##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 128 - Aniruddha marries Usha Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca March 6, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथआश्टाविंशत्यधिकशततमोऽध्यायः उषया सहानिरुद्धस्य विवाहः उशाहरणसमाप्तिश्च वैशम्पायन उवाच अथाहुको महाबाहुः कृष्णं प्राह महाद्युतिः । हर्षादुत्फुल्लनयनः श्रूयताम् यदुनन्दन ॥2-128-1 एवं गतेऽनिरुद्धस्य क्रियतां महदुत्सवः । क्षेमात्प्रत्यागतं दृष्ट्वा सेव्यमानाः सहासते ॥2-128-2 उषापि च महाभागा सखीभिः परिवारिता । रमते परया प्रीत्या चानिरुद्धेन सङ्गता ॥2-128-3 कुम्भाण्डदुहिता रामा उषायाः सखिमण्डले । प्रवेश्यतां महाभागा वैदर्भीं वर्धयत्युत ॥2-128-4 साम्बाय दीयतां रामा कुम्भाण्डदुहिता शुभा । शेषाश्च कन्या न्यस्यन्तां कुमाराणां यथाक्रमम् ॥2-128-5 वर्तते सोत्सवस्तत्र अनिरुद्धस्य वेश्मनि । गृहे श्रीधन्वनश्चैव शुभस्तत्र प्रवर्तते ॥2-128-6 वादयन्ति पुरे तत्र नार्यो मदवशं गताः । नृत्यन्ते चाप्सरास्तत्र गायन्ति च तथापराः ॥2-128-7 काश्चित्प्रमुदितास्तत्र काश्चिदन्योन्यमब्रुवन् । नानावर्णाम्बरधराः क्रीडमानास्ततस्ततः ॥2-128-8 अभियांति ततोऽन्योन्यं काश्चिन्मदवशात्स्वयम् । क्रीडन्ति काश्चिदक्षैस्तु हर्षादुत्फुल्ललोचनाः ॥2-128-9 मायूरं रथमारुह्य सखीभिः परिवारिता । उषा संप्रेषिता देव्या रुद्राण्या प्रतिगृह्यताम् ॥2-128-10 इयं चैव कुलश्लाघ्या नाम्नोषा सुन्दरी वरा । बाणपुत्री तववधूः प्रतिगृह्णीष्व भामिनीम् ॥2-128-11 ततः प्रतिगृहीता सा स्त्रीभिराचारमङ्गलैः । प्रवेशिता च सा वेश्म अनिरुद्धस्य शोभना ॥2-128-12 देवकी रोहिणी चैव रुक्मिण्यथ विदर्भजा । दृष्ट्वानिरुद्धं रोदन्त्यः स्नेहहर्षसमन्विताः ॥2-128-13 रेवती रुक्मिणी चैव गृहमुख्यं प्रवेशयत् । वधूर्वर्धसि दिष्ट्या त्वमनिरुद्धस्य दर्शनात् ॥2-128-14 ततस्तूर्यप्रणादैस्ता वरनार्यः शुभाननाः । क्रियामारेभिरे कर्तुमुषा च गृहसंस्थिता ॥2-128-15 ततो हर्म्यतलस्था सा वृष्णिपुङ्गवसंस्थिता । रमते सर्वसदृशैरुपभोगैर्वरानना ॥2-128-16 चित्रलेखा च सुश्रोणी अप्सरारूपधारिणी । आपृच्च्य च सखीवर्गमुषां च त्रिदिवं गता ॥2-128-17 गतासु तासु सर्वासु सखीष्वसुरसुन्दरी । मायावत्या गृहं नीता प्रथमं सा निमन्त्रिता ॥2-128-18 सा तु प्रद्युम्नगृहिणी स्नुषां दृष्ट्वा सुमध्यमा । वासोभिरन्नपानैश्च पूजयामास सुन्दरीम् ॥2-128-19 ततः क्रमेण सर्वास्ता वधूमूषां यदुस्त्रियः । आचारमनुपश्यन्त्यः स्वधर्ममुपचक्रिरे ॥2-128-20 वैशम्पायन उवाच एतत्ते सर्वमाख्यातं मया कुरुकुलोद्वह । यथा बाणो जितः सङ्ख्ये जीवन्मुक्तश्च विष्णुना ॥2-128-21 द्वारकायां ततः कृष्णो रेमे यदुगणैर्वृतः । अन्वशासन्महीं कृत्स्नां परया संयुतो मुदा ॥2-128-22 एवमेषोऽवतीर्णो वै पृथिवीं पृथिवीपते । विष्णुर्यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः ॥2-128-23 एतैश्च कारणैः श्रीमान्वसुदेवकुले प्रभुः । जातो वृष्णिषु देवक्यां यन्मां त्वं परिपृच्छसि ॥2-128-24 निवृत्ते नारदप्रश्ने यन्मयोक्तं समासतः । श्रुतास्ते विस्तराः सर्वे ये पूर्वं जनमेजय ॥2-128-25 विष्णोस्तु माथुरे कल्पे यत्र ते संशयो महान् । वासुदेवगतिश्चैव सा मया समुदाहृता ॥2-128-26 आश्चर्यं चैव नान्यद्वै कृष्णश्चाश्चर्यसंनिधिः । सर्वेष्वाश्चर्यकल्पेषु नास्त्याश्चर्यमवैष्णवम् ॥2-128-27 एष धन्यो हि धन्यानां धन्यकृद्धन्यभावनः । देवेषु तु सदैत्येषु नास्ति धन्यतरोऽच्युतात् ॥2-128-28 आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा । गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ॥2-128-29 एष धाता विधाता च संहर्ता चैव नित्यशः । सत्यं धर्मस्तपश्चैव ब्रह्मा चैव पितामहः ॥2-128-30 अनन्तश्चैव नागानां रुद्राणां शङ्करः स्मृतः । जङ्गमाजङ्गमं चैव जगन्नारायणोद्भवम् ॥2-128-31 एतस्माच्च जगत्सर्वं प्रसूयेत जनार्दनात् । जगच्च सर्वं देवेशे तं नमस्कुरु भारत ॥2-128-32 पूज्यश्च सततं सर्वैर्देवैरेष सनातनः । इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य तु ॥2-128-33 वंशप्रतिष्ठामतुलां श्रवणादेव लप्स्यसे । ये चेदं धारयिष्यन्ति बाणयुद्धमनुत्तमम् ॥2-128-34 केशवस्य च माहात्म्यं नाधर्मस्तान्भविष्यति । एषा तु वैष्णावी चर्या मया कार्त्स्न्येन कीर्तिता ॥2-128-35 पृच्छतस्तात यज्ञेऽस्मिन्निवृत्ते जनमेजय । आश्चर्यपर्व निखिलं यो हीदं धारयेन्नृप ॥2-128-36 सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति । कल्य उत्थाय यो नित्यं कीर्तयेत्सुसमाहितः ॥2-128-37 न तस्य दुर्लभं किंचिदिह लोके परत्र च । ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ॥22-128-38 वैश्यो धनसमृद्धः स्याच्छूद्रः कामानवाप्नुयात् । नाशुभम् प्राप्नुयात्किञ्चिद्दीर्घमायुर्लभेत सः ॥2-128-39 सौतिरुवाच इति पारिक्षितो राजा वैशम्पायनभाषितम् । श्रुतवानचलो भूत्व हरिवंशं द्विजोत्तमाः ॥2-128-40 एवं शौनक सङ्क्षेपाद्विस्तरेण तथैव च । प्रोक्ता वै सर्ववंशास्ते किं भूयः श्रोतुमिच्छसि ॥2-128-41 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि उषाहरणसमाप्तौ अष्टाविंशत्यधिकशततमोऽध्यायः समाप्तमिदं विष्णुपर्व