
उषाहरणसमाप्तौ अष्टाविंशत्यधिकशततमोऽध्यायः

                        समाप्तमिदं विष्णुपर्व